समाचारं

अस्मिन् वर्षे जलप्रलयकाले मियुन् जलाशये प्रविश्य जलस्य परिमाणं ४५ कोटिघनमीटर् अतिक्रान्तम् ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः वु टिङ्ग्टिङ्ग्) अगस्तमासस्य ३० दिनाङ्के बीजिंगजलकार्यालयात् संवाददातारः ज्ञातवन्तः यत् जूनमासस्य प्रथमदिनाङ्के जलप्रलयस्य ऋतुः आरब्धः तदा मियुन् जलाशयबेसिन् इत्यस्मिन् औसतवृष्टिः ५०४ मि.मी विशेषतः जलप्रलयनियन्त्रणस्य महत्त्वपूर्णकालखण्डे प्रवेशस्य अनन्तरं जलाशयस्य उपरि प्रविशन्तः सर्वासु नद्यः जलस्य महत्त्वपूर्णं उदकं वर्धन्ते स्म, जलाशयस्य जलसञ्चयक्षमता च २.८४३ तः वर्धिता अरब घनमीटर् तः ३.२२५ अरब घनमीटर् यावत् ।
मियुन् जलाशयः जलाशयस्य भूमिकां पूर्णं कृतवान् यत् जलप्रलयस्य अवरोधनं, शिखरं च कर्तुं तथा च आपदाः न्यूनीकृताः, एतेन ४५ कोटिघनमीटर् अधिकं यावत् अपस्ट्रीम वर्षाजलं अवरुद्धं कृतम् तथा च प्रति सेकण्ड् १,००० घनमीटर् अधिकं जलप्रलयस्य शिखरं द्विवारं न्यूनीकृतम् 100% यावत् प्राप्तवान्, येन जनानां जीवनस्य सम्पत्तिस्य च सुरक्षां सुनिश्चित्य अधःप्रवाहस्य जलप्रलयनियन्त्रणस्य आवश्यकता न्यूनीकृता।
अग्रिमे चरणे मियुन् जलाशयप्रबन्धनकार्यालयः "सुरक्षां सुनिश्चित्य अधिकजलस्य संग्रहणं" इति कार्यलक्ष्यस्य अनुसरणं निरन्तरं करिष्यति, जलाशयस्य "बाढ़निवारणस्तम्भः" तथा "जलप्रदायस्य स्थिरीकरणकर्तृत्वेन" भूमिकां अधिकतमं करिष्यति, वर्षाजलस्य परिवर्तनं च करिष्यति तथा च... बहुमूल्यं जलसम्पदां प्लावति।
सम्पादक झांग शुजिंग
झांग यान्जुन द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया