समाचारं

विद्यमान बंधकव्याजदरेषु न्यूनीकरणं कुर्वन्तु! सितम्बर्-मासस्य प्रथमे दिने अद्य प्रातःकाले षट् प्रमुखाः वार्ताः बहिः आगताः!

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. विद्यमानं बंधकव्याजदराणि न्यूनीकरोतु! अगस्तमासस्य अन्तिमे दिने ए-शेयरस्य तीव्रवृद्धेः एतत् मुख्यकारणम् अस्ति यत् देशे विद्यमानस्य आवासऋणस्य न्यूनीकरणं भविष्यति।

अचलसम्पत्विपण्यं त्रिवर्षीयसमायोजनकालं गतः ततः परं मूल्य-प्रदर्शन-अनुपातः क्रमेण उद्भूतः, विभिन्नप्रकारस्य आवासस्य माङ्गल्याः समर्थनं अपि क्रमेण वर्धितम् एते परिवर्तनानि न केवलं विपण्यपुनर्प्राप्त्यर्थं गतिं सञ्चयन्ति, अपितु उद्योगस्य विकासस्य नूतनपदे प्रवेशार्थं परिस्थितयः अपि निर्मान्ति ।

तदतिरिक्तं निवासिनः ऋणभारं न्यूनीकृत्य उपभोगं उत्तेजितुं उद्दिष्टम् अस्ति । सम्प्रति घरेलुबन्धकऋणानां शेषं आश्चर्यजनकं ३८ खरब युआन् यावत् प्राप्तम् अस्ति । यदि अधोगतिसमायोजनं प्राप्तुं शक्यते तर्हि एतत् निःसंदेहं महत् लाभं भविष्यति तथा च शेयरबजारे आवासविपण्ये च सकारात्मकः प्रभावः भविष्यति।

2. एआइ क्षेत्रे रिपोर्ट् कार्ड् वर्षस्य प्रथमार्धे प्रदर्शनं मुख्यविषयैः परिपूर्णम् इति वक्तुं शक्यते।

उपभोक्तृविद्युत्-उद्योगशृङ्खला अन्ततः वसन्तस्य आरम्भं कृतवती, प्रमुखफलशृङ्खला-कम्पनीनां प्रदर्शने च सकारात्मकवृद्धिः अभवत् । ७०% अधिकाः फलशृङ्खलाकम्पनयः वर्षस्य प्रथमार्धे शुद्धलाभवृद्धिं प्राप्तवन्तः, यत् निःसंदेहं शुभसमाचारः अस्ति ।

विशेषतया उल्लेखनीयं यत् fruit chain इत्यस्य त्रयाणां दिग्गजानां - luxshare precision, lens technology, goertek च - प्रदर्शनवृद्धिः २०% अतिक्रान्तवती अस्ति अस्य पृष्ठतः कारणानि उपभोक्तृविद्युत्सामग्रीविपण्यस्य पुनर्प्राप्तिः, उत्पादसंरचनायाः अनुकूलनं, एआइ-प्रौद्योगिक्याः चालितमागधायाः वृद्धिः च सन्ति