समाचारं

लीपाओ अगस्तमासे ३०,३०५ यूनिट् सी१६ इत्यस्य वितरणं कृतवान्, येन विक्रयस्तम्भः अभवत्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : नवीनं घरेलुबलं खण्डस्य राजा विस्फोटयति! अगस्तमासे लियोपाओ-नगरे ३०,३०५ यूनिट्-वितरणं कृतम्, यत् अभिलेखात्मकं उच्चतमम् अस्ति

कुआइ टेक्नोलॉजी न्यूज इत्यस्य अनुसारं अद्य सितम्बर् १ दिनाङ्के लीप्मोटर इत्यनेन अगस्तमासस्य विक्रयदत्तांशः प्रकाशितः।अगस्तमासे कुलम् ३०,३०५ यूनिट्-वितरणं कृतम्, वर्षे वर्षे ११३.५% वृद्धिः, मासे मासे ३७.१% अधिकं च वृद्धिः अभवत् ।

लीपमोटर इत्यनेन उक्तं यत् लीपाओ तृतीयं नूतनं कारनिर्माणबलं जातम् अस्ति यस्य मासिकविक्रयः ३०,००० युआन् इत्यस्मात् अधिकः अस्ति, अन्ये द्वे च ली ऑटो, वेन्जी ऑटो च सन्ति

आँकडानां अनुसारं लीपमोटर इत्यनेन वर्षस्य प्रथमार्धे कुलम् ८६,६९६ यूनिट्-वितरणं कृतम् अस्ति ।

कथ्यते यत्, .वर्तमानकाले लीपाओ-नगरे विक्रयणार्थं मुख्यधारायां मॉडल्-मध्ये लीपाओ-सी०१, लीपाओ-सी-१०, लीपाओ-सी११, लीपाओ-सी१६ इत्यादीनि वाहनानि सन्ति ।

तेषु अगस्तमासे ८,००० तः अधिकाः यूनिट्-वितरिताः लीप्मोटर-सी१६-इत्यस्य विक्रय-स्तम्भ-प्रतिरूपं जातम् ।

लीप्मो सी१६ इत्यस्य शक्तिः द्वौ प्रकारौ स्तः - विस्तारिता परिधिः शुद्धविद्युत्शक्तिः च ।प्रारम्भिकमूल्यं केवलं १५५,८०० युआन् अस्ति, शुद्धविद्युत्पूर्णतया सुसज्जितस्य संस्करणस्य अपि केवलं १८५,८०० युआन् मूल्यं भवति ।

सर्वाणि leapmoo c16 श्रृङ्खलाः मानकरूपेण 800v उच्च-वोल्टेज-सिलिकॉन कार्बाइड् द्रुत-चार्जिंग-मञ्चेन सुसज्जिताः सन्ति, यत् 30%-80% चार्जिंगं 15 मिनिट्-मध्ये द्रुततम-रूपेण सम्पन्नं कर्तुं शक्नोति, विस्तारित-परिधि-शुद्ध-विद्युत्-cltc-इत्यस्य क्रूजिंग-परिधिः 200 किलोमीटर्-पर्यन्तं भवति तथा १०९५ किलोमीटर् यावत् व्यापकं क्रूजिंग्-परिधिः ।

शरीरस्य आकारः ४९१५*१९०५*१७७०मि.मी., चक्रस्य आधारः २८२५मि.मी of li auto.मुख्यबिन्दुः अस्ति यत् तस्य आरम्भिकमूल्यं १५५,८०० युआन् अस्ति मूल्यम् अत्यन्तं प्रतिस्पर्धात्मकम् अस्ति ।

वस्तुतः "नवबलमूल्यकसाही" इति नाम्ना लीपमो सी१६ इत्यस्य मूल्यनिर्धारणरणनीतिः क्रमेण लीप्मो-विक्रयणस्य विस्फोटे सहायतां कर्तुं आरब्धा अस्ति भविष्ये लीप्मो-संस्थायाः मासिकविक्रयः ३०,००० यूनिट्-अधिकः भविष्यति, निरन्तरं च भवितुम् अर्हति