समाचारं

औद्योगिक-अन्तर्जालः तस्य प्रगतिम् त्वरयति, नूतन-औद्योगीकरणाय च दृढं गतिं प्रदाति ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

औद्योगिक-अन्तर्जालेन ४१ प्रमुख-औद्योगिक-वर्गाणां पूर्ण-कवरेजं प्राप्तम्, यत्र १४,००० तः अधिकाः "5g + औद्योगिक-अन्तर्जालः" परियोजनाः सन्ति, तथा च ४३०,००० तः अधिकाः औद्योगिक-अन्तर्जाल-परिचय-सेवा-कम्पनयः... वर्तमानकाले मम देशस्य औद्योगिक-अन्तर्जालस्य नूतन-पदे प्रविष्टाः सन्ति बृहत्-परिमाणे विकासः नूतन-औद्योगीकरणस्य त्वरिततायै विकासः दृढं गतिं प्रदाति।
अङ्कीय-अर्थव्यवस्थायाः वास्तविक-अर्थव्यवस्थायाः च गहन-एकीकरणस्य प्रमुख-अन्तर्गत-संरचनायाः रूपेण औद्योगिक-अन्तर्जालेन पारम्परिक-उद्योगैः सह एकीकृत-विकास-प्रक्रियायां निरन्तरं नूतनाः उद्योगाः, नूतनाः मॉडलाः, नूतनाः चालकाः च उत्पन्नाः सन्ति नवीन औद्योगिकीकरणस्य त्वरितविकासः नूतन उत्पादकता च संवर्धनम्।
अस्मिन् वर्षे आरम्भात् मम देशस्य औद्योगिक-अन्तर्जाल-नवीनीकरणं विकासश्च निर्माणात् उपयोगपर्यन्तं, परिमाणात् गुणवत्तापर्यन्तं त्वरितम् अभवत्, पारम्परिक-उद्योगानाम् अङ्कीय-परिवर्तनं निरन्तरं सशक्तं, सशक्तं च कृतवान् |. नूतन औद्योगिकीकृतं डिजिटल आधारं निर्मातुं आधारभूतसंरचनानां निरन्तरं समेकनं क्रियते। औद्योगिक-अन्तर्जालेन प्रारम्भे पञ्च प्रमुखाः प्रणाल्याः स्थापिताः सन्ति : संजालः, लोगो, मञ्चः, आँकडा, सुरक्षा च अत्र ३४० तः अधिकाः औद्योगिक-अन्तर्जाल-मञ्चाः सन्ति येषां प्रभावः निश्चितः अस्ति, तथा च सम्बद्धानां औद्योगिक-उपकरणानाम् संख्या ९६ मिलियन-यूनिट् (सेट्) अधिका अस्ति, सर्वान् आच्छादयति ४१ प्रमुखाः औद्योगिकवर्गाः राष्ट्रियम् औद्योगिक-अन्तर्जाल-बृहत्-आँकडा-केन्द्र-प्रणाली मूलतः सम्पन्नम् अस्ति, तथा च सहकारिणी, कुशलं, प्रौद्योगिकी-प्रबन्धन-एकीकृत-सुरक्षा-प्रणाली युगपत् निर्मितवती अस्ति, तथा च व्यवस्थित-विकासस्य स्तरः विश्वे अग्रणी अस्ति
"5g + औद्योगिक-अन्तर्जालस्य" एकीकृत-अनुप्रयोगः गभीरतरं अधिकं व्यावहारिकं च गच्छति, तथा च 5g-कारखानानां चीनीय-ब्राण्ड्-इत्यस्य पालिशं निरन्तरं कुर्वन् अस्ति । औद्योगिक-अन्तर्जाल-विशेष-कार्यसमूहस्य २०२४ तमे वर्षे कार्ययोजनायां "5g + औद्योगिक-अन्तर्जालस्य" उन्नत-संस्करणं निर्मातुं प्रस्तावः अस्ति । सम्प्रति मम देशस्य "5g + औद्योगिक-अन्तर्जाल"-विकासः प्रारम्भिक-अन्वेषणात् उच्च-गुणवत्ता-विकासस्य बृहत्-परिमाणस्य अनुप्रयोगस्य च नूतन-पदे प्रविष्टः अस्ति अस्मिन् वर्षे जूनमासस्य अन्ते राष्ट्रव्यापिरूपेण १४,००० तः अधिकाः "5g + औद्योगिक-अन्तर्जाल" परियोजनाः आसन्, येन दशसु प्रमुखेषु उद्योगेषु २० विशिष्टाः परिदृश्याः निर्मिताः, ऊर्ध्वाधर-उद्योगेषु तेषां एकीकरणं च त्वरितम् अभवत् जियांग्सु, बीजिंग, हुबेई इत्यादयः स्थानानि "5g + औद्योगिक-अन्तर्जालम्" चरणबद्धरूपेण उन्नतयन्ति, श्रृङ्खला-विकासः, वैज्ञानिक-प्रौद्योगिकी-नवाचार-सहकार्यम् इत्यादीनां विशिष्ट-प्रचार-प्रतिमानानाम् निर्माणं कुर्वन्ति, तथा च सफलतानां कृते गतिं संग्रहयन्ति "5g+industrial internet" इत्यस्य उन्नयनार्थं महत्त्वपूर्णवाहकत्वेन, 5g कारखाना प्रभावीरूपेण औद्योगिकनिर्माणस्य सर्वेषु क्षेत्रेषु लिङ्केषु च 5g इत्यस्य गहनविस्तारं प्रवर्धयति, यथार्थतया "5g+industrial internet 1+1>2" इत्यस्य प्रभावं प्रदर्शयति ", तथा च एकीकृतः अनुप्रयोगप्रभावः उल्लेखनीयः अस्ति । उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन राष्ट्रव्यापीरूपेण 5g-कारखानानां "शतशः सहस्राणि" अभियानं प्रारब्धम्, तथा च 5g-कारखानानां निर्माणं पूर्णतया प्रचलति, २०२३ तमे वर्षे उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन ३०० 5g-कारखानानां चयनं कृतम्, येषु समाविष्टाः भवेयुः the "2023 5g factory directory" and launched "5g + industrial internet" एकीकृतः अनुप्रयोगः पायलट् क्षेत्रः निर्माणाधीनः अस्ति अधुना चीनीयः ब्राण्ड् "5g factory" डिजिटल अर्थव्यवस्थायाः विकासाय नूतनं व्यापारपत्रं जातम्।
परिचयविश्लेषणप्रणाल्याः बृहत्परिमाणेन अनुप्रयोगेन दत्तांशस्य अन्तःजातीयक्षमता मुक्ता भवति । पञ्चवर्षेभ्यः निर्माणस्य अनन्तरं मम देशस्य औद्योगिक-अन्तर्जाल-चिह्न-विश्लेषण-प्रणाली आद्यतः, लघु-बृहत्-पर्यन्तं वर्धिता, तथा च "आधारं स्थापयित्वा किरणाः" इति कार्यं मूलतः उत्पादन-प्रक्रिया-गुणवत्ता-नियन्त्रणं, आपूर्ति-शृङ्खला-दत्तांश-साझेदारी, ऊर्जा-इत्येतत् सम्पन्नम् अस्ति उपभोगः इत्यादयः उत्पादन-सञ्चालन-सेवा-लिङ्केषु निर्मिताः सन्ति सम्प्रति औद्योगिक-अन्तर्जाल-परिचय-विश्लेषणार्थं मम देशस्य शीर्ष-राष्ट्रीय-नोड् स्थिररूपेण कार्यं कुर्वन् अस्ति । अधुना देशे ३१ प्रान्तेषु (स्वायत्तक्षेत्रेषु नगरपालिकासु च) कुलम् ३५८ गौण-नोड्-स्थानानि सन्ति, येषु ४७ उद्योगाः सन्ति तथा देशस्य शीर्षनोड्स् दैनिकविश्लेषणस्य मात्रा १५ कोटिगुणाधिका भवति । अस्मिन् वर्षे जनवरीमासे उद्योगसूचनाप्रौद्योगिकीमन्त्रालयसहिताः द्वादशविभागाः संयुक्तरूपेण "औद्योगिक-अन्तर्जाल-परिचय-निराकरण-प्रणाली "संयोजयन्तु" कार्ययोजना (२०२४-२०२६)" जारीकृतवन्तः, यत्र प्रस्तावः कृतः यत् २०२६ तमवर्षपर्यन्तं औद्योगिक-अन्तर्जाल-परिचय-निराकरण-प्रणाली-सेवायाः संख्या companies will exceed 500,000 , अनुप्रयोगः 60 उद्योगेषु विस्तारितः अस्ति, सञ्चितपञ्जीकरणस्य मात्रा 600 अरबं अतिक्रान्तवती, तथा च औसतदैनिकपार्सिंगमात्रा 300 मिलियनगुणं अतिक्रान्तवती, येन लोगोपार्सिंगप्रणाल्याः बृहत्परिमाणस्य अनुप्रयोगस्य प्रचारः कृतः तथा च सहस्राणि सशक्ताः उद्योगाः ।
