समाचारं

१६ मिलियन हाङ्गकाङ्ग डॉलर! चीनीय-ओलम्पिक-विजेतायाः द्वितीयः बोनस् मुक्तः भवति : क्वान् होङ्गचान् पुनः मा लाङ्गस्य पार्श्वे तिष्ठति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य ओलम्पिकविजेता प्रतिनिधिमण्डलं हाङ्गकाङ्ग-नगरस्य भ्रमणं समाप्तं कृत्वा द्वितीयं विरामस्थानं मकाऊ-नगरं प्राप्तवान् । मकाऊ अगस्तमासस्य ३१ दिनाङ्के स्वागतभोजनं कृतवान्, चीनीय-ओलम्पिक-विजेतृभ्यः १६ मिलियन-हाङ्गकाङ्ग-डॉलर्-रूप्यकाणां बोनस्-रूपेण च पुरस्कृतवान् । चीनदेशस्य ओलम्पिकविजेता सार्वजनिकरूपेण प्राप्तः एषः द्वितीयः बोनस् अस्ति । भ्रमणात् पूर्वं त्साङ्ग-क्रीडा-प्रतिष्ठानेन पेरिस्-ओलम्पिक-क्रीडायां मुख्यभूमि-स्वर्णपदक-क्रीडकानां कृते २८ मिलियन-हॉन्ग-डॉलर्-बोनस्-प्रदानं कृतम् ।

प्रशंसकाः झेण्डोङ्ग्, चेन् यिवेन् च एथलीट्-प्रतिनिधित्वेन पुरस्कारं प्राप्तुं मञ्चं गृहीतवन्तौ । चीनीय ओलम्पिकविजेतारः राज्यक्रीडासामान्यप्रशासनात् बोनस् अपि प्राप्नुयुः, प्रासंगिकस्थानीयविभागेभ्यः बोनस् च प्राप्नुयुः। पेरिस्-ओलम्पिक-क्रीडायां चीन-देशस्य क्रीडकाः कुलम् ४० स्वर्णपदकानि प्राप्तवन्तः, ये अमेरिका-दलेन सह बद्धाः आसन्, स्वर्णपदकसङ्ख्यायां प्रथमस्थाने च बद्धाः आसन्

चीनीदलस्य स्वर्णपदकानि प्राप्तवन्तः क्रीडकानां संख्या ६० यावत् अभवत्, विदेशेषु सहभागितायाः अभिलेखं उच्चतमं कृत्वा २००८ तमे वर्षे बीजिंग-ओलम्पिकस्य बराबरी अभवत् पेरिस्-ओलम्पिक-क्रीडायां चीनदेशस्य क्रीडकाः महतीं सफलतां प्राप्तवन्तः ।

चीनीय-ओलम्पिक-क्रीडकाः हाङ्गकाङ्ग-नगरे आदान-प्रदान-यात्रायां त्रयः दिवसाः व्यतीतवन्तः, ततः मकाऊ-नगरम् आगतवन्तः । ज्ञातव्यं यत् यदा फोटोग्राफं ग्रहीतुं घटनास्थले आगतः तदा क्वान् होङ्गचान् पुनः मा लाङ्ग इत्यनेन सह एकत्र स्थितवान् । चेन् युक्सी क्वान् होङ्गचान् इत्यस्य पार्श्वे आसीत् । क्वान् होङ्गचान्-मा-लाङ्ग-योः सम्बन्धः अतीव मैत्रीपूर्णः अभवत्, यतः क्रीडासामान्यप्रशासनस्य प्रशंसा-समागमात् आरभ्य तौ द्वौ फोटोग्राफं गृह्णन्तौ वा आयोजनेषु भागं गृह्णतः वा एकत्र स्थितवन्तौ

हाङ्गकाङ्ग-नगरस्य भ्रमणकाले मा लाङ्गः क्वान् होङ्गचान्-इत्यस्य कृते फलचायपेयम् अपि क्रीतवन् । पश्चात् एकस्मिन् साक्षात्कारे क्वान् होङ्गचान् इत्यनेन उक्तं यत् फलचायः विशेषतया स्वादिष्टा नास्ति इति ।

मकाऊ चीनीय ओलम्पिकविजेता प्रतिनिधिमण्डलस्य स्वागतार्थं बहु विचारं कृतवान् स्वागतरात्रिभोजः अतीव विलासपूर्णः अस्ति: साइड डिश प्लेटरः, कृष्णचायस्य फीनिक्सपक्षः, झींगारो तथा ताजाः बांसस्य अंकुराः, अचारयुक्ताः ककड़ीरोलाः, तथा च गुलाब-पक्वं श्वेत-कोडं गरम-व्यञ्जनानि: सूपे मक्खन-सहितं पक्त्वा झींगा, ताजा हुआइशान् खजूर-सहितं ब्रेज्ड् चिकनं, पन्ना-समुद्र-ककड़ी-सहितं डबल-एबेलोन-सहितं, भाप-कृतं पूर्वी-तारक-स्पॉट्, दक्षिणीय-दुग्ध-सहितं कुरकुरा-ब्रेज्ड्-कुक्कुटं मुख्यभोजनम्: हलचल- एबालोन्, स्क्विड्, पञ्चधान्यैः तण्डुलैः च सह तले सुगन्धिताः अङ्कुराः मिष्टान्नम् : पोमेलो रास्पबेरी केकः निम्बूदुग्धशर्बतसहितम्; एते व्यञ्जनानि निश्चितरूपेण उच्चस्तरीयाः, श्रेष्ठाः च सन्ति। समुद्रककड़ी, एबेलोन, लॉबस्टर, कोड्, पूर्वीयतारकमत्स्यं च सर्वाणि उपलभ्यन्ते ।

चीनीय ओलम्पिकविजेतारः उष्णसत्कारं प्राप्तवन्तः, मकाओदेशे तृणमूलस्तरस्य अपि भ्रमणं आदानप्रदानं च करिष्यन्ति।

मकाऊ-नगरस्य भ्रमणानन्तरं ओलम्पिक-विजेतारः शीघ्रमेव प्रशिक्षणं आरभन्ते, राष्ट्रिय-मेज-टेनिस्-क्रीडकाः च शीघ्रमेव डब्ल्यूटीटी-श्रृङ्खलायां स्पर्धासु भागं ग्रहीतुं आरभन्ते