समाचारं

अधुना चीनस्य महाप्राचीरे पर्यटकेभ्यः ड्रोनद्वारा टेकअवे वितरितुं शक्यते|अधुना चीनस्य महाप्राचीरे पर्यटकेभ्यः ड्रोनद्वारा टेकअवे वितरितुं शक्यते अथवा ड्रोनद्वारा वितरितम् ?

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सूर्योदयस्य सुवर्णवर्णैः स्नापितः बडालिंग् महाप्राचीरः । [चित्रं chinadaily.com.cn इत्यस्मै प्रदत्तम्]।
महाप्राचीरे पदयात्रायां क्षुधायाः पीडां ताडयितुं केचन वाष्पयुक्ताः बन्सः वा सैण्डविचः वा आडम्बरः? ५० निमेषस्य पदयात्रायाः दिवसाः गताः-अधुना, ड्रोन्-यानानि अस्मान् आच्छादितवन्तः, यात्रां केवलं ५ निमेषपर्यन्तं कटयन्ति। बडालिंग्-नगरस्य दक्षिण-नव-गोपुर-क्षेत्रे कार्यं कुर्वन्ती एषा सेवा पञ्चतः १५ निमेषेषु ड्रोन्-यानैः वितरणस्य प्रतिज्ञां करोति ।
किं भवन्तः क्षुधार्ताः सन्ति, महाप्राचीरस्य पदयात्रायां केचन वाष्पयुक्ताः बन्स् वा सैण्डविच् वा इच्छन्ति? गतानि तानि दिनानि यदा भवन्तः किमपि खादितुम् स्थानं अन्वेष्टुं ५० निमेषान् यावत् पादचारेण गन्तव्यम् आसीत् अधुना ड्रोन्-वितरणेन सह, उड्डयनात् प्रसव-अवरोहणपर्यन्तं ५ निमेषाः यावत् समयः भवितुं शक्नोति । सेवा दक्षिण-जिउचेङ्ग-भवने दक्षिण-नगरस्य बडालिंग्-महाप्राचीरस्य विस्ताररेखायां स्थिता अस्ति, तथा च ५ तः १५ निमेषेषु वितरणस्य प्रतिज्ञां करोति
गतवर्षस्य अन्ते जनसामान्यस्य कृते उद्घाटितः दक्षिणनवगोपुरक्षेत्रः महाप्राचीरस्य न्यूनव्यापारिकः, उष्ट्राः खण्डः अस्ति अत्र पादचालनम्, छायाचित्रणं च इत्यादीनां क्रियाकलापानाम् अनुकूलतां प्राप्य भित्तिस्य ऐतिहासिकं आकर्षणं रक्षति ।
दक्षिण जिउचेङ्ग-गोपुरक्षेत्रं २०२३ तमस्य वर्षस्य अन्ते सर्वेषां कृते उद्घाटितं भविष्यति ।खतराणां रोगानाञ्च उन्मूलनानन्तरं महाप्राचीरस्य एषः खण्डः अवशिष्टस्थितौ, तथा च बहिः पदयात्रा, साहसिकपारगमनम्, महाप्राचीरस्य अध्ययनम् इत्यादीनि क्रियाकलापाः च स्थापिताः सन्ति , यात्राचित्रणं च मुख्यतया क्रियते ।
ड्रोन्-वितरणशुल्कं केवलं ४ युआन् (५६ सेण्ट्) अस्ति, नियमितप्रसवस्य समानम् । सेवा प्रातः १० वादनतः सायं ४ वादनपर्यन्तं आदेशं गृह्णीयात्, तदनन्तरं ड्रोन्-यानानां पुनःप्रयोगस्थानकेषु कचरान् नेतुम् कार्यं भविष्यति ।
अस्याः सेवायाः वर्तमानं वितरणशुल्कं ४ युआन् अस्ति, यत् सामान्यस्य टेकआउट् आदेशस्य मूल्यस्य समानम् अस्ति । प्रातः १० वादनतः सायं ४ वादनपर्यन्तं आदेशं गृहीत्वा, दैनिकसञ्चालनसमयानां समाप्तेः अनन्तरं, ड्रोन्-यानानि "पर्वत-उत्कर्षक"-तः "स्वच्छता-कर्मचारिणः" इति परिणमिष्यन्ति, येन दृश्यक्षेत्र-सञ्चालन-रक्षण-कर्मचारिणां समीपस्थ-कचराणां निर्दिष्ट-पुनःप्रयोग-स्थानेषु परिवहनं कर्तुं सहायता भविष्यति
इयं राजधानीयाः प्रथमा ड्रोन् सेवा अस्ति, यत् सम्पूर्णे चीनदेशे द्रुतगत्या वर्धमानं ड्रोन् वितरणव्यापारं वर्धयति, यत् विश्वस्य बृहत्तमं नागरिकग्राहकड्रोन् निर्मात्री निर्यातकं च अस्ति अस्मिन् उद्योगे नगरेषु, दुर्गमग्रामीणक्षेत्रेषु च निवसतां जनानां सुविधा अभवत् ।
एषः बीजिंग-नगरस्य प्रथमः सामान्यीकृतः ड्रोन्-वितरणमार्गः अस्ति, यत् चीनस्य वर्धमानं ड्रोन्-एक्सप्रेस्-वितरण-व्यापारं वर्धयति । चीनदेशः नागरिकग्राहकड्रोन्-इत्यस्य विश्वस्य बृहत्तमः निर्माता निर्यातकः च अस्ति, एषः उद्योगः नगरेषु, दूरस्थग्रामीणक्षेत्रेषु च निवसतां जनानां सुविधां जनयति
ग्रामीणरसदस्य उन्नयनस्य अतिरिक्तं चीनस्य महानगरेषु निवसतां जनानां कृते शीघ्रं टेकआउट् आनेतुं ड्रोन्-इत्यस्य उपयोगः अपि अधिकतया भवति ।
ग्रामीणरसदस्य सुविधायाः अतिरिक्तं चीनस्य महानगरेषु निवसतां जनानां भोजनं वितरितुं ड्रोन्-यानानां उपयोगः अधिकतया क्रियते ।
स्रोत:चीनदैली
सम्पादकः चेनदावेई
वरिष्ठ सम्पादक : पङ्गबो
प्रतिवेदन/प्रतिक्रिया