औद्योगिक-अन्तर्जालस्य कार्यान्वयनम् लोकप्रियीकरणं च प्रवर्तयितुं लघु-मध्यम-उद्यमान् तेषां डिजिटल-परिवर्तने सशक्तं कर्तुं च। यथा यथा औद्योगिक-अन्तर्जालस्य नवीनता, विकासः च गहनः भवति तथा तथा औद्योगिक-अन्तर्जालस्य सक्षमीकरण-प्रभावः कारखानात् उद्यान-समूहादिषु बहुषु आर्थिक-एककेषु निरन्तरं डुबति, येन उद्यानानां उन्नयनं औद्योगिक-समूहानां विकासं च गभीरं सशक्तं भवति विभिन्नाः कारखानाः, औद्योगिकशृङ्खलाः, उद्यानानि च औद्योगिक-अन्तर्जालस्य माध्यमेन "बिन्दून् मणिरूपेण परिणमयन्ति", "मणि-शृङ्खलासु तारयन्ति", "शृङ्खलान् जालरूपेण तारयन्ति" च सन्ति, येन विनिर्माण-उद्योगे "जाल-संयोजनाय बुद्धिमान् डिजिटल-परिवर्तनं" व्यापकरूपेण प्रवर्तते . प्रान्तेषु, नगरेषु, काउण्टीषु च औद्योगिक-अन्तर्जालस्य लोकप्रियतां प्रवर्धयितुं, औद्योगिक-उद्यानेषु औद्योगिक-समुच्चयस्य लाभं पूर्णतया क्रीडितुं, लघु-मध्यम-आकारस्य उद्यमानाम् अङ्कीय-रूपान्तरणस्य गतिं त्वरितुं च २०२३ तमस्य वर्षस्य एप्रिल-मासे शतनगरानि सहस्रनिकुञ्जभ्रमणं च" औद्योगिक-अन्तर्जालस्य उद्यानेषु एकीकरणस्य क्रियाकलापः आधिकारिकतया प्रारब्धः । ३० प्रान्तेषु (स्वायत्तक्षेत्रेषु नगरपालिकासु च प्रत्यक्षतया केन्द्रसर्वकारस्य अधीनस्थेषु) कुलम् १४०० तः अधिकानि "शतनगराणि, सहस्राणि उद्यानानि च भ्रमणं" क्रियाकलापाः आयोजिताः सन्ति . अस्मिन् वर्षे मेमासे उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन नीतयः, सुविधाः, प्रौद्योगिकीः, मानकाः, अनुप्रयोगाः, उद्यमाः, सेवाः च प्रवर्धयितुं "उद्यानेषु २०२४ औद्योगिक-अन्तर्जाल-एकीकरणस्य आयोजनस्य सूचना "शत-नगराणि, सहस्र-उद्यान-भ्रमणं च"" जारीकृतवती .
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण पारितस्य "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयशैल्या आधुनिकीकरणस्य च प्रवर्धनस्य" निर्णये स्पष्टतया उक्तं यत् एतत् त्वरितम् आवश्यकम् अस्ति नवीनपीढीयाः सूचनाप्रौद्योगिक्याः सर्वेषु पक्षेषु लोकप्रियीकरणं, अनुप्रयोगः च, औद्योगिक-अन्तर्जालस्य विकासः, अन्तर्राष्ट्रीय-प्रतिस्पर्धा-उद्योगस्य निर्माणं च। अग्रिमे चरणे अस्माभिः सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां सम्यक् कार्यान्वितव्या, औद्योगिक-अन्तर्जालस्य नवीनता-क्षमतासु निरन्तरं सुधारः करणीयः, औद्योगिकीकरणस्य सूचनाकरणस्य च एकीकृतविकासस्य व्यापक-गहन-उच्च-स्तरस्य प्रवर्धनं करणीयम्, तथा नूतन औद्योगीकरणं उच्चगुणवत्तायुक्तं आर्थिकविकासं च सशक्ततया प्रवर्तयन्तु। (जनडाक-दूरसञ्चारस्य संवाददाता डेङ्ग काङ्ग्)
स्रोतः- जनडाकदूरसञ्चारः
प्रतिवेदन/प्रतिक्रिया