समाचारं

के वेन्झे किमर्थं बन्दी अभवत् ?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रातः २ वादने ताइवान-जनपक्षस्य अध्यक्षः के वेन्झे इत्यनेन कदापि अपेक्षा नासीत् यत् ताइवान-अभियोजकैः १९ घण्टापर्यन्तं अन्वेषणं कृत्वा सः न्यायालये गृहीतः भविष्यति इति। सः एकदा द्वीपे प्रसिद्धः राजनैतिकव्यक्तिः इति गण्यते स्म, परन्तु सः नेत्रनिमिषे एव बन्दी अभवत् ।

यतः ताइवान-अधिकारिणः भ्रष्टाचारविरोधी-एककेन कालः प्रातः के वेन्झे-महोदयस्य गृहे अन्वेषणं कृतम्, ततः के वेन्झे-महोदयस्य जीवनं दुःस्वप्नस्य कालखण्डे प्रविष्टम् अस्ति।

प्रातः ७ वादने के वेन्झे इत्यस्य निवासस्थानं कार्यालयं च अन्वेषकैः एकस्मिन् एव समये अन्वेषितम् । अन्वेषणानन्तरं अन्वेषकाः के वेन्झे इत्यस्य कार्यालयात् सूचनानां विशालं कार्डबोर्डपेटिकां, सङ्गणकस्य मेजबानद्वयं च अपहृतवन्तः ।

चतुर्घण्टाभ्यः अधिकं अन्वेषणं कृत्वा के वेन्झे अन्वेषकैः अपहृतः । गृहात् निर्गत्य .को वेन्झे इत्यनेन क्रोधेन उक्तं यत् ताइवानदेशस्य इतिहासे प्रथमवारं प्रमुखविपक्षदलस्य अध्यक्षस्य गृहस्य, कार्यालयस्य, केन्द्रीयदलस्य मुख्यालयस्य च अन्वेषणं कृतम्।"अहं बहु निष्कपटः अस्मि। अहं जानामि यत् मम किमपि दोषः नास्ति। आशासे यत् सत्ताधारी अधिकारिणः स्पष्टतया व्याख्यास्यन्ति यत् अद्य एतत् कार्यं कर्तुं तेषां समीपे किं प्रमाणं वर्तते।"

तदनन्तरं तस्य मैराथन-अनुसन्धानं, प्रश्नोत्तरं च कृतम् अद्य प्रातः ०:३० वादने ताइपे-जिल्ला-अभियोजककार्यालये स्थानान्तरितम्, प्रातः २ वादनपर्यन्तं च प्रश्नोत्तरं कृतम्।

के वेन्झे बहुवारं विरामं याचितवान्, परन्तु अस्मिन् समये सः कथं अद्यापि वक्तुं शक्नोति स्म? अभियोजकः अवदत् यत् रात्रौ प्रश्नोत्तरं न्यायिकप्रक्रियायाः सामान्यः भागः अस्ति, भवान् इच्छति चेत् विश्रामं कर्तुं न शक्नोति, ३ घण्टापर्यन्तं। के वेन्झे इत्यनेन विरोधः कृतः, अभियोजकः च गिरफ्तारीपत्रं निर्गतवान् ।

पूर्वं २०२८ तमे वर्षे पुनः युद्धं कर्तुं योजनां कृतवान् लाओ के स्पष्टतया स्वस्य प्रतिद्वन्द्वी डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्मात् एतत् कदमम् अपेक्षितवान् नासीत् । अधुना २०२८ तमे वर्षे निर्वाचने के वेन्झे केवलं कारागारे एव टीवीं द्रष्टुं शक्नोति।द्वीपे जनमतं सामान्यतया मन्यते यत् एतत् लाइ किङ्ग्डे इत्यस्य द्वीपे विरोधिनां परिसमापनम् अपरं "प्रवर्धितं कदमम्" च ।

अस्मिन् समये के वेन्झे इत्यस्य गृहीतस्य कारणं यत् सः "जिंग्हुआ-नगरस्य प्रकरणे" सम्बद्धः आसीत् ।

