समाचारं

यू मिन्होङ्गः प्रथमवारं अन्तर्जालहिंसायाः सार्वजनिकरूपेण प्रतिक्रियां दत्तवान् यत् यदि कोऽपि भवन्तं ताडयति, भवन्तं नाशयति, अपमानं करोति वा तर्हि किम्?

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

kuai technology news on september 1st अद्यैव याबुली उद्यमिनः २० तमे वार्षिकग्रीष्मकालीनसभायां यू मिन्होङ्गः किञ्चित्कालपूर्वं झोउ होङ्गी इत्यनेन सह सम्मुखीकृतस्य साइबरहिंसायाः विषये वार्तालापं कृतवान् तथा च अवदत् यत् "यदि कोऽपि भवन्तं ताडयति, नष्टं करोति, अपमानं करोति वा तर्हि। तर्हि किम्?कथं तत्, यतः त्वं यः असि, एतेषां कारणात् त्वं परिवर्तनं न करिष्यसि” इति ।

"मया दृष्टं यत् भवतः किञ्चित्कालपूर्वं अन्तर्जालमाध्यमेन बहु प्रकाशनं जातम्। अहं मूलतः भवतः सान्त्वनां दातुम् इच्छामि स्म, परन्तु यदा अहं दृष्टवान् यत् भवतः स्थितिः मम अपेक्षया उत्तमः अस्ति तदा भवतः सामान्यः व्यक्तिः इव दृश्यते स्म। भवतः एतां मानसिकतां कथं निर्वाहयति ? कृपया किञ्चित् अनुभवं शिक्षयतु। ", झोउ होङ्गी अवदत्।

अस्य प्रतिक्रियारूपेण यु मिन्होङ्गः अवदत् यत्, "मम चिन्ता नास्ति इति वक्तुं न उचितम्। अहं कदाचित् चिन्तयिष्यामि, पश्यामि च, परन्तु अधिकं चिन्तयतु यत् एषः विषयः भवतः समग्र-वृत्ति-विन्यासे किं करोति, भवतः किं कर्तुम् इच्छति इति। तस्य किं प्रभावः भविष्यति” इति ।

सः मन्यते यत् यदि वस्तु एव भवता कर्तुम् इच्छितं किमपि अस्ति तथा च तस्य कर्तुं सर्वथा कोऽपि उपायः नास्ति तर्हि भवता तस्य परिवर्तनस्य उपायः अन्वेष्टव्यः । परन्तु यदि भवतः कर्तुम् इच्छितस्य विषये तस्य बहु प्रभावः न भवति तर्हि भवतः किमर्थं चिन्ता कर्तव्या ।

"भवद्भिः यत् कर्तव्यं तत् अस्ति यत् भवन्तः यत् कर्तुम् इच्छन्ति तस्मिन् एव ध्यानं ददामि। अहं यत् ध्यानं ददामि तत् अस्ति यत् न्यू ओरिएंटल तथा ओरिएंटल सेलेक्शन् इत्यत्र उत्तमं कार्यं कर्तुं, मम व्यक्तिगतजीवनस्य च पालनं कर्तुं। एतावता (एतानि कार्याणि) न घटितानि because of online जनमतं बहु प्रभावितम् अस्ति” इति ।

यु मिन्होङ्गः स्पष्टतया अवदत् यत् यावत् भवन्तः यस्मिन् दिशि विकासं कर्तुम् इच्छन्ति तस्मिन् दिशि अग्रे गच्छन्ति तावत् भवन्तः प्रभाविताः न भवेयुः। तदतिरिक्तं जनाः क्रमेण बृहत्हृदयिनो भवन्ति केचन जनाः भवन्तं प्रशंसन्ति, प्रशंसन्ति, प्रशंसन्ति, केचन जनाः भवन्तं ताडयन्ति, नाशयन्ति, अपमानयन्ति वा।

"यदि भवन्तः एतस्य कारणेन स्वं परिवर्तयन्ति तर्हि वस्तुतः भवतः एकाग्रता पर्याप्तं प्रबलं नास्ति इति दर्शयति।"