समाचारं

पेरिस् पैरालिम्पिकक्रीडाः—एतत् विश्वविक्रमं भङ्गं कृतवान्!

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, पेरिस्, ३० अगस्त (रिपोर्टर् मा सिजिया, झाङ्ग वे च) ३० तमे दिनाङ्के सायंकाले पेरिस्-नगरस्य ला डिफेन्स-क्रीडाङ्गणे पेरिस-पैरालिम्पिकस्य पुरुष-महिला-मिश्रित-४x५० मीटर्-फ्रीस्टाइल्-रिले-क्रीडायाः २० मिनिट्-अन्तिम-क्रीडा क्रीडाः मञ्चिताः आसन् । चीनीदलस्य अन्तिमक्रीडकस्य प्रति बहवः नेत्राणि आकृष्टानि आसन् - सः तरणटोपीं न धारयति स्म, शिरः मुण्डयति स्म यदा सः अन्तिमरेखां प्राप्तवान् तदा सः कुण्डस्य भित्तिं प्रति शिरः प्रहारं कृत्वा चीनीयदलस्य कृते स्वर्णपदकं ताडितवान्, तस्य भङ्गं च कृतवान् द्वितीयस्थाने स्थितस्य अमेरिकनदलस्य अपेक्षया २ मिनिट्, १४ सेकेण्ड्, ९८ सेकेण्ड् च यावत् विश्वविक्रमः अभवत् ।
बाहुरहितः सः जलं प्रविशन् अतीव द्रुतगतिः नासीत्, परन्तु कुण्डं प्रविष्टमात्रेण तस्य उच्चवेगयुक्ताः ताडिताः पादाः "टर्बोचार्जड् लघुमोटर" इव आसन्, येन सः एकस्मिन् निःश्वासेन, सङ्गणकस्य सहचरैः सह अन्तिमरेखां यावत् धक्कायति स्म पेङ्ग किउपिङ्ग्, युआन् वेइयी, जियाङ्ग युयान् च पैरालिम्पिकक्रीडायां पञ्चतारकस्य रक्तध्वजस्य उदयस्य साक्षिणः सन्ति ।
३० अगस्तदिनाङ्के चीनीयदलस्य क्रीडकाः वाङ्ग लिचाओ, लु डोङ्ग्, हे शेङ्गगाओ, गुओ जिन्चेङ्ग्, जियाङ्ग युयान्, युआन् वेइयी, पेङ्ग किउपिङ्ग् (वामतः दक्षिणतः) च पुरस्कारसमारोहे आसन् सिन्हुआ न्यूज एजेन्सी रिपोर्टर झाङ्ग हाओफु इत्यस्य चित्रम्
सः गुओ जिन्चेङ्गः अस्ति, "बाहुरहितः उड्डयनमत्स्यः" यः हाङ्गझौ एशिया-पारा-क्रीडायां ३ स्वर्णपदकानि ३ रजतपदकानि च प्राप्तवान्, अन्तर्जालस्य च लोकप्रियः अभवत्
२३ वर्षीयः गुओ जिन्चेङ्गः प्रथमवारं पैरालिम्पिक-मञ्चे उपस्थितः अस्ति । स्वस्य बलस्य परीक्षणार्थं सः एकस्मिन् एव काले ८ परियोजनासु आवेदनं कृतवान् । रिले-अन्तिम-क्रीडायाः पूर्वं सः तस्मिन् दिने ५ क्रीडासु भागं गृहीतवान् आसीत्, पुरुषाणां १०० मीटर्-फ्रीस्टाइल्-एस५-अन्तिम-क्रीडायां च रजतपदकं प्राप्तवान्, एशिया-देशस्य अभिलेखं भङ्गं कृतवान्
"यद्यपि अहं बहु श्रान्तः अस्मि तथापि मम सङ्गणकस्य सहचराः अन्तिमं शॉट् दत्तवन्तः। अहं तेषां विश्वासं विश्वासघातं कर्तुम् न इच्छामि तथापि क्रीडायाः अनन्तरं साक्षात्कारे गुओ जिन्चेङ्गः हल्केन स्मितं कृतवान्।
हेबेई-प्रान्ते काङ्ग-मण्डलस्य डोङ्गगुआन्झुआङ्ग-ग्रामे तस्य मातापितरौ कृषिकार्यं कर्तुं व्यस्तौ विलम्बेन जागृतौ । "अहं अस्माकं विकलाङ्गमित्राणां कृते देशस्य गौरवम् आनेतुं इच्छामि, अपि च मम मातापितरौ प्रियजनं च सुखी कर्तुम् इच्छामि, अतः अहं यथाशक्ति प्रयत्नः कर्तुम् इच्छामि, कतिपयानि अधिकानि स्वर्णपदकानि प्राप्तुं प्रयतितुं च इच्छामि" इति गुओ जिन्चेङ्गः अवदत् .
