समाचारं

ताइवान-देशस्य देशवासिनां हेनान्-नगरस्य यात्रा : “किमपि न अवगत्य” इत्यस्मात् आरभ्य “मम परिवारं आनेतुं इच्छन्” यावत् ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचारसेवा, झेङ्गझौ, अगस्त ३१: शीर्षकम् : ताइवान-देशवासिनां हेनान्-नगरस्य यात्रा: “बिल्कुलं न अवगन्तुं” “मम परिवारं आनेतुं इच्छन्” यावत्

लेखक हुआंग xinxin

अगस्तमासस्य ३१ दिनाङ्के ताइवानदेशस्य देशवासी ली नियान्युः अधुना एव झेङ्गझौ-नगरस्य भ्रमणं समाप्तवान् आसीत्, ततः सः तस्य पत्न्या सह लुओयाङ्ग-नगरं प्रति उच्चगति-रेलयाने आरुह्य "अत्र गन्तुं सुकरं नास्ति, अवश्यमेव अहं अधिकं द्रष्टुम् इच्छामि" इति

त्रयः दिवसाः पूर्वं हेनान्-नगरे ताइवान-देशस्य देशवासिनां मध्ये गैर-सरकारी-विनिमय-प्रवर्धनार्थं क्रॉस्-स्ट्रेट्-सङ्घटनेन आयोजितः "tracing the origin·a successful tour in henan" इति कार्यक्रमस्य आरम्भः अभवत् प्रायः ४० ताइवानदेशस्य देशवासिनः गेन्किन् संग्रहालयं गतवन्तः, हेनान् संग्रहालये चेक-इनं कृतवन्तः, मध्यमैदानीसंस्कृतेः अद्वितीयं आकर्षणं अनुभवितुं "केवल हेनान् नाटकनगरम्" इति विषयवस्तुनिकुञ्जं च गतवन्तः

अधिकांशस्य ताइवान-देशवासिनां कृते हेनान्-नगरं पूर्वं कदापि न गतं स्थानम् अस्ति । "अहं पुनः अवश्यमेव आगमिष्यामि" इति तेषां यात्रायाः अन्ते सर्वाधिकं सामान्यं व्यञ्जनं जातम् ।

मम उपनामस्य मूलस्य अन्वेषणेन अहं कुतः आगतः इति अन्वेष्टुं प्रेरितवान् ।

"पूर्वं अहं केवलं जानामि स्म यत् अहं ताइवानदेशे एव वर्धितः, परन्तु मम पितामहः मां अवदत् यत् अस्माकं पूर्वजाः झेङ्ग चेङ्गगोङ्ग इत्यनेन सह ताइवानदेशम् आगताः, तस्य परिवारस्य उत्पत्तिः हेनान्-नगरात् आरभ्य ज्ञातुं शक्यते" इति ताइकिङ्ग्-युवकः झोउ ज़ुवेइ गेन्किन्-नगरं गत्वा पत्रकारैः अवदत् संग्रहालय। ताइवानदेशे बहवः उपनामानि गुशी, हेनान्-नगरात् आगच्छन्ति इति ज्ञात्वा सा मार्गे यत् दृष्टं श्रुतं च तत् परिवारसमूहं प्रति प्रेषितवती यत्, "किं वयं हेनान्-नगरस्य स्मः?"

संग्रहालयस्य यात्रां कृत्वा इतिहासस्य प्रतिध्वनिं शृणुत।

पशुमुखैः स्तनैः नखप्रतिमानैः च सह कांस्यत्रिपादः, चतुर्देवानां मेघानां च भित्तिचित्रं, वु जेटियनस्य सुवर्णस्लिप्स् च... ताइवानदेशस्य देशवासिनः हेनान् संग्रहालयस्य भ्रमणमार्गदर्शकैः प्रवर्तितानां प्रदर्शनीनां निकटतया अनुसरणं कृत्वा चित्राणि गृहीतवन्तः समये समये तेषां प्रियाः सांस्कृतिकाः अवशेषाः।