समाचारं

शङ्घाईनगरविकाससुधारआयोगस्य उपनिदेशकः झाङ्ग झोङ्ग्वेई : विदेशीयवित्तपोषिताः उद्यमाः शङ्घाईनगरस्य आर्थिकविकासस्य महत्त्वपूर्णः भागः अस्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य रेन्मिन् विश्वविद्यालयस्य वित्तीय अध्ययनसंस्थायाः चोङ्गयाङ्गसंस्थायाः आयोजितस्य "मिंगडे रणनीतिकसंवादः" आदानप्रदानकार्यक्रमस्य प्रथमः "शङ्घाई आर्थिकवित्तीयरणनीतिसंगोष्ठी" ३१ दिनाङ्के प्रातः शङ्घाईनगरस्य पुडोङ्गनगरे आयोजितः। शङ्घाई-नगरपालिकाविकास-सुधार-आयोगस्य उपनिदेशकः झाङ्ग-झोङ्ग्वेइ-इत्यनेन सभायां उक्तं यत् विदेशीयवित्तपोषिताः उद्यमाः शङ्घाई-नगरस्य आर्थिकविकासस्य महत्त्वपूर्णः भागः सन्ति, अधुना शङ्घाई-नगरस्य मालस्य आयातस्य निर्यातस्य च प्रायः ६०% भागं निर्मान्ति औद्योगिकनिर्गममूल्यानां %, करराजस्वस्य १/३, तथा च शङ्घाईनगरस्य करराजस्वस्य १/४ भागः, रोजगारस्य १/५ च ।झाङ्ग झोङ्ग्वेइ इत्यनेन उक्तं यत् शाङ्घाई-नगरस्य नगरस्य चरित्रं “मुक्तता, नवीनता, समावेशी च” इति, येन शाङ्घाई-नगरे विकासाय बहवः बहुराष्ट्रीयकम्पनयः आकर्षिताः सः अवदत् यत् अस्मिन् वर्षे जूनमासस्य अन्ते शाङ्घाई-नगरे ७५,००० विदेशीयनिवेशितकम्पनयः सन्ति, बहुराष्ट्रीयकम्पनीनां मान्यताप्राप्तक्षेत्रीयमुख्यालयानाम् सञ्चितसंख्या ९८५ यावत् अभवत्, येषु बृहत्तरचीनदेशे अपि च ततः अधिकेषु मुख्यालयेषु प्रायः २०% भागः अस्ति एप्पल्, सीमेन्स हेल्थकेर् च शङ्घाईनगरे ग्रेटर चाइना मुख्यालयं स्थापितवन्तौ, हनीवेल्, हेन्केल् च शङ्घाईनगरे एशिया-प्रशांतमुख्यालयं स्थापितवन्तौ तस्मिन् एव काले शङ्घाई-नगरे सम्प्रति ५७५ विदेशीय-वित्तपोषित-अनुसन्धान-विकास-केन्द्राणि सन्ति उदाहरणार्थं शिण्डलर-लिफ्ट्, एबीबी-इञ्जिनीयरिङ्ग-इत्यनेन च शङ्घाई-नगरे विदेशीय-वित्तपोषित-अनुसन्धान-विकास-केन्द्राणि स्थापितानि सन्ति । सः इदमपि अवदत् यत्, "वयं स्थिरं, पारदर्शकं, पूर्वानुमानीयं च व्यावसायिकवातावरणं निर्मातुं प्रतिबद्धाः स्मः। एतेन विदेशीयवित्तपोषिताः उद्यमाः शङ्घाईनगरे मनःशान्तिपूर्वकं विकासं कर्तुं शक्नुवन्ति तथा च व्यापारे ध्यानं दातुं शक्नुवन्ति (यिकाई-रिपोर्टरः चेङ्ग चेङ्गः) ( अयं लेखः यिकैतः आगतः ) .
प्रतिवेदन/प्रतिक्रिया