समाचारं

युक्रेनदेशस्य रक्षामन्त्री व्याख्यायते यत् वायुसेनासेनापतिस्य निष्कासनस्य एफ-१६-दुर्घटनायाः सह किमपि सम्बन्धः नास्ति ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-सेना प्रथमस्य एफ-१६-युद्धविमानस्य हानिः इति पुष्टिं कृत्वा एकदिने एव युक्रेन-वायुसेनायाः सेनापतिः माइकोला ओलेसिउक् निष्कासितः अगस्तमासस्य ३१ दिनाङ्के सीएनएन-संस्थायाः प्रतिवेदनानुसारं युक्रेनदेशस्य रक्षामन्त्री उमेरोवः एकस्मिन् साक्षात्कारे वायुसेनासेनापतिस्य निष्कासनस्य एफ-१६-दुर्घटनायाः सह किमपि सम्बन्धः नास्ति इति बोधितवान्

सीएनएन-सञ्चारमाध्यमेन सह साक्षात्कारे उमेरोवः व्याख्यातवान् यत् "अहं सम्भवतः वदामि यत् एतत् परिवर्तनम् अस्ति... एते पृथक् पृथक् विषयौ स्तः अस्मिन् स्तरे, अहं तान् न सम्बद्धयिष्यामि इति सः अजोडत् यत् f-16 the pilot's death was " इति regrettable" इति युक्रेनदेशः च अस्य विषयस्य अन्वेषणं कुर्वन् अस्ति ।

उमेरोवः उल्लेखितवान् यत् अगस्तमासस्य ३० दिनाङ्के अमेरिकीरक्षासचिवस्य ऑस्टिन् इत्यनेन सह मिलने सः पुनः अमेरिकादेशं रूसदेशस्य गहने आक्रमणार्थं युक्रेनदेशस्य दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धान् हर्तुं पृष्टवान्, अद्यापि बाइडेन् प्रशासनं तस्य आग्रहस्य विषये विचारं कुर्वन् अस्ति।

उमेरोवः अवदत् यत्, “रूसी-आक्रमणात् नागरिकानां रक्षणार्थं काः क्षमताः आवश्यकाः इति वयं व्याख्यातवन्तः, अतः अहम् आशासे यत् अस्माकं स्वराः श्रूयते इति।

युक्रेनदेशः कुर्स्क्-नगरे कब्जितस्य रूसी-क्षेत्रस्य आदान-प्रदानस्य योजनां युक्रेन-देशे रूस-देशेन कृत्वा कर्तुं योजनां करोति वा इति पृष्टः उमेरोवः अवदत् यत् युक्रेन-देशः तेभ्यः यत् "क्षमताम्" दत्तवान् तस्मिन् अधिकं केन्द्रितः अस्ति

उमेरोवः अवदत् यत् वयं स्वस्य प्रतिरोधक्षमतासु सुधारं कर्तुं प्रतिबद्धाः स्मः, अस्थायीरूपेण कब्जितक्षेत्रेभ्यः रूसदेशं पृष्ठतः धक्कायितुं च प्रतिबद्धाः स्मः।

२९ अगस्तस्य सायंकाले स्थानीयसमये युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन घोषणा कृता यत् २६ अगस्तदिनाङ्के एफ-१६ युद्धविमानं दुर्घटितम् अभवत्, एफ-१६ विमानस्य चालकः अलेक्सी मेट्ज् इत्ययं च... दुर्घटना युक्रेनदेशस्य वायुसेनायाः एफ-१६ युद्धविमानं प्रथमवारं हारितम् अस्ति।

घोषणायाम् पठितम् आसीत् यत् युक्रेन-सशस्त्रसेनायाः एफ-१६ विमानाः "युक्रेन-देशे रूसी-क्षेपणास्त्र-आक्रमणानां" प्रतिकारार्थं वायु-रक्षा-क्षेपणास्त्र-सैनिकैः सह सहकार्यं कृतवन्तः क्षेपणास्त्रम्।" क्षेपणास्त्रम्"। परन्तु यदा युद्धविमानं अग्रिम-अवरोध-लक्ष्यं प्रति उड्डीयत तदा एकेन विमानेन सह संचार-सम्बन्धः बाधितः । पश्चात् विमानस्य दुर्घटना अभवत्, चालकः अपि मृतः इति पुष्टिः अभवत् । दुर्घटनायाः कारणं ज्ञातुं युक्रेनदेशस्य रक्षामन्त्रालयेन विमानदुर्घटनास्थलं गत्वा अन्वेषणार्थं विशेषसमितिः नियुक्ता अस्ति।

युक्रेन-सेनायाः घोषणायाः परदिने युक्रेन-राष्ट्रपतिः जेलेन्स्की-इत्यनेन यूक्रेन-वायुसेनायाः सेनापतिपदात् माइकोला-ओलेसिउक्-इत्यस्य निष्कासनार्थं राष्ट्रपति-फरमानस्य हस्ताक्षरं कृतम् तस्मिन् दिने सायंकाले भाषणे ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेन-वायुसेनायाः कमाण्ड्-स्तरस्य "सुदृढीकरणस्य" आवश्यकता वर्तते, परन्तु वायुसेना-सेनापतिं निष्कासयितुं निर्णयः एफ-१६-दुर्घटनायाः सम्बन्धी अस्ति वा इति सः न प्रकटितवान्

एसोसिएटेड् प्रेस (ap) इति प्रतिवेदने उल्लेखितम् यत् यस्मिन् दिने सः निष्कासितः अभवत् तस्मिन् एव दिने ओलेसिउक् इत्यस्य युक्रेनदेशस्य काङ्ग्रेसस्य सदस्येन सह एफ-१६ विमानस्य हानिः इति कारणेन कलहः अभवत्

युक्रेनस्य वर्खोव्ना राडा इत्यस्य राष्ट्रियसुरक्षारक्षापरिषदः उपनिदेशिका मारियाना बेजुग्लाया २९ दिनाङ्के अवदत् यत् एफ-१६ युक्रेनसेनायाः “देशभक्त” वायुरक्षाक्षेपणास्त्रप्रणाल्याः निपातितः, येन सूचितं यत् युक्रेनदेशस्य विभिन्नविभागाः army तयोः मध्ये समन्वयस्य अभावः अस्ति ।

सा अवदत् यत् युद्धं सर्वथा युद्धम् एव, तथैव घटनानां सम्भावना सर्वदा वर्तते। सा यूक्रेन-सशस्त्रसेनायाः वायुसेना-कमाण्ड-सहितं विविध-उच्चस्तरीय-कमाण्डेषु प्रचलितस्य "असत्य-संस्कृतेः" अपि आलोचनां कृतवती, यत् सम्पूर्णे युक्रेन-देशे सैन्यनिर्णय-प्रबन्धन-व्यवस्थायाः निरन्तरं क्षयः, पतनम् च अभवत्

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।