समाचारं

चीन-आफ्रिका-देशस्य आर्थिक-व्यापार-सहकार्यं निरन्तरं विकसितं भवति, यत्र सशक्त-जीवन्तता, विशाल-अन्तरिक्षं च भवति, येन अनेकेषु क्षेत्रेषु नूतनाः परिणामाः, नूतनाः अवसराः च प्राप्यन्ते |.

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचारः : १.वाणिज्यमन्त्रालयात् संवाददाता ज्ञातवान् यत् चीन-आफ्रिका-देशस्य आर्थिक-व्यापार-सहकार्यस्य विकासः निरन्तरं जातः, यत् व्यापार-प्रवर्धनं, निवेश-सञ्चालित-विकासः, दरिद्रता-निवारणम् इत्यादिभिः परियोजनाभिः चालितम् अस्ति तथा च चीन-देशः पञ्चदश-पर्यन्तं क्रमशः आफ्रिका-देशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति वर्षाः।
२०२४ तमे वर्षे प्रथमार्धे चीनदेशेन आफ्रिकादेशात् ६०.१ अब्ज अमेरिकीडॉलर् आयातः, यत् वर्षे वर्षे १४% महत्त्वपूर्णवृद्धिः अभवत् । आफ्रिकादेशात् आयातानां कृषिजन्यपदार्थानाम् परिमाणे सप्तवर्षेभ्यः क्रमशः सकारात्मकवृद्धिः प्राप्ता अस्ति । चीनदेशेन चीनदेशं निर्यातितानां न्यूनतमशुल्क-उत्पादानाम् व्याप्तिः ९८% कर-वस्तूनाम् यावत् विस्तारिता अस्ति, तथा च चीनदेशं प्रति निर्यातितानां कृषि-उत्पादानाम् अभिगमनस्य विषये २२ प्रोटोकॉल-प्रयोगेषु १४ आफ्रिका-देशैः सह हस्ताक्षरं कृतम् अस्ति अन्तिमेषु वर्षेषु, आयातस्य आफ्रिकादेशस्य कृषिजन्यपदार्थानाम् चीनदेशं प्रति प्रवेशः प्राप्तः, तेषां वृद्धिः तीव्रगत्या अभवत् । २०२३ तमे वर्षे दक्षिण आफ्रिकादेशात् चीनदेशस्य ताजानां नाशपातीनां आयातः वर्षे वर्षे १,७३३% वर्धितः, केन्यादेशात् आयातितस्य एवोकाडो इत्यस्य परिमाणं वर्षे वर्षे ६२४% वर्धितम्
अन्तिमेषु वर्षेषु चीनस्य प्रत्यक्षनिवेशेन दक्षिण आफ्रिका, मिस्र, जाम्बिया इत्यादिषु देशेषु चीनस्य प्रत्यक्षनिवेशप्रवाहः पङ्क्तिबद्धरूपेण बहुवर्षेभ्यः १० कोटि अमेरिकीडॉलर् इत्यस्मात् उपरि एव अस्ति वाहनम्, गृहोपकरणं, कृषिउत्पादप्रक्रिया च । आफ्रिकादेशे चीनस्य प्रथमः विदेशीयः आर्थिकव्यापारसहकार्यक्षेत्रः जाम्बिया-चीन-आर्थिकव्यापारसहकारक्षेत्रः प्रायः शतकम्पनीनां निवासार्थं आकर्षितवान् अस्ति तथा च १०,००० तः अधिकानि स्थानीयानि रोजगारस्थानानि सृज्यन्ते
वाणिज्यमन्त्रालयस्य अन्तर्राष्ट्रीयव्यापार-आर्थिकसहकार-संस्थायाः पश्चिम-एशिया-आफ्रिका-संस्थायाः निदेशकः माओ क्षियाओजिङ्ग् इत्ययं कथयति यत्, "चीन-आफ्रिका-देशयोः व्यापारस्य परिमाणं बहुवारं नूतनं उच्चतमं स्तरं प्राप्तवान्, चीन-देशयोः व्यापारसंरचना च अफ्रीका अपि निरन्तरं अनुकूलितं भवति चीनस्य निवेशः क्रमेण पारम्परिकवस्त्रनिर्माणात् , चिकित्सायाम् अन्ये च नवीनक्षेत्रेषु स्थानान्तरितम् अस्ति, चीनस्य आफ्रिकादेशस्य च अर्थव्यवस्थायां निरन्तरं सुधारः भवति, आर्थिकव्यापारसहकार्यस्य कृते विस्तृतं स्थानं आनयति।
२०२३ तमस्य वर्षस्य अन्ते चीनस्य आफ्रिकादेशे प्रत्यक्षनिवेशस्य भागः ४० अरब अमेरिकीडॉलर्-अधिकः भविष्यति
