समाचारं

राष्ट्रगीतस्य मानकप्रदर्शनाङ्कः राष्ट्रगीतस्य आधिकारिकं रिकार्डिङ्गसंस्करणं च प्रकाशितं भवति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन राष्ट्रगीतस्य मानकप्रदर्शनस्कोरं आधिकारिकं अभिलेखितं संस्करणं च विमोचयितुं पत्रकारसम्मेलनं कृतम् । चीनगणराज्यस्य राष्ट्रगीतकानूनस्य प्रावधानानाम् अनुसारं राष्ट्रगीतस्य मानकप्रदर्शनाङ्कः राष्ट्रगीतस्य आधिकारिकं अभिलेखितं संस्करणं च राष्ट्रियजनकाङ्ग्रेसस्य जालपुटे चीनसर्वकारस्य जालपुटे च प्रकाशितं भवति

अस्मिन् समये प्रकाशितस्य राष्ट्रगीतस्य मानकप्रदर्शनाङ्काः अन्तर्भवन्ति-

आर्केस्ट्रा स्कोर

पवनसङ्गीतस्य स्कोरः

पियानो संगति स्कोर

अस्मिन् समये प्रकाशितस्य राष्ट्रगीतस्य आधिकारिकं रिकार्डिङ्ग् संस्करणं अत्र अन्तर्भवति-

आर्केस्ट्रा संस्करण

आर्केस्ट्रा कोरल संस्करण

पवनसंस्करणम्

पवन कोरस संस्करण

चीनगणराज्यस्य राष्ट्रगीतकायदे राष्ट्रगीतं कदा वादनीयं गायितव्यं च इति अवसराः निर्धारिताः सन्ति-

(1) राष्ट्रीयजनकाङ्ग्रेसस्य सभायाः उद्घाटनं समापनञ्च तथा च सर्वेषु स्तरेषु स्थानीयजनकाङ्ग्रेसस्य सभायाः उद्घाटनं समापनञ्च चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः सभायाः उद्घाटनं समापनञ्च तथा च सर्वेषु स्तरेषु स्थानीयसमितीनां सभायाः उद्घाटनं समापनम्

(२) सर्वस्तरस्य विभिन्नराजनैतिकदलानां जनसङ्गठनानां च प्रतिनिधिसम्मेलनानि इत्यादयः;

(३) संवैधानिक शपथग्रहण समारोह;

(४) ध्वज-उत्थापन-समारोहः;

(५) सर्वेषु स्तरेषु एजेन्सीभिः आयोजिताः वा आयोजिताः प्रमुखाः उत्सवाः, प्रशंसाः, स्मारकसमारोहाः इत्यादयः;

(6) राष्ट्रीय जनबलिदान समारोह;

(7) प्रमुखाः कूटनीतिकक्रियाकलापाः;

(८) प्रमुखाः क्रीडाकार्यक्रमाः;

(९) अन्ये अवसरे यदा राष्ट्रगीतं वाद्यं गायनं च कर्तव्यम्।

राज्यं नागरिकान् संस्थान् च देशभक्तिभावनाः प्रकटयितुं समुचितेषु अवसरेषु राष्ट्रगीतं वादयितुं गायितुं च प्रोत्साहयति।

राष्ट्रगीतस्य वाद्यस्य गायनस्य च सति उपस्थिताः सर्वे उज्ज्वलं तिष्ठेयुः, गम्भीरं व्यवहारं कुर्वन्तु, राष्ट्रगीतस्य अनादरं कृत्वा व्यवहारं न कुर्वन्तु ।

राष्ट्रगीतस्य उपयोगः व्यापारचिह्नेषु वा वाणिज्यिकविज्ञापनेषु वा न भवति, निजीअन्तिमसंस्कारादिषु अनुचितेषु अवसरेषु न प्रयुक्तः, सार्वजनिकस्थानेषु पृष्ठभूमिसङ्गीतरूपेण च न प्रयुक्तः