जिंगहुआ-नगरस्य शॉपिङ्ग्-केन्द्रं ताइपे-एमआरटी-इत्यस्य नानजिङ्ग्-सन्मिन्-स्थानकस्य समीपे अस्ति, एतत् वेइकिङ्ग्-समूहेन निवेशितं सम्पत्तिः अस्ति, यत् २०१९ तमे वर्षे बन्दं जातम् ।

जिंग्हुआ-नगरस्य अस्तित्वकाले भूमि-भूखण्ड-अनुपातस्य वर्धनस्य आशायां ताइपे-नगरस्य सर्वकाराय भूमि-उपयोग-संशोधनस्य प्रस्तावः पुनः पुनः संचालकेन कृतः, परन्तु सः अङ्गीकृतः

२०१४ तः २०२२ पर्यन्तं अष्टवर्षेषु यदा को वेन्झे ताइपे-नगरस्य मेयररूपेण कार्यं कृतवान् तदा जिंग्हुआ-नगरस्य तलक्षेत्रस्य अनुपातः द्विवारं वर्धितः, मूलतः ३९२% तः ८४०% यावत् फलतः संचालकाः २० अरब एनटी-डॉलर्-अधिकं अर्जितवन्तः लाभेषु ।

अन्वेषणस्य अनुसारं एषः विषयः साकारः अभवत् यतोहि ताइपे-नगरस्य पार्षदः यिंग जिओवेइ इत्यस्य शङ्का आसीत् यत् सः वेइकिङ्ग् समूहस्य अध्यक्षात् शेन् किङ्ग्जिंग् इत्यस्मात् 40 मिलियन एनटी डॉलरपर्यन्तं "जनसम्पर्कशुल्कं" स्वीकृतवान्, तथा च के इत्यस्य उपरि दबावं स्थापयितुं बहुविधसमन्वयसमागमानाम् अवसरस्य उपयोगं कृतवान् wenzhe's city government in six years , अन्ततः प्राप्तम्।

सम्प्रति ताइपे-नगरस्य पार्षदः कुओमिन्टाङ्गस्य यिंग जिओवेइ इत्यस्य उपरि घूसग्रहणस्य आरोपः अस्ति, वेइकिङ्ग् मुख्यालयसमूहस्य अध्यक्षः शेन् किङ्ग्जिङ्ग् इत्यस्य उपरि घूसस्य आरोपः अस्ति तौ द्वौ अपि २९ दिनाङ्के गृहीतौ, कारागारस्य वैनेन ताइपे-निरोधकेन्द्रं नीतौ च ।

के वेन्झे घूसं गृहीतवान् वा ? अद्यापि न जानामि। परन्तु विश्लेषणानुसारं भ्रष्टाचारस्य दोषी नास्ति चेदपि अभियोजकः तस्य उपरि "लाभं याचयितुम्" आरोपं कर्तुं शक्नोति ।के वेन्झे जेलतः न पलायितुं शक्नोति।

सम्प्रति सर्वाधिकं सुखी दलं डेमोक्रेटिक प्रोग्रेसिव् पार्टी अस्ति ते पूर्वमेव "पीपुल्स पार्टी इत्यनेन ताइवानस्य 'उदारप्रजातन्त्रम्' व्यवस्थां गम्भीररूपेण प्रभावितं कृतम् अस्ति, अतः ते उत्सवस्य कृते पूर्वमेव शैम्पेनं उद्घाटयितुं आरब्धाः" इति .

ताइवान-जनपक्षस्य संस्थापकत्वेन के वेन्झे २०२४ तमे वर्षे ताइवानक्षेत्रनिर्वाचने २६% अधिकं मतं प्राप्तवान् । जनदलः ८ विधायिकासनानि जित्वा नूतनविधायकसंस्थायां "मुख्य अल्पसंख्यकः" अभवत् ।

यद्यपि द्वीपस्य निर्वाचनकाले "नील-श्वेत-सङ्घटनम्" मूर्तरूपं न प्राप्नोत् तथापिपरन्तु लाई किङ्ग्डे इत्यस्य सत्तां प्राप्तस्य अनन्तरं नील-श्वेत-पक्षयोः उत्तमं सहकार्यं प्राप्तम्, डीपीपी-अधिकारिणां अलोकप्रियनीतीः च पुनः पुनः अवरुद्धाः ।