३० अगस्तदिनाङ्के चीनीयदलस्य क्रीडकाः वाङ्ग लिचाओ, लु डोङ्ग्, हे शेङ्गगाओ, गुओ जिन्चेङ्ग्, जियाङ्ग युयान्, युआन् वेइयी, पेङ्ग किउपिङ्ग् (वामतः दक्षिणतः) च पुरस्कारसमारोहे आसन् सिन्हुआ न्यूज एजेन्सी रिपोर्टर झाङ्ग हाओफु इत्यस्य चित्रम्
यदा सः ६ वर्षीयः आसीत् तदा उच्च-वोल्टेज-विद्युत्-आघात-दुर्घटनायाः कारणेन तस्य बाहूद्वयं नष्टम् । पितुः मार्गदर्शनेन, सङ्गत्या च सः लेखनभोजनादिनित्यकार्यं सम्पादयितुं पादप्रयोगस्य अभ्यासं कर्तुं आरब्धवान् । यदा सः ८ वर्षीयः आसीत् तदा तस्य कृते बहिः गन्तुं मार्गं अन्वेष्टुं तस्य पिता तं विकलाङ्गक्रीडकानां चयनं कर्तुं नीतवान् । सः कृशः आसीत्, रिक्तआस्तीनयुक्तं पट्टिकायुक्तं शीर्षं च धारयति स्म, सः दलं सम्मिलितुं पर्याप्तं वयसि नासीत्, परन्तु तस्य धैर्यं, पराजयं स्वीकुर्वितुं अनिच्छा च प्रशिक्षकं लियू झेन्झाई इत्यस्य आकर्षणं कृतवती, अतः सः आरक्षितक्रीडकः इति सूचीकृतः, आधिकारिकतया चत्वारि वर्षाणि यावत् दलं सम्मिलितवान् कालान्तरे। ।
हस्तानां साहाय्यं विना सः प्रथमं केवलं हनुमत्पादेन सह अभ्यासं कर्तुं शक्नोति स्म, अचिरेण तस्य हनुमत्पादस्य रक्तस्रावः भवति स्म, जले स्वस्य संतुलनं स्थापयितुं तस्य कोर-बल-प्रशिक्षणं वर्धयितव्यम् आसीत्, तस्मात् अधिकं च कृतवान् एकस्मिन् रात्रौ २००० सिट्-अप्सः यावत् "तस्य उदरस्य मांसपेशीः संकुचन्ति स्म" तावत् यावत् तस्य प्रतिदिनं अधिकतमं १०,००० मीटर् अधिकं तरितुं भवति स्म...
उच्च-तीव्रता-प्रशिक्षणस्य अतिरिक्तं सः स्वस्य उपरि "दबावं" अपि निरन्तरं कृतवान् । शिथिलः तरणटोपी तस्य स्थितिं प्रभावितं करिष्यति इति चिन्तितः सः केवलं तरणटोपीं न धारयति स्म तथा च क्रीडायाः पूर्वं शिरः मुण्डयति स्म यत् प्रत्येकं आरक्षणं विना कुण्डस्य भित्तिं प्रहारं करोति स्म, तस्य शिरः किञ्चित्पर्यन्तं व्यथते स्म तथा च सः अपि knocked out his bag, but he was सः अस्य अभ्यस्तः अभवत् यत् वायुप्रवाहस्य आवृत्तिः न्यूनीकर्तुं परिष्करणसमयं च लघुकृत्य सः प्रतिरात्रं बेसिने स्वस्य निःश्वासं धारयितुं अभ्यासं करोति.
३० अगस्तदिनाङ्के गुओ जिन्चेङ्ग् (दक्षिणे) क्रीडायां आसीत् । सिन्हुआ न्यूज एजेन्सी रिपोर्टर xiong qi द्वारा तस्वीर
निरन्तरं स्वसीमाः धक्कायन् सः अधिकानि तरणशैल्याः प्रयासं कृतवान् । पृष्ठाघातस्पर्धायां तस्य तौलिकायाः ​​एकं अन्तं धारयितुं प्रशिक्षकस्य आवश्यकता आसीत्, अपरं अन्तं दन्तैः दष्ट्वा, अनेकदन्तयोः उपरि सम्पूर्णशरीरभारं निपीड्य, एतस्य बाह्यबलस्य उपयोगेन जले प्रवेशः कृतः असंख्यव्यायामेन तस्य मसेटरस्नायुः सामान्यापेक्षया अधिकं प्रमुखाः अभवन्, तस्य दन्ताः च शिथिलाः भवितुम् आरब्धाः ।
सः प्रायः सर्वं कर्तुं शक्नोति यत् समर्थः हस्तेन कर्तुं शक्नोति । अतः अपि महत्त्वपूर्णं यत् तरणेन सः आत्मविश्वासयुक्तः, बलवान् च अभवत्, प्रेम्णः अपि प्राप्तः । इदानीं यदा सः अतीतानां विषये कथयति तदा सः अपि अनुभवति यत् तस्य जीवनं "अति सुचारुतया गतं" इति ।
"यदा अहं प्राथमिकविद्यालये आसम् तदा मम सहपाठिनः मयि अतीव दयालुः आसीत्, मम बाल्यकालः अपि महत् आसीत्।" भवतः उत्तमं प्रदर्शनं ददातु” इति ।
(स्रोतः - सिन्हुआ न्यूज एजेन्सी)
प्रतिवेदन/प्रतिक्रिया