समाचारं

ब्राजीलेन आधिकारिकतया निरुद्धः x मस्कः सर्वोच्चन्यायालयस्य न्यायाधीशस्य विस्फोटं करोति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कस्तूरी

ifeng.com technology news, सितम्बर 1, बीजिंग समय, 2019।शनिवासरस्य प्रातःकाले स्थानीयसमयात् आरभ्य ब्राजीलदेशस्य उपयोक्तारः x, elon musk इत्यस्य सामाजिकमाध्यममञ्चं प्राप्तुं असमर्थाः अभवन् ।पूर्वं ब्राजीलस्य सर्वोच्चन्यायालयस्य न्यायाधीशः अलेक्जेण्डर् डी मोरेस् इत्यनेन एक्स इत्यस्य बन्दीकरणस्य आदेशः दत्तः यतः मस्कः ब्राजील्देशे एक्स इत्यस्य कानूनीप्रतिनिधिं नियुक्तुं न अस्वीकृतवान् ।

शनिवासरे प्रातःकाले ब्राजीलदेशस्य अन्तर्जालप्रदातारः, मोबाईलफोनकम्पनयः च मोरेस् इत्यस्य प्रतिबन्धं प्रवर्तयितुं आरब्धवन्तः । ब्राजीलदेशस्य सहस्राणि उपयोक्तारः ज्ञातवन्तः यत् ते x-इत्यत्र प्रवेशं कर्तुं न शक्नुवन्ति । ब्राजील्देशे x इत्यस्य २ कोटिः उपयोक्तारः सन्ति ।

यदा उपयोक्तारः उद्घाटयितुं प्रयतन्ते

ब्राजील्देशे x इत्येतत् अधुना सुलभं नास्ति

x इत्यस्य निष्क्रियतायाः कारणात् बहवः ब्राजीलदेशिनः bluesky इति अन्यत् सामाजिकमाध्यममञ्चं प्रति गतवन्तः । ब्लूस्की इत्यनेन उक्तं यत् विगतदिनद्वये ५ लक्षं उपयोक्तारः योजिताः। "ब्लूस्की इत्यत्र स्वागतम्!"

इदानीं प्रश्नः अस्ति यत् मस्कः पश्चात्तापं करिष्यति वा इति।शनिवासरे सः x इत्यत्र प्रतिक्रियाम् अददात्, न्यायाधीशं मोरेस् इत्यस्य तानाशाहः इति विस्फोटं कृतवान् ।“अहं जनान् वदामि यत् अयं पुरुषः @alexandre (moraes) ब्राजीलस्य तानाशाहः अस्ति, न तु न्यायाधीशस्य वस्त्रं धारयति तस्य सर्वोच्चकार्यकारी, न्यायिकः, विधायिका च अधिकाराः सन्ति, अर्थात् तानाशाहः सः धारयति वस्त्रं पश्चिमे मूर्खान् वञ्चयितुं यत् सः न्यायाधीशः इति मन्यते इति मस्कः अवदत्।

कस्तूरी मोरेस् इत्यस्य तानाशाहः इति विस्फोटं करोति

थायनारा ओलिवेरा गोमेस् ब्राजीलदेशस्य अन्तर्जालप्रसिद्धा अस्ति यस्याः एक्स इत्यत्र १० लक्षाधिकाः प्रशंसकाः सन्ति । ब्राजील्देशे अतीव लोकप्रियम् इति कारणेन एतत् मञ्चं नष्टं लज्जाजनकम् इति सा पाठसन्देशे अवदत् ।

अधुना बहवः देशाः कम्पनीः स्वस्य ऑनलाइन-सामग्रीणां विषये अधिकं उत्तरदायी-करणाय दृढपदानि गृह्णन्ति ।फ्रान्सदेशः अधुना एव टेलिग्रामस्य मुख्याधिकारी पावेल् दुरोव् इत्यस्य उपरि आरोपं कृतवान् यत् सः स्वस्य मञ्चे आपराधिकक्रियाकलापं अनुमोदितवान् इति। ब्राजील्देशे मोरेस् द्वेषभाषणं, विट्रोल् च लक्ष्यं कृत्वा व्यापकं अन्वेषणं नेतृत्वं कुर्वन् अस्ति । एतानि टिप्पण्यानि लोकतान्त्रिकसंस्थाः संकटग्रस्ताः सन्ति इति सः अवदत्।

क्लारा इग्लेसियास् केलर इत्यस्याः कथनमस्ति यत्, “प्रौद्योगिक्याः कम्पनीनां उत्तरदायित्वं स्थापयितुं ब्राजीलस्य प्रयत्नस्य एषः अपरः अध्यायः अस्ति । "किन्तु अस्य प्रकरणस्य केन्द्रीकरणं सर्वथा भिन्नम् अस्ति" इति सा जर्मनीदेशस्य बर्लिननगरस्य सामाजिकविज्ञानसंशोधनकेन्द्रस्य शोधकर्त्री अवदत्, सा सूचनाप्रौद्योगिकीविनियमनस्य अध्ययनं करोति।

परन्तु केचन जनाः मन्यन्ते यत् मोरेस् इत्यस्य प्रतिबन्धादेशः अतीव कठोरः अस्ति ।"ब्राजीलस्य ३० वर्षीयस्य अन्तर्जालविकासस्य इतिहासे एषः अत्यन्तं चरमन्यायिकनिर्णयः अस्ति।"रियो डी जनेरियो राज्यविश्वविद्यालयस्य प्रौद्योगिकीसमाजसंस्थायाः निदेशकः कार्लोस् अफोन्सो सौजा अवदत्। (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।