सत्तायां स्थितस्य लाई किङ्ग्डे इत्यस्य स्वाभाविकतया कुओमिन्ताङ्ग इत्यस्य विरुद्धं द्वेषः अस्ति, अतः के वेन्झे इत्यस्य त्वचायाः एकं परतं छिलनीयं भवति ।

यदि कुओमिन्ताङ्गः पराजयितुं न शक्नोति तर्हि कथं जनपक्षस्य पराजयः न भवति इति । एकदा जनदलस्य पराजयः जातः चेत् द्वीपे भंगुरः "नीलशुक्लः" राजनैतिकसङ्घटनः प्रत्यक्षतया पतितः भविष्यति, तथा च डीपीपी विविधविषयेषु वक्तुं अधिकारं वर्चस्वं धारयितुं पूर्णतया नियन्त्रयितुं च समर्थः भविष्यति एतत् निःसंदेहं लाइ किङ्ग्डे अधिकारिणां "स्वतन्त्रता" महत्त्वाकांक्षायाः कृते लाभप्रदं भविष्यति ।

तदतिरिक्तं यतो हि जनपक्षस्य समर्थकाः मूलतः "हल्के हरिताः" सन्ति, यदि दलस्य विघटनं भवति तर्हि सः हरितशिबिरस्य आधारं निश्चितरूपेण सुदृढं करिष्यति

कार्यभारं स्वीकृत्य लाई किङ्ग्डे इत्यनेन कुओमिन्ताङ्ग-सम्बद्धानां प्रकरणानाम् अन्वेषणं त्वरितम् अभवत्, तस्य कार्याणां समयः च अतीव विशेषः अस्ति ।द्वीपे पूर्वनिर्वाचनेषु के वेन्झे इत्यस्य कथितभ्रष्टाचारस्य उल्लेखं सर्वथा न कृतवान् यत् केएमटी-प्रत्याशिना हौ यूयी इत्यनेन सह सहकार्यं न प्राप्नुयात् सत्तां स्वीकृत्य लाई एकवारं स्वसिंहासनं प्राप्य जनपक्षेण सह सहजतया व्यवहारं कर्तुं शक्नोति स्म ।

अस्मिन् वर्षे जुलैमासे ताइवानदेशे जनपक्षस्य एकमात्रः काउण्टीमेयरः ह्सिन्चु-नगरस्य मेयरः गाओ होङ्ग'आन् इत्यस्य कार्यकाले डेमोक्रेटिकपक्षस्य कार्यकाले धोखाधड़ीपूर्वकं सहायकशुल्कं प्राप्तवान् इति शङ्का आसीत् प्रथमतया सप्तवर्षचतुर्मासानां दण्डः दत्तः कारागारे चतुर्वर्षपर्यन्तं सार्वजनिकशक्तिविहीनः च। तदनन्तरं गाओ होङ्गान् जनपक्षतः निवृत्तेः घोषणां कृत्वा अपीलं कृतवान् ।

तदनन्तरं ज्ञातं यत् के वेन्झे इत्यनेन अस्मिन् वर्षे मेमासे निर्वाचनसहायतारूपेण ४३ मिलियन एनटी डॉलरं गृहीत्वा विधायी युआन् इत्यस्य समीपे कार्यालयं क्रेतुं स्वनाम्ना पञ्जीकरणं कृतम्।

परन्तु एषा घटना केवलं तस्य प्रतिबिम्बस्य क्षतिं करोति के वेन्झे इत्यस्याः कानूनानुसारं फ्रेमं कर्तुं कठिनं भविष्यति। यतः निर्वाचनसहायतायाः स्वामी खलु स्वयं अभ्यर्थी एव भवति।

के वेन्झे इत्यनेन अपि उक्तं यत् कार्यालयं जनपक्षस्य कृते अस्ति यत् सः दलकार्याणि स्थिररूपेण चालयितुं शक्नोति। स्वनाम्ना पञ्जीकरणं केवलं दुर्विचारस्य विषयः एव।

अगस्तमासे पुनः मीडिया-माध्यमेन ज्ञातं यत् पीपुल्स-पार्टि-प्रचार-लेखाः अराजक-रूपेण सन्ति, यत्र प्रायः १८.१७ मिलियन-एनटी-डॉलर्-रूप्यकाणि प्रतिवेदने, अनेके दुर्निवेदनानि च गम्यन्ते अन्ते जनदलेन सामान्यनिर्वाचनकाले व्ययस्य रसीदानां चत्वारि पेटीः बहिः स्थापयित्वा लेखासमस्या अपर्याप्तलेखाकारस्य, अनुचितसञ्चालनस्य, दुर्निवेदनस्य च कारणेन अस्ति इति सूचितम्

