समाचारं

२०२४ तमे वर्षे डिजिटल-एक्स्पो-अलीबाबा-क्लाउड्-सुरक्षा-महाप्रबन्धकः ओउयांग्-शिन्-इत्यत्र ध्यानं दत्तव्यम् : आँकडा-रिसावस्य जोखिमं न्यूनीकर्तुं न शक्यते

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:16
"२०२२ तमस्य वर्षस्य आँकडा-सञ्चार-उपयोग-संशोधन-रिपोर्ट्-अनुसारं, २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-बृहत्-आँकडा-उद्योगे "आँकडा-सुरक्षा-उद्योग-विकासः" इति आदान-प्रदान-कार्यक्रमे २९ अगस्त-दिनाङ्के, एतत् द्रष्टुं शक्यते यत् आँकडा-तत्त्वानि उत्पादनस्य नूतनं साधनं जातम् एक्स्पो, अलीबाबा क्लाउड् सुरक्षा महाप्रबन्धकः ओउयांग् ज़िन् अवदत्।
नवीन-उत्पादन-सामग्रीणां प्रवाहस्य प्रक्रियायां, आँकडा-अन्तर्क्रियाः, आँकडा-उपयोगः च तीव्रगत्या विकसितः अस्ति उच्चतमः अनुपातः ८७% यावत् भवति, तथा च वितरितव्यापारे प्रत्यक्षतया आँकडानां उपयोगः कृतः अस्ति तथापि वैश्विकदत्तांशजोखिमनिरीक्षणात् न्याय्यं चेत्, अद्यापि बृहत्संख्यायां आँकडा-लीक्स् सन्ति, चीनदेशे च आँकडा-लीक-जोखिमः न्यूनीकर्तुं न शक्यते
""२०२४ तमस्य वर्षस्य प्रथमार्धस्य आँकडा-उल्लङ्घन-जोखिम-स्थिति-रिपोर्ट्" दर्शयति यत् चीनस्य आँकडा-रिसावस्य घटनाः २०२४ तमस्य वर्षस्य प्रथमार्धे १६०,००० यावत् अभवन्, मासे मासे ५९.५८% वृद्धिः ओउयांग् ज़िन् इत्यनेन "आँकडातत्त्वानि × " as new production materials , दत्तांशैः सम्मुखीभूतः जोखिमसूचकाङ्कः निरन्तरं वर्धते ।
"बहवः आँकडा-लीक्स् अस्माकं आँकडा-सुरक्षा उत्तमः नास्ति इति कारणतः न भवति, अपितु अस्माकं संजाल-सुरक्षा उत्तमः नास्ति इति कारणतः भवति।" नीतयः मौलिकरूपेण स्वीक्रियन्ते प्रौद्योगिकी प्रबन्धनं च निबद्धुं।
तदनुरूपाः मानकाः तत्सम्बद्धाः निर्माणमार्गदर्शिकाः च उद्यमानाम् अनुपालनस्य कार्यान्वयनार्थं महत्त्वपूर्णमार्गदर्शिकाः सन्ति, तदनुरूपयोग्यता अपि सन्ति । मानकानि उद्यमानाम् मार्गदर्शनं कर्तुं शक्नुवन्ति यत् ते प्रभावीरूपेण सुरक्षिततया च आँकडानां प्रबन्धनं कर्तुं उपयोगं च कर्तुं शक्नुवन्ति।
आयोजनस्य समये ओउयाङ्ग ज़िन् इत्यनेन उक्तं यत् नीतिनिरीक्षणस्य अनुरूपं कम्पनीयाः आन्तरिकदत्तांशसुरक्षाप्रणालीं निरन्तरं निर्मातुं गच्छन् आँकडासुरक्षाविषयान् एकान्तरूपेण द्रष्टुं न शक्यते, तथा च निरन्तरक्षमतानिर्माणस्य आधारशिलारूपेण संजालसुरक्षायाः उपयोगः करणीयः।
दत्तांशं मूलरूपेण कृत्वा, आँकडासुरक्षाशासनस्य कृते व्यापकं समग्रं तकनीकीसमाधानं निर्मायताम्, विशेषतः संजालसुरक्षां आँकडासुरक्षां च सुनिश्चित्य आँकडाजोखिमानां पहिचानः, निरीक्षणं, पूर्वचेतावनी इत्यादीनां क्षमतानां निर्माणं कुर्वन्तु।
"सुरक्षानिर्माणं समन्वयितं भवितुमर्हति तथा च सुरक्षां यथासम्भवं व्यापारे एकीकृत्य भवितव्यम्, येन अनन्तरं उद्यमाः सुरक्षानिर्माणं कुर्वन्तः संसाधनानाम् अत्यधिकं अपव्ययः परिहरन्ति।
अन्ते ओउयाङ्ग ज़िन् इत्यनेन उक्तं यत् अलीबाबा क्लाउड् आँकडासुरक्षायाः मूल्यं निरन्तरं क्रीडति तथा च ग्राहकानाम् अधिकानि आँकडासुरक्षाक्षमतानि प्रदास्यति।
गुइझोउ डेली स्काई आई न्यूज इत्यस्य संवाददाता मौ शाओली इत्यनेन लिजुन् शेन्चुआन् इत्यनेन पृष्टम्
सम्पादक ली मन्यु
द्वितीयः परीक्षणः यु चांगक्सु
गु हैसोङ्गस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया