समाचारं

६७ सार्वजनिक-इक्विटी-कम्पनीनां अर्धवर्षीय-प्रदर्शन-क्रमाङ्कनं प्रकाशितम् अस्ति, येषां शुद्धलाभः १ अरब-अधिकः अस्ति, तथा च केवलं २० कम्पनीनां सकारात्मकवृद्धिः अस्ति, सूचकाङ्क-निधिः च स्पष्टतया साहाय्यं कृतवती अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 31 अगस्त (रिपोर्टर झोउ जिओया)शुल्कदरसुधारस्य, प्रबन्धनशुल्कआयस्य न्यूनीकरणस्य च प्रभावेण अधिकांशनिधिकम्पनीनां शुद्धलाभः अस्मिन् वर्षे प्रथमार्धे संकुचितः

३१ अगस्तपर्यन्तं फाइनेन्शियल एसोसिएटेड् प्रेसस्य संवाददातृणां सूचीकृतकम्पनीनां अर्धवार्षिकप्रतिवेदनात् ६७ शेयरधारकसार्वजनिकप्रस्तावप्रबन्धकानां प्रथमार्धस्य परिचालनप्रदर्शनस्य अपूर्णानि आँकडानि आसन् समग्रतया, सार्वजनिकप्रस्तावानां शुद्धलाभः यस्य प्रबन्धनपरिमाणं मुख्यतया सक्रियइक्विटीनिधिः भवति, तेषां शुद्धलाभः अधिकस्पष्टतया अधः कर्षितः भवति, येषां प्रबन्धनपरिमाणं मुख्यतया ऋणाधारितं भवति, अथवा येषां ईटीएफपरिमाणं तुल्यकालिकरूपेण उच्चं अनुपातं धारयति; , तुल्यकालिकरूपेण अल्पः प्रभावः भवति अथवा वर्षे वर्षे वृद्धिः भवति ।

अस्मिन् वर्षे प्रथमार्धे शीर्षस्थाने स्थापितानां सार्वजनिकइक्विटीप्रबन्धकानां राजस्वं शुद्धलाभं च गतवर्षस्य समानकालस्य तुलने परिवर्तनं जातम्। शीर्ष २० प्रबन्धकानां कुलशुद्धलाभः १३.९१ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने १.७६२ अरब युआन् अथवा ११.२४% न्यूनता, परन्तु तदपि कुलमूल्येन ८०% (८३.७६%) अधिकं भवति ६७ प्रबन्धकाः । तेषु गतवर्षस्य समानकालस्य तुलने १ अरब युआन् अधिकं शुद्धलाभयुक्तानां सार्वजनिकप्रस्तावानां संख्या एकेन न्यूनीभूता।

गतवर्षस्य समानकालस्य तुलने २० लाभप्रदकम्पनयः शुद्धलाभेषु वर्षे वर्षे वृद्धिं प्राप्तवन्तः, शेषाः ६७ कम्पनीषु ३०% (२९.८५%) तः न्यूनाः आसन् शेषाः अधिकतया सार्वजनिकप्रस्तावः आसन् येषां शुद्धलाभः न्यूनः अभवत् अथवा अद्यापि हानिः अभवत् मुद्रा। ऋण-आधारित-निधि-सूचकाङ्क-निधि-परिमाणे वृद्धिः अधिकतया निधि-कम्पनीनां शुद्धलाभेषु वर्षे वर्षे वृद्धिः भवति, यदा तु सक्रिय-इक्विटी-इत्यस्य बृहत्-अनुभागं विद्यमानानाम् केषाञ्चन प्रबन्धकानां शुद्ध-लाभं अधः कर्षितम् अस्ति

समग्रतया, वर्षस्य प्रथमार्धे आँकडासु समाविष्टानां ६७ कम्पनीनां कुलसञ्चालनआयः ४९.४९ अरब युआन् आसीत्, यत् वर्षे वर्षे १४.१४% न्यूनता अभवत्, कुलशुद्धलाभः १६.६०६ अरब युआन् आसीत् -वर्षे १४.००% न्यूनता।

४ कम्पनीनां शुद्धलाभः १ अरब युआन् अधिकः अस्ति

शुद्धलाभेन क्रमेण स्थापितानां वर्षस्य प्रथमार्धे शीर्षचतुर्णां निधिकम्पनीनां शुद्धलाभः १ अरब युआन् अतिक्रान्तवान् । ई कोषः १.५१६ अरब युआन् शुद्धलाभेन अग्रणीः अभवत् । परन्तु गतवर्षस्य समानकालस्य तुलने राजस्वस्य शुद्धलाभस्य च क्रमशः १३.११%, ६.२७% च न्यूनता अभवत् ।

जीएफ सिक्योरिटीजस्य अर्धवार्षिकप्रतिवेदने उल्लेखितम् अस्ति यत् जून २०२४ तमस्य वर्षस्य अन्ते ई फण्ड् द्वारा प्रबन्धितस्य सार्वजनिकनिधिस्य कुलपरिमाणं १,९१३.४१५ अरब युआन् आसीत्, यत् २०२३ तमस्य वर्षस्य अन्ते १४.०७% वृद्धिः अभवत् कुलपरिमाणं १,२२०.४१७ अरब युआन् आसीत्, उद्योगे प्रथमस्थानं प्राप्तवान् ।

तदनन्तरं icbc credit suisse fund इत्यनेन अस्मिन् वर्षे प्रथमार्धे १.३४६ अरब युआन् शुद्धलाभः प्राप्तः, वर्षे वर्षे ४.८३% वृद्धिः अभवत् आईसीबीसी इत्यस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने उल्लेखितम् अस्ति यत् जूनमासस्य अन्ते आईसीबीसी क्रेडिट् सुइस् इत्यनेन २५१ सार्वजनिकनिधिः, ५८२ वार्षिकीः, विशेषलेखाः, विशेषविभागाः च प्रबन्धिताः, यत्र प्रबन्धनाधीनकुलसम्पत्तयः १.९१ खरब युआन् आसीत्

वर्षस्य प्रथमार्धे चीनसंपत्तिप्रबन्धनस्य शुद्धलाभः १.०६२ अरब युआन् आसीत् । गतवर्षस्य समानकालस्य तुलने राजस्वस्य शुद्धलाभस्य च क्रमशः १.१३%, १.२१% च न्यूनता अभवत् ।

गतवर्षस्य समानकालस्य तुलने अस्मिन् वर्षे प्रथमार्धे दक्षिणकोषस्य शुद्धलाभः १ अरब युआन् इत्यस्य नूतनस्तरं प्राप्तवान्, यत् १.०३६ अरब युआन् यावत् अभवत्, यत् अस्मिन् एव काले ५.२३% वर्षे वर्षे वृद्धिः अभवत् ३.४ अरब युआन् राजस्वं प्राप्तवान्, वर्षे वर्षे ३.४३% न्यूनता ।

अस्मिन् वर्षे जूनमासस्य अन्ते दक्षिणसम्पत्त्याः प्रबन्धनस्य कुलसम्पत्त्याः कुलसंपत्तिः २.१७ खरब आरएमबी आसीत्, यत्र सार्वजनिकप्रस्तावव्यापारेण प्रबन्धिताः कुलाः ३७० सार्वजनिकनिधयः सन्ति तथा च प्रबन्धनाधीनसम्पत्त्याः कुलसंपत्तिप्रबन्धनपरिमाणः १.२४ खरबः आरएमबी आसीत् गैर-सार्वजनिकप्रस्तावव्यापारस्य कुलम् ९३२.०४८ अरब आरएमबी अभवत् ।

गुआङ्गफा फण्ड् तथा वेल्स् फार्गो फण्ड् इति द्वयोः निधिकम्पनयोः शुद्धलाभः गतवर्षस्य प्रथमार्धे १ अरब युआन् अधिकः अभवत्, अस्य वर्षस्य प्रथमार्धे वर्षे वर्षे ८२३ मिलियन युआन् ७७४ मिलियन युआन् च शुद्धलाभः अभवत् क्रमशः -३२.३६%, -२७.३७% च न्यूनता अभवत् ।

पूर्वोक्तानाम् ६ निधिकम्पनीनां अतिरिक्तं २२ निधिकम्पनयः सन्ति येषां शुद्धलाभः अस्मिन् वर्षे प्रथमार्धे अपि १० कोटियुआनतः अधिकः आसीत् गतवर्षस्य अस्मिन् एव काले ३२ निधिकम्पनयः आसन् येषां शुद्धलाभः १० कोटियुआन्-अधिकः आसीत् ।

तेषु तियानहोङ्ग् फण्ड्, चाइना मर्चेंट्स् फण्ड्, जीएफ फण्ड्, वेल्स फार्गो फण्ड्, बोसेरा फण्ड्, चाइना यूनिवर्सल फण्ड्, इंडस्ट्रियल सिक्योरिटीज ग्लोबल फण्ड्, हुआन फण्ड् इत्यादीनां अष्टानां निधिकम्पनीनां शुद्धलाभः ५० कोटियुआन्-तः अधिकः आसीत् श्रोडर फण्ड्, जिंगजिंग फण्ड् इत्यादयः शुन् ग्रेट् वाल फण्ड्, सीसीबीआईटी फण्ड्, पेङ्गहुआ फण्ड्, बैंक् आफ् चाइना फण्ड्, हुआताई-पाइन्ब्रिज् फण्ड् इत्यादीनां षट् कम्पनीनां अस्मिन् वर्षे प्रथमार्धे ३० कोटि युआन् अधिकं शुद्धलाभः अभवत्

२० कोषकम्पनीनां लाभः वर्षे वर्षे वर्धितः

गतवर्षस्य समानकालस्य तुलने गतवर्षस्य समानकालस्य तुलने ६७ सार्वजनिकइक्विटीप्रबन्धकानां २५ शुद्धलाभः वर्धितः यत् अद्यापि धनहानिः भवति इति निधिकम्पनयः विहाय २० लाभप्रदकम्पनयः शुद्धलाभेषु वर्षे वर्षे वृद्धिं प्राप्तवन्तः .

