समाचारं

के वेन्झे "अण्डररेस्ट" आसीत्, यदि दोषी इति ज्ञायते तर्हि न्यूनातिन्यूनं ५ वर्षाणां दण्डः दातुं शक्यते स्म: तस्य पत्नी रुदनेन गलाघोषं कृतवती: तस्याः पतिः निर्दोषः आसीत् ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानदेशे जनपक्षस्य अध्यक्षः के वेन्झेः जिंग्हुआ-नगरस्य प्रकरणे सम्बद्धः आसीत् । के वेन्झे इत्यस्य पत्नी चेन् पेइकी एकदिनं यावत् निगूढः सन् सायंकाले घटनास्थले आगता, सा दृढतया साक्ष्यं दत्तवती यत् के वेन्झे निर्दोषः अस्ति, तस्याः भाषणस्य समये गलाघोटः अपि अभवत् ।

ताइपे-जिल्ला अभियोजककार्यालयस्य अभियोजकाः ३१ दिनाङ्के अपराह्णे पुनः अन्वेषणन्यायालयं आहूतवन्तः, ताइपे-नगरस्य पूर्व-उप-मेयर-पेङ्ग-झेन्शेङ्ग-इत्येतयोः प्रश्नोत्तरं कृत्वा तेषां ज्ञातं यत् तौ द्वौशङ्कितः भवतिभ्रष्टाचार अपराध अध्यादेश"घूसग्रहणं कृत्वा स्वकर्तव्यस्य उल्लङ्घनं कुर्वन्तः नागरिकसेवकाः" "लाभार्थिनः" इत्यादयः अपराधाः ।, यदि च दोषी भवति तर्हि न्यूनतमं दण्डः ५ वर्षाणि,अतः अहं न्यायालये निरोधार्थम् आवेदनं कृतवान्।

कुओमिन्ताङ्ग-पक्षेण नवीनतमं वक्तव्यं जारीकृतम्, यत्र जिंगहुआ-नगरे के वेन्झे-प्रकरणं पूर्णतया कानूनानुसारं निबद्धम्, सम्पूर्णा प्रक्रिया सार्वजनिका कृता इति, ताइपे-जिल्ला-अभियोजककार्यालयेन तं लाभप्रदव्यवहारस्य दोषी इति अवगन्तुं कठिनम् यत् तस्य कर्तव्यस्य उल्लङ्घनं कृतवान्। के वेन्झे इत्यनेन घूसः स्वीकृतः इति अभियोजकस्य आरोपस्य प्रासंगिकः आधारः नास्ति ।के वेन्झे इत्यस्य निर्दोषतायाः रक्षणार्थं तस्य कानूनीकार्याणां पूर्णसमर्थनं जनदलः करिष्यति।

ताइवानस्य मीडियाद्वारा एतत् वार्ता भग्नं यत् के वेन्झे इत्यस्य समीपे अज्ञातस्रोताभ्यः प्रायः ७ मिलियन एनटी डॉलर सम्पत्तिः अस्ति इति कार्यदलेन ज्ञातं यत् तस्य पत्नी पेग्गी चेन् इत्यनेन बहुवारं निक्षेपार्थं नगदयन्त्रेषु महतीं धनं नीतवती, यस्य राशिः कोटिकोटि एनटी डॉलरः अस्ति यदा चेन् पेइकी एतस्य विषये पृष्टा तदा सा धनं तस्याः भर्त्रा के वेन्झे इत्यनेन दत्तम् इति बोधयति स्म यदा पृष्टः तदा के वेन्झे धनं कुतः आगतं इति व्याख्यातुं न शक्नोति स्म, केवलं सः न जानाति इति उत्तरं दातुं शक्नोति स्म ।

एकः वकीलः सूचितवान् यत्,अज्ञातधनप्रवाहस्य आविष्कारः के वेन्झे इत्यस्य निरोधस्य सम्भावना बहु वर्धयितुं शक्नोति।यदि के वेन्झे धनस्य स्रोतः व्याख्यातुं न शक्नोति तर्हि सः लोकसेवकानां कृते सम्पत्तिस्य अस्पष्टस्रोतानां अपराधे सम्बद्धः भवितुम् अर्हति यदि तत् जिंगहुआ-नगरस्य प्रकरणात् आगच्छति तर्हि सः क ७ वर्षाणाम् अधिकं कारावासः।

के वेन्झे इत्यस्य पत्नी चेन् पेइकी ३१ दिनाङ्के रात्रौ १०:४१ वादने ताइपे-जिल्ला अभियोजककार्यालयस्य बहिः आगता। पेग्गी चेन् इत्यस्याः भाषणस्य समये तस्याः पतिः निर्दोषः, गलाघोटः च इति श्रमपूर्वकं साक्ष्यं दत्तवती ।सा मीडिया-सञ्चारमाध्यमानां समाचारान् असत्यम् इति आलोचनां कृतवती, धनस्य अज्ञातस्रोतः नास्ति इति च स्पष्टीकृतवती ।

के वेन्झे इत्यस्य पत्नी चेन् पेइकी : १.

