समाचारं

के वेन्झे इत्यस्य निरोधः कृतः, तस्य दर्शनार्थं प्रतिबन्धः च कृतः, "जियाओकाओ" इत्यनेन बीजिंगनिरीक्षणब्यूरो इत्यस्य बहिः निद्रां कर्तुं कार्डबोर्डं विन्यस्य सर्वाम् रात्रौ प्रतीक्षितम्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य जनपक्षस्य अध्यक्षः के वेन्झे ३० अगस्त दिनाङ्के आईसीएसी इत्यनेन अन्वेषणं कृत्वा ३१ दिनाङ्के प्रातःकाले पुनः प्रश्नोत्तराय बीजिंगनगरम् आगतः रात्रौ प्रश्नोत्तरं कर्तुं न अस्वीकृतवान्, अभियोजकैः निरुद्धः च फङ्गः न्यायालये गृहीतः, तस्य प्रश्नोत्तरस्य अनुरोधः अङ्गीकृतः । ३१ दिनाङ्के सायं बीजिंग-अभियोजककार्यालयेन के वेन्झे इत्यस्य निरोधः कृतः, तस्य दर्शनार्थं प्रतिबन्धः च कृतः । ताइपे-जिल्लान्यायालयः अपि सितम्बर्-मासस्य प्रथमे दिने निरोधन्यायालयं करिष्यति।के वेन्झे-समर्थकाः ताइपे-जिल्लान्यायालयस्य बहिः गत्तां स्थापयित्वा सर्वाम् रात्रौ के वेन्झे-इत्यस्य प्रतीक्षां कर्तुं निश्चयं कृतवन्तः।

३१ अगस्तदिनाङ्के सायं चेन् पेइकी हुआङ्ग शान्शान् इत्यनेन सह बीजिंगपरीक्षायां उपस्थिता अभवत्, न्यायालयस्य बहिः के वेन्झे इत्यस्य समर्थनं कुर्वतां जनानां कृते कृतज्ञतां प्रकटयितुं चतुर्वारं प्रणामं कृतवती सा गलाघोषं कृत्वा सूचितवती यत् के वेन्झे सम्प्रति बहिः स्थितिं न जानाति, परन्तु सर्वत्र आकाशे उड्डीयमानानि मिथ्यावार्तानि दृष्ट्वा, अज्ञातस्रोताभ्यां तेषां बहुसंपत्तिः अस्ति इति सूचयति, सा अवश्यमेव स्पष्टीकरोति।

चेन् पेइकी इत्यनेन उक्तं यत् के वेन्झे निर्दोषः इति सा नितान्तं विश्वसिति यत् तेषां कृते बहुशः अज्ञातधनं वर्तते इति मिथ्यासमाचाराः, एतत् सत्यं नासीत् अभियोजकाय स्पष्टतया व्याख्यातवान्।

चेन् पेइकी इत्यनेन बोधितं यत् बहवः मीडिया अनन्यप्रतिवेदनानि उद्धृत्य साक्ष्याणि उद्धृतवन्तः, एतानि प्रतिवेदनानि पक्षपातपूर्णानि एकपक्षीयानि च सन्ति । "किं अभियोजकः अन्वेषणं गोपनीयं कृतवान्? अथवा मम पतिः विवादात् पूर्वं दण्डितः इति निवेदितवन्तः? अहं अवश्यमेव मम पतिस्य समर्थनं करिष्यामि, तस्य निर्दोषतायाः रक्षणं करिष्यामि। अहं अवश्यमेव तस्य सह अन्त्यपर्यन्तं युद्धं करिष्यामि!

चेन् झिहानः फेसबुक् मध्ये लिखितवान् यत् द्वौ दिवसौ प्रतीक्ष्य सः १७ लक्षं युआन् इत्यस्य अज्ञातसम्पत्त्याः प्राप्तवान् "यथा अस्य धनस्य जिंग्हुआ-नगरस्य च सम्बन्धः किम्? तत्सम्बद्धः नगदप्रवाहः? अहं वक्तुं न शक्नोमि।

चेन् झीहान इत्यनेन उक्तं यत् के वेन्झे इत्यस्य विरुद्धं अभियोगः किमर्थं क्रियते इति बीजिंग अभियोजककार्यालयेन अद्यापि सर्वत्र आकाशे अनन्यवार्ताः उड्डीयन्ते इति of cash इति निष्पद्यते यत् के वेन्झे इत्यस्य परिवारः एटीएम इत्यस्य उपयोगस्य अपि दोषी अस्ति।

चेन् झीहान् इत्यस्य मतं यत् के वेन्झे इत्यस्य कारागारं स्थापयितुं कुशलम् यतः एतावता विशाला सेना, अत्यधिकं अन्वेषणं च आसीत्, तस्मात् सः के वेन्झे इत्यस्य भ्रष्टाचारस्य प्रमाणं प्रस्तुतवान् यत् सः स्वस्य रक्षणं कर्तुं न शक्नोति, जनान् च प्रत्ययितवान्

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्