समाचारं

गुआङ्गडोङ्ग-नगरे तृतीयं सुवर्णम्! डोङ्गगुआन्-क्रीडकः चेन् मिन्यी महिलानां धनुर्विद्या-डब्ल्यू१-विजेतृत्वस्य रक्षणं करोति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ३१ दिनाङ्के बीजिंगसमये १८:४८ वादने धनुर्विद्याप्रतियोगितायाः शुभसमाचारः आगतः । धनुर्विद्यामहिलानां w1 व्यक्तिगतप्रतियोगितायां डोङ्गगुआन्-क्रीडकः चेन् मिन्यी इत्यनेन स्वस्य चेक-प्रतिद्वन्द्विनं १३६ रङ्ग-स्कोरेण पराजय्य स्वस्य उपाधिस्य सफलतया रक्षणं कृतम् अस्मिन् पेरिस्-पैरालिम्पिक-क्रीडायां चीनीय-क्रीडा-प्रतिनिधिमण्डलस्य कृते एतत् प्रथमं स्वर्णपदकं अपि अस्ति
१९९० तमे वर्षे जन्म प्राप्य चेन् मिन्यी डोङ्गगुआन्-नगरस्य शिलोङ्ग-नगरस्य निवासी अस्ति । २००९ तमे वर्षे तस्याः उपरितन-अङ्गस्य उत्तम-स्थितेः कारणात् सा डोङ्गगुआन्-नगरस्य विकलाङ्ग-सङ्घेन प्रान्तीय-दले सम्मिलितुं चयनिता, व्यावसायिक-क्रीडिका भूत्वा स्वस्य क्रीडा-वृत्तिम् आरब्धवती २०२१ तमे वर्षे टोक्यो-पैरालिम्पिक-क्रीडायां देशस्य प्रतिनिधित्वं कृतवती, मिश्रित-डब्ल्यू-१-काउण्ड्-धनुष-दल-प्रतियोगितायां च स्वर्णपदकं, महिलानां डब्ल्यू-१-काउण्ड्-धनुष-व्यक्तिगत-प्रतियोगितायां च स्वर्णपदकं जित्वा, डोङ्गगुआन्-नगरे स्थानीय-क्रीडकानां कृते शून्य-पैरालिम्पिक-स्वर्णपदकानां सफलतां प्राप्तुं साहाय्यं कृतवती
२०२३ तमस्य वर्षस्य जुलैमासे चेन् मिन्यी चेक् गणराज्ये २०२३ तमे वर्षे विकलाङ्गधनुर्विद्याविश्वप्रतियोगितायां भागं गृहीतवती, महिलादलस्य डब्ल्यू१ अन्तिमपक्षे चॅम्पियनशिपं जित्वा विश्वविक्रमं भङ्गं कृतवती तदतिरिक्तं महिलानां व्यक्तिगत-डब्ल्यू१ स्पर्धायां तृतीयस्थानं अपि प्राप्तवती, २०२४ तमे वर्षे पेरिस्-पैरालिम्पिक-क्रीडायाः टिकटं सफलतया प्राप्तवती । २०२३ तमस्य वर्षस्य अक्टोबर्-मासे चेन् मिन्यी इत्यनेन हाङ्गझौ एशिया-पैरा-क्रीडायां धनुर्विद्या-महिलानां w1-व्यक्तिगत-ओपन-स्तरीय-अन्तिम-क्रीडायां स्वर्णपदकं प्राप्तम् ।
पाठ |
चित्र |.cctv sports app video screenshot
प्रतिवेदन/प्रतिक्रिया