समाचारं

ताङ्ग शाङ्गजुन् विश्वविद्यालयं प्रति प्रतिवेदनं दातुं उच्चगतिरेलयानं गृहीतवान् : अहमपि उलझितः आसम्, परन्तु ३५ वर्षे अहं तत् स्वीकुर्वन् नासीत्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१ सितम्बर् दिनाङ्के प्रातः ७ वादने ३५ वर्षीयः ताङ्ग शाङ्गजुन् नानिङ्ग्-नगरात् गुआङ्गझौ-नगरं प्रति उच्चगति-रेलयाने आरुह्य । महाविद्यालयस्य प्रवेशपरीक्षां १६ वारं दत्त्वा सः नवीनशिक्षकरूपेण पञ्जीकरणार्थं ग्वाङ्गझौनगरस्य दक्षिणचीनसामान्यविश्वविद्यालयं गमिष्यति।

ताङ्ग शाङ्गजुन् इत्यस्य आसनं खिडकीपार्श्वे आसीत्, अद्यापि काचस्य खिडक्यां जलबिन्दवः लम्बन्ते स्म । रेलयानस्य गतिः आरब्धस्य अनन्तरं सः स्वस्य मोबाईल-फोनम् उद्धृत्य खिडक्याः बहिः दृश्यानां चित्राणि गृहीतवान्, अस्मिन् यात्रायां तस्य मनोदशा अद्यापि पूर्वापेक्षया किञ्चित् भिन्नः इति

▲ताङ्ग शाङ्गजुन् विश्वविद्यालये अध्ययनार्थं गुआङ्गझौ-नगरं गन्तुं उच्चगति-रेलयानं गृहीतवान्

२०२४ तमे वर्षे महाविद्यालयप्रवेशपरीक्षा १६ तमे महाविद्यालयप्रवेशपरीक्षायां ताङ्गशाङ्गजुन् भागं गृहीतवान् । ताङ्ग शाङ्गजुन् इत्यनेन स्पष्टतया उक्तं यत् महाविद्यालयस्य प्रवेशपरीक्षापरिणामानां तस्य सामान्याङ्कानां च मध्ये अन्तरं २० तः ३० पर्यन्तं भवति, महाविद्यालयप्रवेशपरीक्षायाः अनन्तरं सः अतीव भ्रमितः आसीत् वस्तुतः सः गतवर्षद्वये अपि विद्यालयं गन्तुं विचारितवान्, परन्तु व्यावसायिकस्थानान्तरणादिपरिस्थित्या सः गन्तुं न शक्तवान् । अधुना सः महाविद्यालयं गन्तुं निश्चयं कृतवान् यद्यपि सः अद्यापि किञ्चित् पश्चातापितः अस्ति तथा च सः बहु सन्तुष्टः नास्ति तथापि सः शनैः शनैः तत् स्वीकुर्वितुं इच्छति।

यथा सः महाविद्यालयं गन्तुं किमर्थं निश्चयं कृतवान् इति विषये ताङ्ग शाङ्गजुन् इत्यनेन उक्तं यत् मुख्यतया तस्य वयः पूर्वमेव ३५ वर्षीयः आसीत्, तस्य सामर्थ्यं नास्ति इति कारणतः तस्य पारिवारिककारकाणां विषये विचारः करणीयः इति। तस्य माता ७७ वर्षीयः अस्ति, तस्याः स्वास्थ्यं क्षीणं भवति, तस्य भगिनी अन्ये च परिवारजनाः अपि शीघ्रमेव महाविद्यालयं गन्तुं सल्लाहं ददति । महाविद्यालये अध्ययनार्थं ४ वर्षाणि भवन्ति यदि अहं पुनः स्नातकविद्यालयं गच्छामि तर्हि अहं ३९ वर्षीयः भविष्यामि।

ताङ्ग शाङ्गजुन् इत्यनेन उक्तं यत् सः शङ्घाई जियाओ टोङ्ग विश्वविद्यालये प्रवेशितः अस्ति एतत् विश्वविद्यालयं पूर्वमेव अतीव उत्तमम् आसीत्, परन्तु सः स्वस्य प्रमुखस्य विषये आकृष्टः आसीत्, तस्मात् मेजरः उपयुक्तः नास्ति इति मन्यते स्म, सः तत्र न गतः इति। अपि च, तस्मिन् समये तस्य तात्कालिकतायाः भावः नासीत् यत् इदानीं तस्य स्कोरः ६०० अंकं प्राप्तवान् ततः परं सः स्वप्नस्य सिंघुआ विश्वविद्यालयं प्रति त्वरितम् आगन्तुम् इच्छति स्म । तस्य वर्तमानचिन्तनम् अस्ति यत् यदि सः अन्यवर्षं पुनः पुनः कृत्वा २० अंकात् अधिकं अंकं प्राप्नोति चेदपि बहु परिवर्तनं न भवेत्।

अगस्तमासस्य १३ दिनाङ्के अपराह्णे ताङ्ग शाङ्गजुन् इत्यनेन एकं भिडियो प्रकाशितम् यत् सः स्वस्य दीर्घकालं यावत् उच्चविद्यालयजीवनं समाप्तं कृत्वा विश्वविद्यालयं गन्तुं निश्चयं कृतवान् इति। अनिच्छुकः अपि महाविद्यालये शनैः शनैः पश्चातापस्य पूर्तिं कर्तुं शक्नोषि, महाविद्यालये स्वप्नानां साधयितुं च शक्नोषि । सः यथाशीघ्रं समाजे प्रविश्य स्वस्य जीवनमूल्यं साक्षात्कर्तुं आशास्ति।

"पुनरावृत्ति पागलः" इति नाम्ना प्रसिद्धः ताङ्ग शाङ्गजुन् चीनराजनीतिविज्ञानविश्वविद्यालयः, चोङ्गकिंग् विश्वविद्यालयः, ज़ियामेन् विश्वविद्यालयः, शङ्घाई जिओ टोङ्ग विश्वविद्यालयः इत्यादिषु विश्वविद्यालयेषु प्रवेशं प्राप्तवान् "सिंघुआ स्वप्नस्य" कारणात् अथवा यस्मिन् प्रमुखे प्रवेशः अभवत् तत् तस्मै न रोचते इति कारणतः सः बहुवारं महाविद्यालये प्रवेशं त्यक्तवान् । २०२२ तमे वर्षे ताङ्ग शाङ्गजुन् महाविद्यालयस्य प्रवेशपरीक्षायां ५९७ अंकं प्राप्तवान् तथा च शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य नर्सिंग् मेजर इत्यत्र प्रवेशं प्राप्तवान् यतः सः मेजरः उपयुक्तः नास्ति इति मन्यते स्म, तस्मात् सः पाठ्यक्रमस्य पुनरावृत्तिम् अकरोत् ताङ्ग शाङ्गजुन् इत्यस्य जन्म १९८९ तमे वर्षे अभवत् ।अस्मिन् वर्षे सः महाविद्यालयप्रवेशपरीक्षां १६ तमे वारं दत्तवान्, दक्षिणचीनसामान्यविश्वविद्यालयस्य सूचनाइञ्जिनीयरिङ्गस्य प्रमुखे प्रवेशं प्राप्तवान्

रेड स्टार न्यूज रिपोर्टर चेन किङ्ग्युआन्