समाचारं

४०तमः शिक्षकदिवसः समीपं गच्छति इति शिक्षामन्त्रालयेन शङ्घाईनगरस्य एतेषां विद्यालयानां शिक्षकाणां च चयनं कृतम् अस्ति।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४०तमः शिक्षकदिवसः समीपं गच्छति, शिक्षामन्त्रालयेन २०२४ तमे वर्षे राष्ट्रियशिक्षाव्यवस्थायां उन्नतसामूहिकानाम् व्यक्तिनां च प्रशंसाप्राप्तिनां घोषणा कृता अस्ति। शिक्षामन्त्रालयेन घोषणायाम् उक्तं यत् शिक्षाविदां भावनां प्रबलतया प्रवर्धयितुं समग्रसमाजस्य शिक्षकानाम् आदरस्य, शिक्षायाः मूल्याङ्कनस्य च सशक्तं वातावरणं निर्मातुं, शिक्षकान् शिक्षाविदां च आत्मविश्वासयुक्ताः, आत्मनिर्भराः, परिश्रमं च कर्तुं प्रोत्साहयितुं च , राष्ट्रीयशिक्षाव्यवस्थायाः पदे पदे अनुशंसिताः सन्ति चयनस्य प्रशंसायाः च अग्रणीसमूहेन चयनस्य समीक्षा कृता तथा च राष्ट्रियशिक्षाव्यवस्थायां ५९१ उन्नतसामूहिकानाम्, ७१७ राष्ट्रियप्रतिरूपशिक्षकाणां, ८९५ राष्ट्रिय उत्कृष्टशिक्षकाणां, ८० प्रशंसायाः योजना कृता अस्ति राष्ट्रीयशिक्षाव्यवस्थायां उन्नतकार्यकर्तारः ९९ राष्ट्रिय उत्कृष्टशिक्षकाः च।
संवाददाता कंघी कृत्वा ज्ञातवान् यत् शाङ्घाईनगरस्य १६ विद्यालयाः राष्ट्रियशिक्षाव्यवस्थायां उन्नतसामूहिकानाम् प्रशंसासूचौ चयनिताः सन्ति।
प्रशंसनीयानां राष्ट्रिय आदर्शशिक्षकाणां सूचीयां १३ शिक्षकाणां चयनं कृतम्।
प्रशंसनीयानां राष्ट्रिय उत्कृष्टशिक्षकाणां सूचीयां १६ शिक्षकाणां चयनं कृतम्।
राष्ट्रियशिक्षाव्यवस्थायां उन्नतकार्यकर्तृणां प्रशंसासूचौ द्वौ शिक्षकौ चयनितौ।
राष्ट्रव्यापिरूपेण उत्कृष्टशिक्षकाणां मान्यतायै अभ्यर्थीनां सूचीयां द्वौ शिक्षकौ चयनितौ।
लेखकः वू जिन्जियाओ
पाठः वू जिन्जियाओ चित्रम् : शिक्षामन्त्रालयस्य आधिकारिकजालस्थलस्य स्क्रीनशॉट् सम्पादकः चू शुटिङ्ग् सम्पादकः फैन् लिपिङ्ग्
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया