समाचारं

शेन्झेन्-दम्पती चतुर्धातुकं जनयति : शिशवः प्रायः १ मासं यावत् इन्क्यूबेटर्-मध्ये निवसितुं प्रवृत्ताः भवन्ति, यस्य मूल्यं प्रतिशिशुं ५०,००० तः ६०,००० युआन् यावत् भवति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २८ दिनाङ्के ली क्षिया इत्यनेन चतुर्विधाः पुत्र्यः प्रसवः । मीडिया-समाचारस्य अनन्तरं चेन् क्षियाओबो इत्यस्मै सर्वं प्रातःकाले निरन्तरं कालः प्राप्यते स्म, अधिकतया शुभचिन्तकानां कृते ये भ्रमणं कर्तुम् इच्छन्ति स्म, साहाय्यं च कर्तुम् इच्छन्ति स्म । यदा बालकः जायते तदा सः अतितरुणः भवति, प्राणवायुः च नास्ति इति कारणतः सः तत्क्षणमेव इन्क्यूबेटर्-मध्ये स्थापनीयः । अधुना यावत् ली क्षिया चतुर्णां शिशवानां व्यक्तिगतरूपेण न दृष्टवान् । वैद्यः चेन् क्षियाओबो इत्यस्मै अवदत् यत् शिशवः प्रायः एकमासपर्यन्तं इन्क्यूबेटर्-मध्ये निवसितुं प्रवृत्ताः भविष्यन्ति, यस्य मूल्यं प्रायः ५०,००० तः ६०,००० यावत् युआन् यावत् भविष्यति । चेन् क्षियाओबो अवदत् यत्, "तस्मिन् समये अहं चिन्तितवान् यत् कुलराशिः ५०,००० तः ६०,००० युआन् यावत् अस्ति, अहं च स्वयमेव तत् संग्रहीतुं शक्नोमि" इति परदिने पुनः पृष्टवान् तदा अहं ज्ञातवान् यत् एकस्य कृते ५०,००० तः ६०,००० युआन् यावत् भवति शिशुः। परन्तु तस्य कृते २,००,००० युआन् अतिशयेन आसीत् । निराशः सन् सः टीवी-स्थानकं साहाय्यार्थं आहूतवान् । प्रतिवेदनं शीघ्रमेव अन्तर्जालद्वारा प्रसृतं कृत्वा चेन् क्षियाओबो एकैकं पठितुं टिप्पणीक्षेत्रे क्लिक् कृतवान्, परन्तु विवादेन अपि सः व्याकुलः अभवत् यत् सः दुर्भावनापूर्णसन्देशे उत्तरितवान् you the best.अहं बहु कृतज्ञः अस्मि अहं साहाय्यं न याचयामि, परन्तु कृपया दयालुः भव। अद्यत्वे ली क्षिया कदापि स्वस्य दूरभाषं न पश्यति "किं मम पतिः गलत् उक्तवान्?" एकमासपश्चात् चत्वारः शिशवः गृहम् आगतवन्तः । बालकाः प्रौढानां चिन्ताम् न अवगच्छन्ति द्वितीया कन्या सर्वदा उत्साहेन उद्घोषयति यत् अहं भगिनी भविष्यामि।