समाचारं

युक्रेनदेशस्य वायुसेनायाः कथनमस्ति यत् रूसदेशः उडोराज्ये वायुप्रहारं कृतवान् रूसीसेना एकस्मिन् दिने युक्रेनदेशस्य कमण्डोभिः षट् आक्रमणानि प्रतिहृतवती इति।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, कीव/मास्को, अगस्त ३१ (रिपोर्टरः ली डोङ्ग्क्सु तथा बाओ नोमिन्) युक्रेनस्य वायुसेना ३१ अगस्त दिनाङ्के सामाजिकमाध्यमेषु प्रकाशितवती यत् रूसीसेना तस्मिन् दिने प्रातःकाले युक्रेनदेशस्य अनेकराज्येषु अन्यं वायुप्रहारं कृतवती। तस्मिन् दिने रूसस्य रक्षामन्त्रालयेन एकं प्रतिवेदनं प्रकाशितम् यत् विगत २४ घण्टेषु रूसीसेना कुर्स्कक्षेत्रे युक्रेनदेशस्य कमाण्डोभिः कृतानि षट् आक्रमणानि प्रतिहृतवन्तः।

युक्रेन-वायुसेनायाः सामाजिकमाध्यमेषु प्रकाशितवार्तानुसारं अगस्तमासस्य ३१ दिनाङ्के प्रातःकाले रूसीसेना वोरोनेज्-क्षेत्रात् "इस्काण्डर्-एम"-क्षेपणास्त्रं, डोनेट्स्क-क्षेत्रात् चत्वारि एस-३००-विमानविरोधी-क्षेपणानि च प्रक्षेपितवती कुर्स्क-प्रान्तेन ५२ आक्रमण-ड्रोन्-यानानि प्रक्षेपितानि, कीव-राज्यं, पोल्टावा-राज्यं, चेर्निहिव-प्रान्तं, सुमी-प्रान्तं च सहितं अष्टौ युक्रेन-राज्येषु वायुरक्षा-कार्यक्रमाः कृताः

युक्रेनदेशस्य वायुसेनायाः कथनमस्ति यत् वायुसेनायाः, वायुरक्षाक्षेपणास्त्रसेनायाः, इलेक्ट्रॉनिकयुद्धसेनायाः च सहकारेण युक्रेनदेशेन कुलम् २४ रूसी-ड्रोन्-विमानाः अवरुद्धाः उज्बेकिस्तानस्य वायुसेना क्षेपणास्त्रस्य अवरोधस्य घोषणां न कृतवती, न च उज्बेकिस्तानदेशेन आक्रमणेन कृतस्य क्षतिः घोषिता ।

तस्मिन् दिने प्रातःकाले युक्रेन-राजधानी कीव-नगरे बहुवारं वायुरक्षासायरान्-वादनं कृतम् । कीवनगरपालिकासैन्यप्रशासनेन तस्मिन् दिने सामाजिकमाध्यमेषु कीवदेशः अस्य आक्रमणस्य मुख्यलक्ष्येषु अन्यतमः इति प्रकाशितम् ।

रूसस्य रक्षामन्त्रालयेन अगस्तमासस्य ३१ दिनाङ्के एकं प्रतिवेदनं प्रकाशितं यत् विगत २४ घण्टेषु रूसीसेना कुर्स्कक्षेत्रे युक्रेनदेशस्य कमाण्डोभिः कृतानि षट् आक्रमणानि प्रतिहृतवती। गतदिने युक्रेन-सेनायाः ४०० सैन्यकर्मचारिणः १८ उपकरणानां च क्षतिः अभवत्, येषु १ टङ्कः, ३ बख्तरयुक्ताः कार्मिकवाहकाः, १४ बख्रिष्टयुद्धवाहनानि च सन्ति रूसस्य रक्षामन्त्रालयस्य अनुसारं कुर्स्क्-दिशि रूस-युक्रेन-देशयोः युद्धे युक्रेनदेशे कुलम् ८२०० तः अधिकाः सैन्यकर्मचारिणः ७६ टङ्काः च हारिताः

अगस्तमासस्य ३१ दिनाङ्के tass इति समाचारसंस्थायाः प्रतिवेदनानुसारं रूसस्य विदेशमन्त्री लावरोवः रूसीमाध्यमेभ्यः साक्षात्कारे अवदत् यत् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अद्यैव उक्तवान् यत् सः रूसदेशेन सह अनन्तरं वार्तायां रूसीभूमिं जब्धयितुम् आशास्ति। लावरोवः अवदत् यत् रूसदेशः प्रादेशिकविनिमयविषये केनापि सह चर्चां न करिष्यति।

सम्पादक जिया कोंगकोंग