समाचारं

प्रतिबन्धाः हृताः ! अद्यत्वे नूतनाः वायरलेस् चार्जिंग् नियमाः प्रवर्तन्ते: मोबाईलफोनानां शीघ्रं चार्जं कर्तुं शक्तिं 80w यावत् शिथिलं कृतम् अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिक्याः १ सितम्बर् दिनाङ्के ज्ञापितं यत् उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य आधिकारिकजालस्थलात् ज्ञातं यत् मेमासे उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन जारीकृताः "वायरलेसचार्जिंग् (विद्युत्संचरण) उपकरणानां रेडियोप्रबन्धनविषये अन्तरिमविनियमाः" इति २०२३ वर्षम् अद्य आधिकारिकतया कार्यान्वितं भविष्यति।

कार्यान्वयनस्य तिथ्याः आरभ्य घरेलुविक्रयणस्य उपयोगस्य च निर्धारित आवश्यकताः न पूरयति इति वायरलेस् चार्जिंग उपकरणस्य उत्पादनं आयातं वा स्थगितम् भविष्यति, यत् तस्मात् पूर्वं उत्पादितं वा आयातितं वा वायरलेस् चार्जिंग उपकरणं यावत् तत् स्क्रैप् न भवति तावत् विक्रयणं, उपयोगः च निरन्तरं कर्तुं शक्यते .

अस्य अर्थः अस्ति यत् नूतनविनियमानाम् कार्यान्वयनानन्तरं२०२१ तमे वर्षे स्थापितं ५०w अधिकं न भवति इति मोबाईल-उपकरणानाम् वायरलेस् चार्जिंग-शक्तिः प्रतिबन्धः ८०w यावत् शिथिलः भविष्यति ।अस्मिन् वर्षे उत्तरार्धे प्रमुखाः मोबाईलफोनाः ८०w पर्यन्तं वायरलेस् चार्जिंग् इत्यनेन सुसज्जिताः भविष्यन्ति इति अपेक्षा अस्ति ।

अवगम्यते यत् २०२१ तमे वर्षे उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन "वायरलेसचार्जिंग् (विद्युत्प्रसारण) उपकरणानां रेडियोप्रबन्धनविषये अन्तरिमविनियमाः (टिप्पण्याः मसौदा)" जारीकृताः

अनुच्छेदः ४ स्पष्टतया उक्तः अस्ति यत् - १.चल तथा पोर्टेबल वायरलेस चार्जिंग उपकरणं 100-148.5khz, 6765-6795khz, 13553-13567khz आवृत्तिपट्टिकासु कार्यं कर्तव्यं, तथा च रेटेड् संचरणशक्तिः 50w अधिकं न भवति

अस्य नियमस्य आरम्भात् एव वायरलेस् फास्ट चार्जिंग् क्षेत्रे घरेलु एण्ड्रॉयड् मोबाईलफोननिर्मातृणां मध्ये स्पर्धा समाप्तवती अस्तितदनन्तरं सर्वेषां प्रमुखानां मोबाईलफोनानां अधिकतमं वायरलेस् द्रुतचार्जिंगशक्तिः केवलं 50w यावत् एव प्राप्तुं शक्नोति ।