समाचारं

"इमान्दारः भूत्वा धोखाधड़ीविरुद्धं युद्धं करोति" इत्यस्मात् आरभ्य "जीवनस्य इव धनं प्रेम्णा" यावत् के वेन्झे इत्यस्य प्रतिमा नष्टा अभवत्, न्यायालये च सः गृहीतः

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइपे-नगरस्य मेयररूपेण स्वस्य कार्यकाले राजधानी-नगरस्य भ्रष्टाचार-प्रकरणे संलग्नतायाः कारणात् ताइवान-जनपक्षस्य अध्यक्षः के वेन्झे-इत्येतत् ताइवान-अधिकारिणां भ्रष्टाचार-विरोधी-एककेन ("icac") ३० अगस्त-दिनाङ्के अन्वेषणार्थं नीतः ताइवान-माध्यमेषु ३१ अगस्त-दिनाङ्के प्रकाशितानां समाचारानुसारं के वेन्झे अभियोजकस्य प्रश्नोत्तरे क्लान्ततायाः विषये असन्तुष्टः अभवत्, ततः सः रात्रौ प्रश्नोत्तरं कर्तुं न अस्वीकृतवान्, चर्चायाः अनन्तरं अभियोजकः के वेन्झे इत्यस्याः न्यायालये गृहीतवान्

समाचारानुसारं के वेन्झे इत्यनेन अभियोजकं प्रति व्यक्तं यत् सः अन्वेषणन्यायालये प्रवेशं कृत्वा श्रान्तः अस्ति, अभियोजकं च निरन्तरं पृच्छति स्म यत् सः विश्रामं कर्तुम् इच्छति इति। अभियोजकः केवलं त्रयः घण्टाः विश्रामस्य अनुमतिं दत्तवान्, परन्तु के वेन्झे इत्यनेन एतत् पर्याप्तं नास्ति इति चिन्तितम् अन्यथा सः न्यायालये गृहीतः भविष्यति इति। वकीलः के वेन्झे इत्यस्य मतं यत् अभियोजकाः सम्पूर्णं अन्वेषणं निरन्तरं कर्तुम् इच्छन्ति स्म, गिरफ्तारी च दोषपूर्णा आसीत् ।

यदा को वेन्झे ताइपे-नगरस्य मेयरः आसीत् तदा सः जिंग्हुआ-नगरस्य तलक्षेत्र-अनुपातं शिथिलं कृतवान्, तस्य उपरि लाभ-हस्तांतरणस्य शङ्का अभवत् ।

अतः पूर्वं ताइवान-अधिकारिणां भ्रष्टाचार-विरुद्ध-स्वतन्त्र-आयोगः ३० अगस्त-दिनाङ्के प्रातःकाले ताइपे-नगरे के वेन्झे-इत्यस्य निवासस्थानं गत्वा अन्वेषणं कृतवान् सार्धचतुर्घण्टापर्यन्तं अन्वेषणं कृत्वा के वेन्झे स्वनिवासद्वारात् बहिः गत्वा अवदत् यत् अहं बहु निष्कपटः अस्मि । तदनन्तरं के वेन्झे स्वकारं आरुह्य icac कारस्य अनुसरणं कृत्वा icac इत्यस्मै प्रश्नोत्तराय गतः । तस्मिन् एव काले ताइपेनगरस्य ताइपेभवने के वेन्झे इत्यस्य कार्यालये अपि छापा मारिता ।

३० अगस्तदिनाङ्के जनपक्षस्य केन्द्रीयदलकार्यालये, के वेन्झेकार्यालये, को वेन्झेस्य निवासस्थाने च छापेमारीकृतानां प्रतिक्रियारूपेण जनपक्षेण एकं वक्तव्यं प्रकाशितं यत् प्रासंगिकविभागाः अन्वेषणप्रक्रियायाः समये यथाविधिप्रक्रियायाः पालनं कुर्वन्तु, ततः परं कार्यं न कुर्वन्तु इति अन्वेषणस्य आवश्यकः व्याप्तिः। जनपक्षः अपि सम्बन्धितविभागेभ्यः आह्वानं कृतवान् यत् ते अन्वेषणस्य अप्रकाशनस्य सिद्धान्तस्य पालनं कुर्वन्तु, बहिः जगतः विना न्यायाधीशस्य न्यायं कर्तुं न नेतुम्, दलस्य अध्यक्षस्य के वेन्झे इत्यस्य प्रतिष्ठायाः उल्लङ्घनं कुर्वन्तु, अन्वेषणस्य सत्यं प्रकाशयितुं प्रतीक्षां कुर्वन्तु, तथा के वेन्झे इत्यस्य निर्दोषतायाः रक्षणार्थं पूर्णतया समर्थनं कुर्वन्ति।

२९ अगस्तस्य अपराह्णे जनदलेन पत्रकारसम्मेलनं कृतम् के वेन्झे इत्यनेन घोषितं यत् सः मासत्रयं यावत् अवकाशं स्वीकृत्य अस्थायीरूपेण जनदलस्य अध्यक्षपदं त्यक्ष्यति। सः अवदत् यत् घटनानां श्रृङ्खलाभिः तस्य, जनपक्षस्य च प्रतिष्ठायाः, प्रतिबिम्बस्य च भृशं क्षतिः अभवत्, तस्य समर्थकाः च निराशाः अभवन् "मया अपि व्यक्तिगतरूपेण स्वस्य चिन्तनस्य आवश्यकता वर्तते" इति ।

ताइवान-देशस्य मीडिया-माध्यमेन उक्तं यत् को वेन्झे-महोदयस्य पूर्ववर्ती "भ्रष्टः धोखाधड़ी-विरोधी" व्यक्तित्वः पूर्णतया पलटितः अस्ति, अधुना सः बहिः जगति "स्वजीवनस्य इव धनं प्रेम्णा" इति नूतनं धारणाम् अयच्छत्