"अस्माकं बहुशः अज्ञातधनस्रोताः सन्ति इति कथ्यते। मया एतत् वक्तव्यम्। एतत् सत्यं नास्ति। मम प्रत्येकं धनं स्पष्टतया, स्वच्छतया, स्पष्टतया च आगच्छति, एते स्रोताः श्वः मम समक्षं प्रकाशिताः। ( ३० तमे) अभियोजकं प्रति स्पष्टतया व्याख्यातवन्तः यत् अहं यत् बहु अतिशयोक्तिपूर्णं मन्ये तत् अस्ति यत् अधुना बहवः मीडियाः केचन अनन्यप्रतिवेदनानि उद्धृत्य कालः मम साक्ष्यस्य व्याख्यानं कुर्वन्ति, परन्तु एतानि प्रतिवेदनानि सर्वाणि पक्षपातपूर्णानि एकपक्षीयानि च रिपोर्ट् इति वदामः -अनुसन्धानस्य प्रकटीकरणं, अतः किं एतत् अन्वेषणस्य अप्रकाशनम् अस्ति वा मम पतिः विवेचनात् पूर्वं न्याय्यं भविष्यति इति एकप्रकारस्य प्रतिवेदनम्?

पेग्गी चेन् इत्यनेन उक्तं यत् सा स्वपत्न्या सह अन्त्यपर्यन्तं युद्धं करिष्यति, समर्थकान् च जनपक्षस्य समर्थनं निरन्तरं कर्तुं आह्वानं कृतवती।

अधिकानि वार्तानि

लोकप्रियदलस्य अध्यक्षः को वेन्झे ताइपे-नगरस्य मेयरः आसीत् तदा जिङ्हुआ-नगरस्य घोटाले सम्मिलितः आसीत् । ताइपे-जिल्ला अभियोजककार्यालयेन ताइवान-अधिकारिणः भ्रष्टाचारविरुद्धस्य स्वतन्त्रायोगेन च ३० दिनाङ्के जनपक्षस्य अध्यक्षस्य के वेन्झे इत्यस्य निवासस्थाने अन्येषु स्थानेषु च छापा मारितस्य अनन्तरं ते के वेन्झे इत्यस्य अन्वेषणार्थं भ्रष्टाचारविरुद्धस्य स्वतन्त्रायोगस्य समीपं नीतवन्तः। ३१ तमे दिनाङ्के प्रातःकाले के वेन्झे इत्यस्य पुनर्विचारार्थं ताइपे-जिल्ला-अभियोजककार्यालये स्थानान्तरणं कृतम्, परन्तु...यतः के वेन्झे रात्रौ प्रश्नोत्तरं कर्तुं न अस्वीकृतवान्, तस्मात् सः अभियोजकेन न्यायालये गृहीतः ।

कैपिटल सिटी एकदा विश्वस्य बृहत्तमः गोलाकारः शॉपिङ्ग् मॉलः आसीत् शॉपिङ्ग् सेण्टर् २०१९ तमे वर्षे ध्वस्तः अभवत् ।विकासस्य अधिकारस्य स्वामित्वं धारयन् वेइकिङ्ग् समूहः मूलतः चत्वारि १९-मञ्जिला विलासितागृहाणि निर्मातुं योजनां कृतवान्, यत्र पुनर्निर्माणक्षेत्रस्य अनुपातः ५६०% आसीत्

परन्तु के वेन्झे इत्यस्य कार्यकाले वेइजिन् इत्यनेन तलक्षेत्रस्य अनुपातः ५६०% तः ८४०% यावत् वर्धितः, आकाशगतिमानस्य तलक्षेत्रस्य नवीनीकरणे च दशकशः अरब-डॉलर्-रूप्यकाणां लाभः भवति इति शङ्का आसीत् अस्मिन् विषये .केचन जनमताः के वेन्झे इत्यस्य जिंग्हुआ-नगरस्य स्वामिनः प्रासंगिकनिर्णयप्रक्रियायां "अनुरक्षणं" कुर्वन्ति इति प्रश्नं कृतवन्तः ।