सापेक्षतया पूर्वं लघुशुद्धलाभमूलानि येषां निधिकम्पनीनां कृते अधिका महत्त्वपूर्णा वृद्धिः अभवत् । यथा, अस्मिन् वर्षे प्रथमार्धे सीआईसीसी-निधि-गुओलियन-निधियोः शुद्धलाभः क्रमशः ३६.४८५२ मिलियन-युआन्, १०.१६४३ मिलियन-युआन् च अभवत्, यत् गतवर्षस्य समानकालस्य तुलने ८८७.३७%, २४०.५६% च वृद्धिः अभवत्

केचन निधिकम्पनयः येषां शुद्धलाभः वर्धितः अस्ति, तेषां अस्य वर्षस्य प्रथमार्धे तेषां नियत-आय-उत्पादानाम् स्केल-वृद्धिः अभवत्, अथवा तेषां सूचकाङ्क-निधिषु स्केल-वृद्धिः अभवत्, यस्य परिणामेण शुल्क-आयस्य अधिका वृद्धिः अभवत् .

यथा, अस्मिन् वर्षे प्रथमार्धे ज़िन्युआन् कोषस्य शुद्धलाभः ३७.४३७ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ७०.७८% वृद्धिः अभवत्; पवनदत्तांशैः ज्ञायते यत् वर्षस्य प्रथमार्धे सिन्युआन् कोषस्य ऋण आधारपरिमाणं २५.८४३ अरब युआन् यावत् वर्धमानं १२४.२१२ अरब युआन् यावत् अभवत्;

अस्मिन् वर्षे प्रथमार्धे योङ्गिंग्-निधिः १०१ मिलियन-युआन्-रूप्यकाणां शुद्धलाभं प्राप्तवान्, यत् १० कोटि-युआन्-अधिकं नूतनं स्तरं प्राप्तवान्, यत् वर्षे वर्षे १३.४८% वृद्धिः अभवत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते योङ्गिंग्-निधिस्य सार्वजनिकधनसङ्ग्रह-परिमाणं ४९२.९ अरब-युआन् आसीत्, यस्मिन् गैर-वस्तूनाम् स्केलः ३२०.६ अरब-युआन् आसीत्, ऋण-आधारित-परिमाणस्य च तुल्यकालिकरूपेण अधिकः अनुपातः आसीत्

huatai-pinebridge fund इत्यनेन वर्षस्य प्रथमार्धे ३२ कोटि युआन् शुद्धलाभः प्राप्तः, यत् वर्षे वर्षे ३४.८३% वृद्धिः अभवत् । हुआताई सिक्योरिटीजस्य अर्धवार्षिकप्रतिवेदने उल्लेखितम् अस्ति यत् हुआताई-पाइनब्रिजः विशेषताविकासस्य आग्रहं करोति, यत्र अधिकाधिकं समृद्धाः उत्पादपङ्क्तिवर्गाः सन्ति, तथा च सूचकाङ्कनिधिनां मुद्रानिधिनां च परिमाणं महत्त्वपूर्णतया वर्धितम् अस्ति। प्रतिवेदनकालस्य अन्ते हुआताई-पाइनेब्रिज् कोषस्य प्रबन्धनाधीनः कुलसम्पत्तयः ५०४.५१२ अरब युआन् आसीत् ।

सार्वजनिकइक्विटीप्रबन्धकानां मध्ये येषां शेषशुद्धलाभः न्यूनीकृतः अस्ति, तेषु लाभात् हानिपर्यन्तं परिवर्तनं जातम्, यथा डोन्घाईकोषः, सूचोवकोषः च अत्र अपि निधिकम्पनयः सन्ति, येषां शुद्धलाभः वर्षे वर्षे न्यूनतायाः कारणेन १० कोटियुआनतः न्यूनः अभवत्, यथा कैटोङ्ग् कोषः, नुओआन् कोषः, चुआङ्गजिन् हेक्सिन् कोषः च

समग्रतया, वर्षस्य प्रथमार्धे आँकडासु समाविष्टानां ६७ कम्पनीनां कुलसञ्चालनआयः ४९.४९ अरब युआन् आसीत्, यत् वर्षे वर्षे १४.१४% न्यूनता अभवत्, कुलशुद्धलाभः १६.६०६ अरब युआन् आसीत् -वर्षे १४.००% न्यूनता।