समाचारं

ताइवानस्य "लैझु" कुत्र गतः ? एषा महती समस्या अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य अधिकारिणः वर्षत्रयाधिकं यावत् रैक्टोपामाइन् युक्तस्य अमेरिकी-शूकरमांसस्य आयातं उद्घाटितवन्तः परन्तु विगतत्रिषु वर्षेषु अमेरिकादेशे उत्पादितम् इति लेबलयुक्तं शूकरमांसम् अस्मिन् द्वीपे दुर्लभतया एव दृश्यते, येन "अन्तरालः" निर्मितः । विशाल आयातमात्रायाः सह। एषा विचित्रघटना द्वीपे व्यापकं संशयं जनयति, सर्वेषां वर्गेषु च "लाइ झू" कुत्र गतः इति पृच्छन्ति स्म?

"आयाताः सुन्दराः शूकराः कुत्र गतवन्तः? तान् केन खादितम्?" ताइवानदेशे जनमतेन आग्रहः कृतः यत् डेमोक्रेटिक प्रोग्रेसिव पार्टी अधिकारिणः आयातितस्य शूकरमांसस्य प्रवाहस्य विषये सूचनां उद्घाटयन्तु, उपभोक्तृणां चयनस्य ज्ञातुं च अधिकारस्य रक्षणं कुर्वन्तु, उपभोक्तृणां स्वास्थ्यं सुरक्षां च राजनैतिकव्यवहारेषु सौदामिकीरूपेण न उपयोक्तव्याः।

अस्मिन् विषये डीपीपी-अधिकारिभिः "आयातित-अमेरिकन-शूकराणां विपण्यभागः न्यूनः" "विपण्य-उन्मुखतायाः परिणामः" इत्यादीनां बहानानां निरन्तरं प्रयोगं कृत्वा जनसमूहं आक्षेपं कृतम् सः "परीक्षणस्य" उत्तमं कार्यं करिष्यामि इति अपि आग्रहं कृतवान्, परन्तु "लैझु" इत्यस्य सटीकं प्रवाहं दातुं न शक्तवान् ।

ताइवान उपभोक्तृसंस्कृतिशिक्षाप्रतिष्ठानेन (cfef) २९ तमे दिनाङ्के प्रकाशितेन सर्वेक्षणेन पुनः खाद्यसुरक्षाविवादः उत्पन्नः, येन द्वीपे जनमतं उद्योगसञ्चालकाः प्राधिकरणं विना उत्पादस्य उत्पत्तिं परिवर्तयितुं चिन्तां कर्तुं प्रवृत्ताः ("प्रक्षालनं... श्रोतं")। सर्वेक्षणस्य परिणामेषु ज्ञातं यत् ६०० शूकरमांससम्बद्धेषु आहारपदार्थेषु केवलं २ एव अमेरिकादेशे उत्पादिताः, येषु सर्वेक्षणस्य ०.३% भागः आसीत् ।

परन्तु आँकडानुसारम् अस्मिन् वर्षे जुलैमासपर्यन्तं ताइवानदेशेन अमेरिकादेशात् ५२०० टनाधिकं शूकरमांसम् आयातितम्, आयातस्य परिमाणस्य दृष्ट्या तृतीयस्थानं प्राप्तम् ताइवान उपभोक्तृप्रतिष्ठानेन २०२३ तमस्य वर्षस्य जूनमासे व्यावसायिकरूपेण उपलब्धानां शूकरमांसस्य उत्पादानाम् उत्पत्तिविषये सर्वेक्षणं प्रकाशितम्, ताइवानस्य खाद्य-औषध-प्रशासनं च लेबलिंग्-विषये ध्यानं दातुं आह्वानं कृतम् परन्तु एकवर्षेण अनन्तरं ताइवान-उपभोक्तृ-प्रतिष्ठानेन अस्मिन् एव विषये अन्यत् अन्वेषणं कृतम् अस्ति यत् आयातितं अमेरिकी-शूकरमांसम् अद्यापि विपण्यां कुत्रापि न प्राप्यते, अमेरिकी-शूकरमांसस्य कुल-आयातस्य घोषणायाम् अपि महत् अन्तरम् अस्ति ताइवान खाद्यऔषधप्रशासनद्वारा।

द्वीपस्य मीडियालेखेषु टिप्पण्याः सूचितवन्तः यत् डीपीपी-अधिकारिणः वस्तुतः "लैझु" इत्यस्य लेशान् आच्छादयितुं जानी-बुझकर जलं प्रसारयन्ति स्म: आरम्भादेव तेषां आयातित-शूकरमांसस्य रैक्टोपामाइन् अस्ति वा इति लेबलिंगस्य विरोधस्य विविधानि कारणानि प्राप्तानि, तथैव च time launched a freely downloadable तथाकथितं "स्थानीयशूकर" इति लोगो उपभोक्तृभ्यः भेदं वक्तुं कठिनं करोति। तदतिरिक्तं तेषां विकासाय महतीं धनराशिं व्ययितवती अनुसरणप्रणाली संचालकाः स्वयमेव सूचनां पूरयितुं शक्नुवन्ति, सामग्री च कियत् अपि आक्रोशजनकं न भवतु, ते "पुलिसम् आहूय" न करिष्यन्ति.

"नागरिकाणां विषं दत्त्वा पीढयः हानिः भविष्यति!" " in canada to the "nuclear food" in japan "यदा आयातितखाद्यस्य विषयेषु विषयः आगच्छति तदा डीपीपी-अधिकारिणः विदेशिनां चाटुकारिकाः कृत्वा ताइवानस्य हानिम् अकुर्वन् अभ्यासरूपेण अपराधिनः अभवन् केचन ताइवान-देशस्य नेटिजनाः क्रोधेन डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य अधिकारिणां आलोचनां कृतवन्तः यत् "उपकारस्य, न्यायस्य, नैतिकतायाः च विषये वदन्ति, परन्तु ते केवलं असैय्यं कुर्वन्ति!