समाचारं

जियुआन् : जिशुई ज़िगुआन् विद्यालये प्रथमवर्षस्य नवीनशिक्षकाणां सूर्यप्रकाशवर्गस्थापनार्थं स्थले एव सभा आयोजिता

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाथी समाचार संवाददाता वू झांटोंग संवाददाता शि लुलु/पाठ एवं चित्र

विद्यालयसञ्चालनव्यवहारानाम् अग्रे मानकीकरणाय, शिक्षायां निष्पक्षतां न्यायं च प्रभावीरूपेण सुनिश्चित्य, अनिवार्यशिक्षायाः सन्तुलितविकासं प्रवर्धयितुं च। अगस्तमासस्य ३१ दिनाङ्के अपराह्णे जियुआन्-नगरस्य जिशुई ज़िगुआन्-विद्यालये २०२४ तमे वर्षे प्रथमवर्षस्य नवीनशिक्षकाणां सूर्यप्रकाशवर्गस्थापनार्थं स्थले एव सभा आयोजिता अभिभावकप्रतिनिधिभिः, शिक्षकप्रतिनिधिभिः, नगरपालिकजनकाङ्ग्रेसप्रतिनिधिभिः, केन्द्रीयविद्यालयपरिवेक्षकप्रतिनिधिभिः, अनुशासननिरीक्षणप्रतिनिधिभिः च सहितं कुलम् ३८ जनान् विशेषतया आमन्त्रिताः यत् ते सम्पूर्णप्रक्रियायां सूर्यप्रकाशवर्गीकरणप्रक्रियायाः पर्यवेक्षणं कुर्वन्तु येन सुनिश्चितं भवति यत् सूर्यप्रकाशवर्गीकरणकार्यं सम्पूर्णप्रक्रियायाः अन्तर्गतं संचालितं भवति "न्यायः, न्यायः, मुक्तता च" आचरणस्य सिद्धान्ताः ।

क्रियाकलापेन प्रथमं विद्यालयस्य उपप्रधानाध्यापकेन किन् फाङ्गफाङ्गेन सूर्यप्रकाशवर्गस्थापनस्य आवश्यकताः महत्त्वं च परिचयः कृतः, ततः "झिगुआनविद्यालयस्य २०२४ प्रथमश्रेणीनवशिक्षकाणां कृते सूर्यप्रकाशवर्गस्थापनयोजना" इति विस्तरेण व्याख्यातम् सनशाइन कक्षास्थापनप्रक्रियायाः कालखण्डे विद्यालयेन छात्राणां लिङ्गसंरचना, कक्षायाः शिक्षकविन्यासः, कक्षासङ्ख्या च इत्यादीनां कारकानाम् पूर्णतया विचारः कृतः कक्षास्थापनार्थं प्रयुक्तानां कक्षालेबलानाम्, लिफाफानां च जाँचार्थं अभिभावकान् यादृच्छिकरूपेण आमन्त्रयित्वा, सर्वेषां प्रतिभागिनां संयुक्तनिरीक्षणे प्रथमश्रेणीयाः कक्षाशिक्षकाः स्थले एव ड्रॉ-करणं कृतवन्तः, तत्रैव ड्रॉ-परिणामानां घोषणां कृतवन्तः क्रियाकलापाः मुक्ताः पारदर्शकाः च भवेयुः इति सुनिश्चित्य बृहत्पटले युगपत् प्रदर्शिताः आसन् ।

आयोजनस्थले सम्पूर्णा "सूर्यप्रकाशवर्गीकरण" प्रक्रिया व्यवस्थिता व्यवस्थिता च आसीत्, तथा च आयोजने भागं गृह्णन्तः सर्वेषां पक्षानां प्रतिनिधिभिः सूर्यप्रकाशवर्गीकरणं अत्यन्तं मान्यतां प्राप्तवती। अस्मिन् वर्गविभागे विद्यालयः "सर्वं बालकानां कृते अस्ति" इति दृष्ट्या आरब्धवान् तथा च प्रत्येकं छात्रः उच्चगुणवत्तायुक्तानां शैक्षिकसम्पदां आनन्दं लभते इति सुनिश्चित्य "सूर्यप्रकाशवर्गविभागस्य" सिद्धान्तस्य पालनम् अकरोत्, प्रत्येकस्य छात्रस्य समानरूपेण शिक्षाप्राप्त्यधिकारस्य रक्षणं कृतवान् , तथा यथार्थतया प्राप्तम् न्याय्यं, निष्पक्षं, मुक्तं च।

सम्पादकः लु चाओ

(स्रोतः गजसमाचारः)

प्रतिवेदन/प्रतिक्रिया