समाचारं

vivo t3 ultra फ़ोनः gekkbench benchmark library मध्ये दृश्यते: dimensity 9200, वैकल्पिकं 8 अथवा 12gb ram

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन सितम्बर् १ दिनाङ्के विवो इत्यनेन विदेशेषु t3 / lite / pro इति मोबाईलफोनाः प्रक्षेपिताः इति ज्ञापितं, अद्य च t3 श्रृङ्खलापरिवारस्य t3 ultra मोबाईलफोनः geekbench इति आँकडाकोषे प्रादुर्भूतः, येन सूचितं यत् शीघ्रमेव एषः फ़ोन् विमोचनस्य अपेक्षा अस्ति

▲ vivo t3 pro मोबाईल फोन

geekbench सूचनायाः सन्दर्भे, यन्त्रं mediatek dimensity 9200+ प्रोसेसर इत्यनेन सुसज्जितम् अस्ति, यत् द्वितीय-पीढीयाः 4nm प्रक्रियायाः उपयोगं करोति, अष्ट-कोर-सीपीयू-मध्ये एकः arm cortex-x3 अति-बृहत् कोरः 3.35ghz-घटिकायुक्तः, त्रीणि arm cortex-इत्येतत् घण्टां च सन्ति 3.0ghz.-a715 बृहत् कोरः तथा 4 arm cortex-a510 ऊर्जा-दक्षता कोरः यस्य मुख्या आवृत्तिः 2.0ghz अस्ति, तस्य एककोर-रनिंग स्कोरः 1854 अंकाः, बहु-कोर-रनिंग स्कोरः च 5066 अंकाः सन्ति

अन्येषु पक्षेषु यन्त्रे ६.७७-इञ्च् १.५k १२०hz वक्र-एमोलेड्-पर्दे सुसज्जितम् अस्ति, यत्र वैकल्पिकं ८/१२जीबी रैम्, १२८/२५६जीबी-भण्डारणस्थानं च अस्ति

अन्यः सन्दर्भस्रोतः saaaanjjjuuu इत्यनेन ज्ञातं यत् यन्त्रे 5500 mah बैटरी (सीमित चार्जिंग पावर 80w) अन्तर्निर्मितं भविष्यति, पृष्ठभागे 50mp मुख्यकॅमेरा + 8mp अल्ट्रा-विड एङ्गल्, तथा च ip68 जलस्य तथा स्पलैश प्रतिरोधस्य रेटिंग् अस्ति इति अपेक्षा अस्ति be priced at 28,000 indian rupees (it home note: वर्तमानमूल्यं प्रायः rmb 2,367 अस्ति)।