समाचारं

इजरायलसैन्यं वदति यत् पश्चिमतटे सैन्यकार्यक्रमाः निरन्तरं कुर्वन्ति, येन बहवः प्यालेस्टिनी-उग्रवादिनः मृताः

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलसेना अगस्तमासस्य २८ दिनाङ्के प्यालेस्टिनीदेशस्य पश्चिमतटे बृहत्प्रमाणेन सैन्यकार्यक्रमं आरब्धवती, ततः स्थानीयतनावाः तीव्राः अभवन् । अगस्तमासस्य ३१ दिनाङ्के इजरायलसेना पश्चिमतटस्य जेनिन्-नगरे अन्येषु स्थानेषु च सैन्यकार्यक्रमं निरन्तरं प्रवर्तयिष्यति इति उक्तवती, येन बहवः प्यालेस्टिनी-सशस्त्राः मृताः तस्मिन् दिने जेनिन्-नगरे इजरायल-सैनिकैः सह तेषां भयंकरः अग्नि-आदान-प्रदानः अभवत् इति प्यालेस्टिनी-सशस्त्रसमूहाः अवदन् ।
इजरायल-रक्षा-सेनाभिः अगस्त-मासस्य ३१ दिनाङ्के स्थानीयसमये एकं वक्तव्यं प्रकाशितं यत् विगतदिनेषु इजरायल-सेना इजरायल-आतङ्कवाद-विरोधी-सैनिकैः, इजरायल-राष्ट्रीय-सुरक्षा-निदेशालयेन (सिन् बेट्) च मिलित्वा सैन्य-कार्यं निरन्तरं कुर्वती अस्ति उत्तरपश्चिमतटे नूर् शम्स् क्षेत्रे कार्याणि कुर्वन्ति । अस्मिन् अभियाने इजरायलसेना अस्मिन् क्षेत्रे सैन्यसेनापतिसहिताः पञ्च प्यालेस्टिनीसशस्त्रकर्मचारिणः मारितवन्तः, अन्ये षट् जनाः अपि गृहीतवन्तः इजरायलसैन्येन उक्तं यत् मार्गे निहिताः अनेकाः विस्फोटकाः अपि आविष्कृत्य नष्टाः।
वक्तव्ये एतदपि ज्ञातं यत् इजरायलस्य रक्षासेना, इजरायलस्य राष्ट्रियसुरक्षासेवा (सिन् बेट्) इजरायलसीमापुलिसः च उत्तरपश्चिमतटे जेनिन् इति नगरे कार्याणि निरन्तरं कुर्वन्ति, अधुना यावत् १४ प्यालेस्टिनीसशस्त्रकर्मचारिणः मारितवन्तः।
प्यालेस्टिनीसशस्त्रसमूहाः वदन्ति यत् जेनिन्-नगरे इजरायल-सैनिकैः सह भयंकरः अग्नि-आदान-प्रदानः अभवत्
अगस्तमासस्य ३१ दिनाङ्के प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास-सङ्घस्य) सशस्त्र-गुटः "कस्सम-ब्रिगेड्स्-इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् तस्मिन् दिने जेनिन्-नगरे इजरायल-सेनायाः सह भयंकरः अग्नि-आदान-प्रदानः अभवत्
३० अगस्तदिनाङ्के पश्चिमतटस्य गुश एत्जिओन् क्षेत्रे कारबम्बप्रहारद्वयं जातम्, अनेके इजरायलसैनिकाः घातिताः, आक्रमणकारिणः शङ्किताः च मृताः ।
इजरायल-रक्षासेना, शिन् बेट् च अवदन् यत् द्वयोः शङ्कितयोः पूर्वमेव वार्तालापः कृतः, हेब्रोन्-नगरात् एकत्र आक्रमणयोजनां कर्तुं प्रस्थितौ। सम्प्रति इजरायलसेना अन्येषां आक्रमणप्रतिभागिनां अन्वेषणार्थं हेब्रोन्-नगरं परितः नगराणि च परितः कुर्वती अस्ति, षट् शङ्किताः च निरुद्धाः सन्ति ।
प्यालेस्टिनी-स्वास्थ्यविभागेन अगस्त-तटे ३१ अगस्त-दिनाङ्के स्थानीयसमये कार-बम्ब-आक्रमणं कृतवन्तयोः आक्रमणकर्तृयोः परिचयः घोषितः, आक्रमणकारिणां अवशेषाः अद्यापि इजरायल्-देशेन निरुद्धाः इति च उक्तम् हमास-सङ्घः तस्मिन् एव दिने आक्रमणकारिणां कार्याणां प्रशंसाम् अकरोत् इति वक्तव्यं प्रकाशितवान्, परन्तु तस्य संस्थायाः प्रत्यक्षं उत्तरदायित्वं न स्वीकृतम् । (मुख्यालयस्य संवाददाता वेई रान्, याङ्ग युआन् च)
प्रतिवेदन/प्रतिक्रिया