समाचारं

"शेङ्ग लिहाओ एकदिनं यावत् सम्पूर्णे जालपुटे बैडमिण्टनक्रीडां कृतवान्" ततः परं क्वान् होङ्गचान्, ज़ी सियी च "नामकरणं" कृतवान्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः हाङ्गकाङ्ग-नगरं गच्छन्तीनां मुख्यभूमि-ओलम्पिक-क्रीडकानां प्रतिनिधिमण्डलेन सह उपस्थिते "ओलम्पिक-एथलीट्-शोकेस्"-कार्यक्रमे पेरिस्-ओलम्पिक-शूटिंग्-विजेता शेङ्ग-लिहाओ-इत्यनेन बैडमिण्टन-क्रीडायाः प्रसिद्धं दृश्यं प्रदर्शितम्

शेङ्ग लिहाओ इत्यस्य बैडमिण्टन-क्रीडायाः भिडियो सर्वत्र अन्तर्जाल-माध्यमेन आसीत्, तस्य लोकप्रियता अपि अधिका आसीत्, केचन जनाः तस्य विषये कार्टुन्-पत्राणि अपि निर्मितवन्तः ।

गतरात्रौ ओलम्पिकगोताखोरीविजेता क्वान् होङ्गचान् सामाजिकमञ्चेषु ओलम्पिकब्रेकडान्सिंग् कांस्यपदकविजेता लियू किङ्ग्यी इत्यनेन सह हिप-हॉप् नृत्यस्य विडियो स्थापितवान्।

ओलम्पिकगोताखोरीविजेता ज़ी सियी टिप्पणीक्षेत्रे सन्देशं त्यक्तवान् यत् "अहं भवतः एतानि हस्तपादानि पूर्वं कुत्रचित् दृष्टवन्तः इव दृश्यन्ते एतस्य प्रतिक्रियारूपेण क्वान् होङ्गचान् उत्तरितवान् यत् "अहं भवन्तं इच्छामि" इति।

यदा हाङ्गकाङ्गस्य किशोराः ओलम्पियनाः च मिलन्ति

प्रत्येकं प्रश्नं प्रत्येकं उत्तरं च वृद्धिः एव

पेरिस् ओलम्पिकक्रीडायाः मुख्यभूमि-ओलम्पिक-क्रीडक-प्रतिनिधिमण्डलेन कालः हाङ्गकाङ्ग-नगरस्य भ्रमणस्य समाप्तिः अभवत्, त्रिदिवसीय-यात्रायाः कालखण्डे हाङ्गकाङ्ग-युवकैः सह संवादः महत्त्वपूर्णः विषयः अभवत् । सहपाठिभिः, कनिष्ठकिशोरैः अपि उत्थापितप्रश्नानां सम्मुखे ओलम्पिकक्रीडकाः स्वस्य अनुभवाधारितं स्वस्य वृद्धेः उत्तराणि दत्तवन्तः ।

"'अन्तर्धानं भवति जलप्रविधिं' निपुणतां प्राप्तुं कियत्कालं भवति?" हाङ्गकाङ्गस्य स्थानीयप्राथमिकमाध्यमिकविद्यालयस्य छात्राः, तथा च पृष्टाः प्रश्नाः लक्ष्यं "मिस् क्वान् होङ्गचान्", "सीनियर हुआङ्ग युटिङ्ग्" तथा "श्री शेङ्ग लिहाओ" इत्यादयः ओलम्पिकक्रीडकाः सन्ति

हाङ्गकाङ्गस्य सेण्ट् पौल् महाविद्यालयस्य प्रतिनिधिमण्डलस्य भ्रमणकाले चेन् मेङ्ग्, शेङ्ग लिहाओ, क्वान् होङ्गचान्, लियू किङ्ग्यी, लुओ शिफाङ्ग इत्यादयः १० ओलम्पिकक्रीडकाः हाङ्गकाङ्गस्य १० तः अधिकानां प्राथमिकमाध्यमिकविद्यालयानाम् प्रायः ६०० छात्रैः सह संवादं कृतवन्तः। "लघु संवाददातुः" प्रश्नानाम् सम्मुखीभूय गोताखोरः क्वान् होङ्गचान्, यः सर्वदा स्ववचनं सुवर्णवत् पोषयति, सा स्वहृदयं उद्घाटितवती यत् "प्रशिक्षणम् अतीव कठिनम् अस्ति, तथा च एतादृशाः समयाः अभवन् यदा अहं द... गत १० वर्षाणि, परन्तु प्रत्येकं चिन्तयन् अहं धारयामि।" अधुना त्वं किमर्थं न धैर्यं धारयसि?"

यदा पृष्टः यत्, "अहं कथं मम मानसिकतां निर्वाहयितुम् अर्हति येन अहं परवर्तीषु क्रीडासु यथावत् उत्तमं प्रदर्शनं कर्तुं शक्नोमि?" समयः यदा अहं घबरामि, परन्तु यदा अहं कष्टानि अनुभवामि तदा परीक्षापत्रे ध्यानं दत्त्वा शान्तं भवतु, यथाशक्ति च प्रयतस्व इति वदतु” इति ।

मुख्यभूमि-ओलम्पिक-क्रीडकानां प्रतिनिधिमण्डलं मकाऊ-नगरम् आगच्छति

त्रिदिवसीयं भ्रमणं कुर्वन्तु

कालस्य अपराह्णे पेरिस-ओलम्पिक-क्रीडायाः मुख्यभूमि-ओलम्पिक-क्रीडकानां प्रतिनिधिमण्डलं हाङ्गकाङ्ग-झुहाई-मकाओ-सेतुद्वारा मकाऊ-नगरम् आगत्य त्रिदिवसीय-भ्रमणं आरब्धवान्

मकाओ-एसएआर-सर्वकारेण हाङ्गकाङ्ग-झुहाई-मकाओ-सेतुस्य मकाओ-बन्दरे स्वागत-समारोहः कृतः । यात्रासूचनानुसारं प्रतिनिधिमण्डलं एसएआर-सर्वकारेण आयोजितानां स्वागतक्रियाकलापानाम् एकां श्रृङ्खलायां भागं गृह्णीयात्, मकाओ-युवा-क्रीडकैः सह संवादं करिष्यति, मकाओ-नगरस्य स्थलचिह्नानां दर्शनं करिष्यति, बृहत्-स्तरीय-गाला-समारोहेषु भागं गृह्णीयात्, समुदायस्य भ्रमणं च करिष्यति

चीन युवा दैनिक (id: zqbcyol organized by: zhang liyou) चीन युवा दैनिक ग्राहक (चीन युवा दैनिक·चीन युवा दैनिक संवाददाता liang xuan), चीन युवा दैनिक वीडियो खातेतः एकीकृतम् अस्ति

स्रोतः : चीनयुवा दैनिकस्य आधिकारिकं वीचैट् खाता