समाचारं

पुनः निवृत्तेः ऋतुः अस्ति ते सैन्यशिबिरस्य विदां कृत्वा नूतनयात्राम् आरभन्ते ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुनः निवृत्तेः ऋतुः अस्ति, अस्माकं सहचराः प्रेषयित्वा यात्रां प्रारभन्ते । विगतदिनेषु सेनायाः सर्वाणि यूनिट्-समूहाः दिग्गजान् विरामं कृतवन्तः ।

कालः प्रातःकाले उत्तर-रङ्गमण्डप-कमाण्ड्-मध्ये नौसेनायाः युद्ध-समर्थन-जहाज-दलेन समुद्रस्य विदां कर्तुं विशेषयात्रायाः उपयोगेन "farewell to deep blue, salute to veterans" इति समुद्री-निवृत्ति-समारोहः आयोजितः

समारोहे दिग्गजाः स्वस्य कालर-बिल्लान्, वक्षःस्थल-बिल्लान् इत्यादीन् सैन्यसम्मानस्य प्रतीकं प्रतिष्ठितं वस्त्रं उद्धृत्य सैन्यध्वजस्य गम्भीरतापूर्वकं शपथं कृतवन्तः, "यदि युद्धं भवति तर्हि वयं भविष्यामः" इति मुद्रितस्य प्रदर्शनफलके स्वनामानि गम्भीरतापूर्वकं हस्ताक्षरितवन्तः स्मरणं कृतवान्।"

नौसेनायाः युद्धसमर्थनजहाजस्य सेवानिवृत्तः सैनिकः झाङ्ग झान्युः : अहं मम सैन्यवर्दीं उद्धर्तुं प्रवृत्तः अस्मि यदि मम मातृभूमिः मम आवश्यकता अस्ति तर्हि अहं निश्चितरूपेण सेनायाः कृते पुनः आगत्य आदेशं दत्त्वा मम सहचरैः सह पार्श्वे पार्श्वे युद्धं करिष्यामि . यदि युद्धं भवति तर्हि वयं पुनः आहूताः भविष्यामः!

विगतदिनेषु प्रत्येकं यूनिट् स्वस्य मिशनलक्षणानाम् आधारेण दिग्गजानां कृते विदाईसमारोहं कृतवान् अस्ति। ७२ तमे समूहसेनायाः एकस्मिन् ब्रिगेड् इत्यस्मिन् ४०० तः अधिकाः सेवानिवृत्ताः सैनिकाः रक्तपुष्पाणि धारयित्वा स्वपङ्क्तिबाहुपट्टिकाः उद्धृत्य अगस्तमासस्य प्रथमदिनाङ्कस्य सैन्यध्वजस्य अन्तिमसैन्यप्रणामं कृतवन्तः

चेन् जिकी, ७२ तमे समूहसेनायाः एकस्य ब्रिगेडस्य सेवानिवृत्तः सैनिकः : अहं जीवने नूतनयात्रायाः आरम्भं कर्तुं प्रवृत्तः अस्मि, अहं सेनायाः उत्तमपरम्पराः अग्रे सारयिष्यामि, निष्ठावान् समर्पितः च भविष्यामि, जनानां सेवां करिष्यामि, तथा च निवृत्तेः अनन्तरं कदापि न क्षीणः इति मम गम्भीरं शपथं पूर्णं कर्तुं व्यावहारिककर्मणां प्रयोगं कुर्वन्तु।

३२०० मीटर् ऊर्ध्वतायां पामीर्-पठारे २०२४ तमे वर्षे शरदऋतौ झिन्जियाङ्ग-सशस्त्रपुलिसदलस्य एकेन टुकडेन सेवानिवृत्तसैनिकानाम् भव्यं विदाई-समारोहः कृतः उच्चैः सैन्यगीतेन सह त्रयः ध्वजवाहकाः "सशस्त्रपुलिसदलस्य ध्वजस्य" रक्षणं कुर्वन्ति स्म, समागतदलस्य माध्यमेन च ध्वनिपूर्वकं गच्छन्ति स्म सर्वे निवृत्ताः सैनिकाः सैन्यध्वजस्य सम्मुखीभूय अन्तिमं सैन्यनमस्कारं दत्त्वा पठारसैन्यशिबिरस्य विदां कृत्वा नूतनयात्राम् आरब्धवन्तः ।

दु युजियाङ्गः, झिन्जियाङ्ग-सशस्त्रपुलिसदलस्य एकस्य टुकडस्य अवकाशप्राप्तः सैनिकः : अहं उष्णसैन्यशिबिरं त्यक्तुम् उद्यतः अस्मि, परन्तु सैनिकस्य मिशनं उत्तरदायित्वं च सर्वदा स्मरिष्यामि। गृहनगरं प्रत्यागत्य अहं सैनिकत्वेन स्वस्य यथार्थगुणान् निर्वाहयिष्यामि, पूर्णतया उत्साहेन, दृढतया विश्वासेन च समाजे स्वस्य योगदानं दास्यामि।

(cctv news client) ९.

प्रतिवेदन/प्रतिक्रिया