समाचारं

अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-विनिमय-दरः १५ मासस्य उच्चतमं स्तरं प्राप्तवान्! अमेरिकी-डॉलर्-रूप्यकाणां विनिमयः अधिकं व्यय-प्रभावी भवति, किमर्थं भवन्तः कार्यं न कुर्वन्ति ?

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[itbear] सितम्बर्-मासस्य प्रथमदिनाङ्के समाचारानुसारं आरएमबी-विनिमय-दरः अद्यतनकाले एव वर्धमानः अस्ति, वर्षे च तस्य हानिः पूर्णतया पुनः प्राप्ता अस्ति ३० अगस्तदिनाङ्के व्यापारस्य अन्ते यावत् अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-विनिमय-दरः अद्यतन-उच्चतमं स्तरं प्राप्तवान् आसीत्, यत् क्रमशः ७.०८८१, ७.०८२३ च इति स्थले, अपतटीय-विपण्येषु च एषा प्रबलप्रशंसाप्रवृत्तिः मुख्यतया विदेशीयविनिमयनिपटनस्य माङ्गल्याः एकाग्रविमोचनस्य कारणं भवति ।

मासस्य अन्ते विदेशीयविनिमयनिपटनस्य शिखरकालस्य आगमनेन विदेशीयविनिमयस्य बृहत् परिमाणं आरएमबीरूपेण परिवर्तयितुं प्रेरितम्, येन आरएमबीविनिमयदरस्य वृद्धिः प्रवर्धिता। तदतिरिक्तं अमेरिकी-डॉलरस्य पुनरुत्थानस्य विपण्यस्य अपेक्षाः क्रमेण दुर्बलाः अभवन्, निर्यातकाः, तत्सम्बद्धाः च कम्पनयः अपि विदेशीयविनिमयनिपटनस्य गतिं त्वरितवन्तः परन्तु अल्पकालीनरूपेण आरएमबी-संस्थायाः उत्कृष्टप्रदर्शनस्य अभावेऽपि तस्य भविष्यस्य प्रवृत्तिः अद्यापि विविधकारकैः प्रभाविता अस्ति ।

गोल्डमैन् सैक्स इत्यादीनां सुप्रसिद्धानां संस्थानां आर्थिकविश्लेषकाः सूचितवन्तः यत् आगामिषु कतिपयेषु मासेषु अमेरिकीडॉलरस्य विरुद्धं आरएमबी-विनिमयदरः निश्चितरूपेण अवनतिदबावस्य अधीनः भवितुम् अर्हति। ते भविष्यवाणीं कुर्वन्ति यत् आधाररेखापरिदृश्यस्य अन्तर्गतं विनिमयदरः ७.३ तः ७.४ पर्यन्तं परिधिं मारयितुं शक्नोति, यस्य सह अधिकविपण्यस्य उतार-चढावः अपि भवितुम् अर्हति इदं पूर्वानुमानं चीन-अमेरिका-देशयोः व्याजदरेषु परिवर्तनं, चीनस्य विदेशव्यापारप्रवृत्तिः, अमेरिकी-आर्थिकनीतिषु समायोजनं च इत्यादीनां बहुविधकारकाणां व्यापकविश्लेषणस्य आधारेण भवति

तस्मिन् एव काले विपण्यभागिनः फेडस्य मौद्रिकनीतिसमायोजनेषु अमेरिकीनिर्वाचनस्य परिणामेषु च निकटतया ध्यानं ददति, ययोः द्वयोः अपि आरएमबी-विनिमयदरस्य भाविप्रवृत्तिं प्रभावितं कुर्वन्तः प्रमुखकारकाः इति गण्यन्ते विशेषतः, अमेरिकीनिर्वाचनानन्तरं फेडरल् रिजर्वस्य सम्भाव्यव्याजदरे कटौतीः नीतिदिशि सम्भाव्यपरिवर्तनानि च आरएमबी-विनिमयदरे महत्त्वपूर्णं प्रभावं जनयिष्यन्ति।

सारांशतः आरएमबी-विनिमयदरस्य हाले सशक्तप्रदर्शनस्य अभावेऽपि तस्य भविष्यस्य विकासः अद्यापि अनिश्चितताभिः परिपूर्णः अस्ति । निवेशकानां नीतिनिर्मातृणां च अधिकसूचितनिर्णयानां कृते विपण्यगतिशीलतायां निकटतया ध्यानं दातव्यम् ।

स्रोतः : http://www.itbear.com.cn/html/2024-09/498206.html