समाचारं

रेड मैजिक् १० श्रृङ्खलायाः मोबाईलफोनाः imei-दत्तांशकोशे दृश्यन्ते, येषु qualcomm snapdragon 8 gen4 प्रोसेसर इत्यनेन सुसज्जिताः भविष्यन्ति इति अपेक्षा अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन सितम्बर् १ दिनाङ्के ज्ञापितं यत् गिज्मोचाइना इत्यस्य अनुसारं "nx789j" इति मॉडल् सङ्ख्यायुक्तः नूतनः रेड मैजिक् फ़ोन् imei इत्यस्य आँकडाधारे प्रकटितः अस्ति, यत्र रेड मैजिक १० प्रो, रेड मैजिक १०एस प्रो च सन्ति, तथा च क्वालकॉम स्नैपड्रैगन ८ इत्यनेन सुसज्जितः भविष्यति इति अपेक्षा अस्ति gen4 प्रोसेसर।

it house इत्यनेन पूर्वं ज्ञातं यत् "zte श्रृङ्खला" तदनन्तरं red magic गेमिंग टैब्लेट्, red magic 10 श्रृङ्खला, nubia z70 ultra, nubia flip 2 folding screen mobile phone, लघु आकारस्य snapdragon 8 gen3 टैब्लेट्, बृहत् बैटरी-युक्तं snapdragon 8 च प्रक्षेपणं करिष्यति gen4 नवीनफोनाः, नवीनपीढीयाः उच्च-रिजोल्यूशन-स्क्रीन्-अग्रमुखी-उत्पादाः अन्ये च उत्पादाः ।

▲ स्रोतः : रेड मैजिक अधिकारी : रेड मैजिक 9s प्रो श्रृङ्खला मोबाईल फ़ोन

तदतिरिक्तं nubia flip 2 folding screen मोबाईल फ़ोन तथा z70 ultra मोबाईल फ़ोन imei आँकडाकोषे अपि प्रकटितः अस्ति, red magic गेमिंग टैब्लेट् अपि अस्मिन् मासे (सितम्बर) विमोचनं भविष्यति, स्नैपड्रैगन 8 gen 3 advanced edition / 8 gen इत्यस्य द्वौ संस्करणौ सह २ (प्रतिरूपाः क्रमशः np03j तथा np02j सन्ति)।

रेड मैजिक ९ प्रो श्रृङ्खला गतवर्षस्य नवम्बरमासे प्रदर्शिता अस्ति यत् एतत् क्वालकॉम स्नैपड्रैगन ८ जेन्३ प्रोसेसर इत्यनेन सुसज्जितम् अस्ति, यत् ६.८ इञ्च् २४८०*१११६ रिजोल्यूशन amoled लचीला सीधा स्क्रीनः, अन्तर्निर्मितं ६५००mah बैटरी, ८०w समर्थयति च द्रुतचार्जिंग (pro+ 5500mah बैटरी + 165w द्रुत चार्जिंग चार्ज अस्ति);