अन्तिमेषु वर्षेषु चीन-आफ्रिका-देशयोः औद्योगिकीकरणसहकार्ये परस्परं लाभस्य पूरकत्वेन फलप्रदं परिणामं प्राप्तम् । २०२३ तमस्य वर्षस्य अन्ते चीनस्य आफ्रिकादेशे प्रत्यक्षनिवेशस्य स्टॉकः ४० अरब अमेरिकीडॉलर्-अधिकः भविष्यति । चीनदेशस्य औद्योगिकनिकुञ्जाः "मेड इन आफ्रिका" इत्यस्य विकासं चालयन्ति ।
मिस्रदेशस्य अस्मिन् औद्योगिकनिकुञ्जे "स्थानीयलक्षणयुक्तानां वातानुकूलकानाम् एकः समूहः उत्पादनं वर्धयति । आफ्रिकादेशे बहुधा उष्णवायुः भवति, वातानुकूलकानाम् अयं समूहः ५३°c उच्चतापमानेऽपि स्थिररूपेण कार्यं कर्तुं शक्नोति ।
हैयर इजिप्ट इको पार्कस्य वातानुकूलकउत्पादप्रबन्धकः मोहम्मद सोलेमानी अवदत् यत् "इजिप्टस्य विपण्यां उपभोक्तृणां वास्तविकआवश्यकतानां आधारेण वयं अस्माकं वातानुकूलकानाम् उन्नतिं कुर्वन्तः आस्मः। वातानुकूलकविक्रयः गतवर्षस्य परिमाणं त्रिगुणं भविष्यति इति अपेक्षा अस्ति।
इदं औद्योगिकनिकुञ्जं चीनीयब्राण्डेन haier इत्यनेन निवेशितं निर्मितं च, यत्र स्थानीयकृतं उत्पादनं स्थानीयकृतं अनुसंधानविकासश्च अत्र उत्पादिताः उत्पादाः स्थानीयबाजारे अन्तरालं पूरयन्ति एव । अस्य औद्योगिकनिकुञ्जस्य इन्जेक्शन-मोल्डिंग्-कार्यशालायां प्रशिक्षुः अब्दुल् स्वस्य स्वामी सोङ्ग-जियाओवेइ-इत्यनेन सह उत्पादन-उपकरणानाम् निरीक्षणं, त्रुटिनिवारणं च कुर्वन् अस्ति । कम्पनी अत्र मास्टर-प्रशिक्षुशिक्षणव्यवस्थां कार्यान्वयति, या क्रमेण स्थानीयकार्यकर्तृणां व्यावसायिककौशलं सुधारयति ।
हैयर इजिप्ट इकोलॉजिकल पार्कस्य इन्जेक्शन मोल्डिंग् कार्यशालायां कर्मचारी अब्दुल् इत्ययं कथयति यत् "मास्टर सोङ्ग इत्यादिभ्यः चीनीयकर्मचारिभ्यः शिक्षित्वा वयं मोल्ड् तापमानं कथं नियन्त्रयितुं उपकरणानां मापदण्डान् कथं नियन्त्रयितुं च ज्ञातवन्तः। तकनीकीक्षमताः प्रबन्धनकौशलं च अत्र अस्माकं कार्ये विकसिताः क्षमताः भविष्ये अस्माकं लाभाय भविष्यन्ति” इति ।
अद्यत्वे हैयर-नगरस्य त्रयेषु कारखानेषु, इजिप्ट्-देशे प्रत्यक्ष-सञ्चालित-भण्डारेषु च १,१०८ स्थानीय-आफ्रिका-कर्मचारिणः सन्ति, येषु कुल-कर्मचारिणां ९६% भागः अस्ति रोजगारस्य श्रमिकमानकानां च सुधारं चालयन् औद्योगिक-आपूर्ति-शृङ्खलासु अपि सहकार्यं निरन्तरं प्रवर्तते ।
चीन-आफ्रिका आर्थिकव्यापारसहकार्यं नूतनविकासावकाशानां स्वागतार्थं कॉफी-दुकानेषु गभीरं गच्छति
हुनानस्य गाओकियाओ मार्केट् इत्यत्र २०० तः अधिकाः व्यापारिणः सन्ति ये आफ्रिकादेशस्य उत्पादानाम् विक्रयं कुर्वन्ति तथा च "कदापि न समाप्तः चीन-आफ्रिका एक्स्पो" इति नाम्ना प्रसिद्धः अस्ति । अत्रत्यानां लघुदुकानाम् अपि चीन-आफ्रिका-देशस्य आर्थिक-व्यापार-सहकार्यस्य गहनतायाः कारणेन नूतनानां अवसरानां आरम्भः अभवत् ।
