समाचारं

एनआईओ विधिविभागः - दिवालियापनस्य अफवाः विषये पुलिसं प्रति सूचना दत्ता

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संयन प्रौद्योगिकी समाचार nioन्यायमन्त्रालयेन अद्य विज्ञप्तिः प्रकाशिता यत्,वयं अवलोकितवन्तः यत् "नियो दिवालियापनं घोषयति" इति विषये मिथ्यासूचना अकस्मात् अन्तर्जालस्य उपरि आविर्भूता, तदनन्तरं दुर्भावनापूर्वकं बहुसंख्येन प्रसारिता अस्ति यत् गम्भीर उल्लङ्घनस्य शङ्का अस्ति अस्माभिः एतत् पुलिसं प्रति निवेदितं, तान् धारयितुं अन्ये कानूनी उपायाः करिष्यामः यः एतां अफवाः योजनां कृतवान्, निर्मितवान्, प्रसारितवान् च विधिपूर्वकम् .

"अन्तर्जालं कानूनात् बहिः स्थानं नास्ति। वाहन-उद्योगस्य विकासाय स्वस्थ-प्रतियोगितायाः आवश्यकता वर्तते। एतादृशव्यवहारस्य विषये यस्य तलरेखा नास्ति, बुद्धि-विज्ञानस्य अपमानं करोति, दुर्भावनापूर्वकं एनआईओ-प्रतिष्ठायाः निन्दां करोति च, एनआईओ सक्रियरूपेण स्वस्य वैध-अधिकारस्य रक्षणार्थं कानूनी-कार्याणि करिष्यति तथा हितं कानूनी गौरवं च।"