अगस्तमासस्य २९ दिनाङ्के जनदलेन पत्रकारसम्मेलनं कृत्वा क्षमायाचना कृता, अन्वेषणं यावत् सः स्वपदात् त्रयः मासाः अवकाशं गृह्णीयात् इति घोषितवान् ।

अप्रत्याशितरूपेण "अवकाशस्य" प्रथमदिने के वेन्झे विपत्तौ अभवत् ।

वस्तुतः के वेन्झे इत्यस्य किमपि अन्यायः न अनुभूयते, यतः लाई किङ्ग्डे न केवलं राजनैतिकविरोधिनां उपरि आक्रमणं कृतवान्, अपितु सः डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य अन्तः जनान् अपि मुक्तवान्

अगस्तमासस्य २७ दिनाङ्के ताइवान-जलसन्धि-विनिमय-प्रतिष्ठानस्य पूर्वाध्यक्षः चेङ्ग-वेन्-कान्-इत्यस्य अभियोजकेन अभियोगः कृतः, तस्य आधिकारिककर्तव्येषु घूस-ग्रहणस्य शङ्कायाः ​​कारणात् १२ वर्षाणां कारावासस्य दण्डः दातुं पृष्टः

झेङ्ग वेङ्कनः "बेइलिउ इत्यस्य बृहद्भ्राता" अस्ति यस्य संवर्धनार्थं त्साई इङ्ग्-वेन् डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यत्र केन्द्रितः आसीत् सः ताओयुआन्-नगरस्य पूर्वमेयरः अस्ति ।अस्मिन् वर्षे निर्वाचने सः डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य अन्तः लाइ किङ्ग्डे इत्यस्य कृते सर्वाधिकं "धमकी" प्रतियोगी आसीत् ।यदि झेङ्ग वेङ्कनः साहित्यचोरीप्रकरणस्य कारणेन ताइवानस्य नेतारं अधिकं चुनौतीं दातुं अवसरं न त्यक्तवान् स्यात् तर्हि सः लाई किङ्ग्डे इत्यस्य स्थाने स्थातुं शक्नोति स्म।

द्वीपस्य मीडियानां मतं यत् २०२८ तमे वर्षे अद्यापि झेङ्ग वेङ्कन् इत्यस्य अवसरः अस्ति । अस्मिन् परिस्थितौ लाई किङ्ग्डे इत्यनेन प्रथमं झेङ्ग वेङ्कन् इत्यस्य संचालनार्थं किमर्थं गृहीतम् इति अवगन्तुं कठिनं नास्ति । पुनः निर्वाचितः भवितुम् अयं बालकः किमपि करिष्यति। केचन जनाः त्साई इङ्ग्-वेन् इत्यस्य भविष्यस्य चिन्ताम् आरभन्ते - को जानाति यत् लाइ किङ्ग्डे श्वापद-भक्षक-कुक्कुरः भविष्यति वा?

इतः परं ताइवानदेशे लाई किङ्ग्डे एतादृशीम् राजनैतिकस्थितिं अन्विष्यति यत्र एकः व्यक्तिः प्रबलः भवति, क्रमेण च विविधान् राजनैतिकविरोधिनां निराकरणं करोति, येन सः यत् इच्छति तत् कर्तुं "स्वतन्त्रतायाः" अनुसरणं कर्तुं च स्वस्य राजनैतिकयोजनां साकारं करोतिअतः के वेन्झे द्वीपस्य राजनैतिकनौकायां आरुह्य तस्य अक्षतपलायनं असम्भवम् ।

परन्तु तदा पुनः द्वीपस्य निर्वाचनराजनीत्यां धनमाश्रित्य शूकरपुच्छेषु गृहीतुं कठिनं भवेत् एतेन एव ज्ञायते यत् द्वीपे स्वच्छाः राजनेतारः बहवः नास्ति। अतः कारावासपदं प्राप्य अपि कः दोषं दातुं शक्नोति ।