गाओकियाओ मार्केट् इत्यस्मिन् अयं कॉफी-दुकानः आफ्रिका-देशस्य सशक्तेन सांस्कृतिकवातावरणेन पूरितः अस्ति, परन्तु स्वामिना जिङ्ग् जियानहुआ "वृद्धि-वेदना" इत्यस्य सामनां कुर्वन् अस्ति ।
"लिटिल् कॉफी ओनर्" इति ब्राण्ड् इत्यस्य संस्थापकः जिङ्ग् जियानहुआ अवदत् यत् "सम्प्रति अस्माकं हरितकॉफीबीन्स् इत्यस्य माङ्गलिका गतवर्षस्य तुलने द्वित्रिगुणा वर्धिता अस्ति। आफ्रिकादेशे अस्माकं केषाञ्चन कॉफीसंसाधनानाम् अभावः अस्ति।
जिङ्ग् जियान्हुआ २०१८ तमे वर्षे आफ्रिकादेशस्य निरीक्षणयात्रायाः अनन्तरं देशे आफ्रिका-कॉफी-प्रवेशं कर्तुं आरब्धवान् । यथा यथा चीन-आफ्रिका-देशयोः आर्थिकव्यापारसहकार्यं समीपं गच्छति तथा तथा तस्य काफीबीजेषु अपि परिवर्तनं भवति ।
जिंग् जियानहुआ अवदत् यत् - "प्रारम्भिकदिनेषु अस्माकं वस्तुतः आफ्रिकादेशे केषाञ्चन कॉफी-संसाधनानाम् अभावः आसीत् । अधुना दृढ-ब्राण्ड्-लाभेषु, आपूर्ति-शृङ्खला-लाभेषु, व्यय-लाभेषु च अवलम्ब्य सम्पूर्णः व्यापकः व्ययः प्रायः ३०% न्यूनः अभवत्
हुनान् पायलट् मुक्तव्यापारक्षेत्रे आफ्रिकादेशस्य कॉफीप्रत्यक्षक्रयणस्य, घरेलुप्रसंस्करणस्य, ब्राण्ड्-उष्मायनस्य, उत्पादविक्रयस्य च सर्वेऽपि पक्षाः उद्घाटिताः सन्ति । व्ययस्य न्यूनीकरणेन, सुचारुमार्गेण च जिंग् जियानहुआ देशे ५० तः अधिकानि कॉफी-दुकानानि उद्घाटयितुं साहाय्यं कृतम् ।
अस्मिन् दिने जिङ्ग् जियान् हुआये नूतनानां कष्टानां सह पायलट् मुक्तव्यापारक्षेत्रप्रबन्धनसमित्याम् आगतः । प्रबन्धनसमित्याः साहाय्येन सः इथियोपियादेशस्य एकेन काफीवृक्षारोपणस्य स्वामिना सह व्यापारस्य वार्ताम् अकरोत् ।
न केवलं कॉफी, हुनान् इत्यनेन कॉफी, नट्स्, काष्ठोत्पादाः च समाविष्टाः ६ आयातोद्योगशृङ्खलाः, तथैव लघुकृषियन्त्राणि, लघुहार्डवेयरं च सहितं ४ निर्यातउद्योगशृङ्खलाः निर्मिताः, संचालिताः च सन्ति हुनान् पायलट् मुक्तव्यापारक्षेत्रस्य अनुमोदनात् आरभ्य मुक्तव्यापारक्षेत्रस्य युहुआखण्डस्य विदेशव्यापारसूचकाः द्विअङ्कीयवृद्धिं निर्वाहयन्ति, आफ्रिकादेशेन सह सञ्चितव्यापारस्य परिमाणं ८.७ अरबयुआन् अतिक्रान्तम् अस्ति
अद्यैव राज्येन "चीन-आफ्रिका गहन-आर्थिक-व्यापार-सहकार-पायलट्-क्षेत्रस्य निर्माणस्य समग्रयोजना" अनुमोदिता, चीन-आफ्रिका-गहन-आर्थिक-व्यापार-सहकार-पायलट्-क्षेत्रस्य निर्माणस्य प्रवर्धनार्थं हुनान्-इत्यस्य सक्रियरूपेण समर्थनं करिष्यति प्रासंगिककर्मचारिणः नूतनं व्यस्तजीवनं आरब्धवन्तः।
चीनस्य (हुनान्) पायलट् मुक्तव्यापारक्षेत्रस्य चाङ्गशाक्षेत्रस्य युहुआ पार्टी कार्यसमितेः सचिवः लियू यिबियाओ अवदत् यत्, “सम्प्रति वयं आफ्रिकादेशस्य कृषि-खाद्य-उत्पादानाम् अभिगमस्य घोषणायाः समयस्य अन्वेषणं कुर्मः, घोषणा-प्रक्रियाः सरलीकरोमः | , चीनदेशं निर्यातयितुं आफ्रिकादेशस्य कृषि-खाद्य-उत्पादानाम् हरित-चैनलस्य स्थापनां प्रवर्धयन्, प्रवेश-प्रक्रियायाः त्वरिततां च कृतवान्” इति ।
(स्रोतः : cctv.com)
प्रतिवेदन/प्रतिक्रिया