समाचारं

विदेशीयमाध्यमाः : ज़ेलेन्स्की इत्यनेन अमेरिका, ब्रिटेन, फ्रान्स, जर्मनी च देशेभ्यः आह्वानं कृतं यत् ते युक्रेनदेशस्य सैन्यं रूसदेशे लक्ष्येषु आक्रमणं कर्तुं दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगं कर्तुं शक्नुवन्ति इति आग्रहं कुर्वन्तु

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमाः : जेलेन्स्की इत्यनेन अमेरिका, ब्रिटेन, फ्रान्स, जर्मनी च देशेभ्यः उद्घोषयितुं एकं भिडियो प्रेषितम्! युक्रेनदेशेन रूसदेशे लक्ष्येषु आक्रमणं कर्तुं दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगस्य अनुमतिः आवश्यकी अस्ति, "महत्त्वपूर्णनिर्णयान् विलम्बितुं न शक्यते" इति ।

[global network report] युक्रेनदेशस्य "rbc.ua" इति समाचारजालस्य अन्यमाध्यमस्य च प्रतिवेदनानां अनुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन अगस्तमासस्य ३१ दिनाङ्के स्थानीयसमये एकं वीडियो भाषणं कृतम्, यत्र अमेरिका, ब्रिटेन, फ्रान्स, जर्मनी च युक्रेनदेशस्य सैन्यस्य अनुमतिं दातुं आह्वानं कृतम् रूसदेशेषु आक्रमणं कर्तुं दीर्घदूरपर्यन्तं शस्त्राणि उपयोक्तुं।

अगस्तमासस्य ३१ दिनाङ्के स्थानीयसमये ज़ेलेन्स्की इत्यनेन एकं भिडियो भाषणं कृतम् । स्रोतः : युक्रेनस्य “rbc.ua” समाचारजालस्य विडियोस्य स्क्रीनशॉट्

युक्रेनदेशस्य "rbc.ua" इति समाचारजालेन उक्तं यत् तस्मिन् दिने ज़ेलेन्स्की इत्यनेन एकस्मिन् वीडियोभाषणे उक्तं यत् खार्किव्-क्षेत्रे ३० अगस्तदिनाङ्के आक्रमणं जातम्, तथा च उक्तं यत् युक्रेनदेशस्य रूसदेशस्य लक्ष्येषु आक्रमणं कर्तुं दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगस्य अनुमतिः आवश्यकी अस्ति " युक्रेनदेशस्य रक्षणं कुरुत, युक्रेनदेशस्य जनानां रक्षणं च कुर्वन्तु।"

प्रतिवेदनानुसारं ज़ेलेन्स्की इत्यनेन अपि एकस्मिन् वीडियोभाषणे उक्तं यत् युक्रेनदेशस्य उपरि रूसीविमानमार्गदर्शितबम्बं स्वच्छं करणं "रूसदेशं युद्धस्य समाप्तिम् अन्वेष्टुं न्यायपूर्णशान्तिं प्राप्तुं च बाध्यं कर्तुं शक्तिशाली उपायः भविष्यति" इति। सः अमेरिका, ब्रिटेन, फ्रान्स, जर्मनीदेशेभ्यः अपि उद्घोषितवान् यत् युक्रेनदेशेन "दीर्घदूरपर्यन्तं प्रहारक्षमतायाः उपयोगं कर्तुं अनुमतिः आवश्यकी अस्ति तथा च एतेभ्यः देशेभ्यः दीर्घदूरपर्यन्तं तोपगोलानां, क्षेपणास्त्राणां च आवश्यकता वर्तते" तथा च "महत्त्वपूर्णनिर्णयान् विलम्बितुं न शक्यते" इति

अधुना रूसदेशे युक्रेनसेनायाः आक्रमणस्य सन्दर्भे पाश्चात्त्यदेशाः युक्रेनसेनाद्वारा प्रदत्तानां शस्त्राणां उपयोगे प्रतिबन्धान् शिथिलं करिष्यन्ति वा इति विषये ध्यानं आकर्षितम्।

रूसी उपग्रहसमाचारसंस्थायाः अन्यमाध्यमानां च समाचारानुसारं "युक्रेनदेशः अद्यापि अमेरिकादेशेन प्रदत्तानां शस्त्राणां प्रयोगे प्रतिबन्धितः अस्ति वा" इति प्रश्नस्य विषये अमेरिकीपञ्चगनस्य प्रवक्ता रायडरः अगस्तमासस्य २७ दिनाङ्के स्थानीयसमये पत्रकारसम्मेलने अवदत् यत् the ukrainian military is prohibited from using u.s.-made weapons in-depth रूसस्य अन्तःभागे आक्रमणं कर्तुं स्थितिः परिवर्तिता नास्ति, परन्तु "युक्रेन सीमापार-आक्रमणानां प्रतिरोधाय अर्थात् प्रतियुद्धाय अमेरिकीसैन्यसहायतायाः उपयोगं कर्तुं शक्नोति" इति रूसस्य कोम्मेर्सान्ट् इत्यस्य प्रतिवेदनानुसारं रूसस्य विदेशमन्त्री लावरोवः अगस्तमासस्य २७ दिनाङ्के अवदत् यत् "केचन पाश्चात्त्यदेशाः युक्रेनदेशं रूसदेशे दीर्घदूरात् लक्ष्यं प्रहारार्थं तेषां प्रदत्तानां क्षेपणास्त्रानाम् अन्येषां च शस्त्राणां उपयोगं कर्तुं अनुमतिं दातुं विचारयन्ति", "एतत् क्रीडति अग्निः।" "।