समाचारं

एफ-१६ विमानस्य दुर्घटनायाः अनन्तरं जेलेन्स्की वायुसेनासेनापतिस्य स्थाने अमेरिका, यूरोपीयसङ्घः च युक्रेनदेशाय सैन्यसाहाय्यं वर्धयिष्यन्ति वा?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-सेनायाः एफ-१६ युद्धविमानस्य दुर्घटनायाः अनन्तरं राष्ट्रपतिः जेलेन्स्की वायुसेनासेनापतिः ओलेसिउक् इत्यस्य स्थाने अन्यस्याः दुर्घटनायाः कारणस्य अन्वेषणे भागं गृहीतवन्तः। युक्रेनदेशस्य रक्षामन्त्री उमेरोवः ३० तमे दिनाङ्के पञ्चदशपक्षस्य भ्रमणं कृत्वा अमेरिकी रक्षासचिवेन ऑस्टिन् इत्यनेन सह वार्तालापं कृतवान्। यूरोपीयसङ्घः अस्य वर्षस्य अन्ते यावत् प्रायः ७५,००० युक्रेनदेशस्य सैनिकानाम् प्रशिक्षणं दातुं योजनां करोति, युक्रेनदेशाय सैन्यसहायतां च निरन्तरं वर्धयिष्यति ।


युक्रेनदेशस्य एफ-१६ युद्धविमानस्य दुर्घटनायाः अनन्तरं वायुसेनासेनापतिस्य स्थाने ज़ेलेन्स्की भवति


युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की ३० तमे वर्षे सायं कालस्य भाषणे घोषितवान् ।सः वायुसेनासेनापतिः ओलेसिउक्, 1999 इत्यस्य स्थाने अस्ति ।सैन्यकर्मचारिणां आज्ञां सुदृढं कर्तुं, रक्षणं च कर्तुं आवश्यकतायां बलं दत्तम्। युक्रेन-सेनायाः जनरल् स्टाफ् इत्यनेन सूचितं यत् क्रिवोनोज्को अस्थायीरूपेण वायुसेनासेनापतिस्य कार्यं स्वीकृतवान् ।



पश्चिमेन युक्रेन-सेनायाः कृते प्रदत्तं एफ-१६ युद्धविमानं अद्यैव दुर्घटितम् अभवत्, यस्मिन् विमानचालकस्य मृत्युः अभवत् । युक्रेन-संसदस्य रक्षासमितेः उपाध्यक्षः पूर्वं सूचनां उद्धृतवान् यत्, तत्र सम्बद्धं युद्धविमानं "देशभक्त"-क्षेपणास्त्रेण पातितम् इति।


युक्रेन-वायुसेना तत् प्रत्यक्षतया न अङ्गीकृतवती यत् युद्धविमानं पैट्रियट्-क्षेपणास्त्रेण पातितम् इतिअमेरिकनविशेषज्ञाः अन्वेषणे भागं गृहीतवन्तः. अमेरिकी रक्षाविभागस्य एकस्य अधिकारीणः उद्धृत्य रायटर्-पत्रिकायाः ​​कथनमस्ति यत् युद्धविमानं रूसीसैन्येन पातितम् इति न दृश्यते, परन्तु पायलट्-दोषेण वा यन्त्रस्य विफलतायाः कारणेन वा इति अन्वेषणं कर्तव्यम् अस्ति



फ्रांसदेशस्य संचारमाध्यमानां समाचारानुसारं युक्रेनदेशस्य युद्धविमानाः सैन्यकेन्द्रात् न उड्डीयन्ते स्म यतोहि रूसदेशः तस्य आधारस्य स्थानं जानाति स्म, अतः युक्रेनदेशस्य सैन्यं मार्गस्य एकस्य खण्डस्य उपयोगं कर्तुं बाध्यः अभवत्, तत् च धावनमार्गे परिणमयितवान् तथापि उड्डीयन्ते स्म अस्मिन् परिस्थितौ पारम्परिकस्य धावनमार्गस्य उपयोगात् अधिकं जोखिमपूर्णं भवति।


तदतिरिक्तं ब्रिटिश-पत्रिकायाः ​​"daily telegraph" इति पत्रिकायाः ​​सूचना अस्तिसम्प्रति युक्रेनदेशे केवलं पञ्च विमानचालकाः अवशिष्टाः सन्ति ये एफ-१६ विमानस्य उड्डयनार्थं प्रशिक्षिताः सन्ति, तथापि केचन विशेषज्ञाः मन्यन्ते यत् पाश्चात्यदेशैः अन्यस्य f-16 युद्धविमानस्य युक्रेनदेशं प्रति स्थानान्तरणं न प्रभावितं करिष्यति।


अमेरिकी-युक्रेन-रक्षामन्त्रिणः युक्रेनदेशस्य अग्रपङ्क्तिस्थितेः विषये चर्चां कर्तुं मिलन्ति


युक्रेनदेशस्य रक्षामन्त्री उमेरोवः ३० तमे दिनाङ्के पञ्चदशपक्षस्य भ्रमणं कृत्वा अमेरिकी रक्षासचिवेन ऑस्टिन् इत्यनेन सह वार्तालापं कृतवान्।


ऑस्टिन् इत्यनेन उक्तं यत् रूसस्य अद्यतनकाले महत्त्वपूर्णनागरिकमूलसंरचनानां उपरि कृताः आक्रमणाः सर्वथा अस्वीकार्याः सन्ति। सः युक्रेनदेशस्य सशस्त्रसेनानां रूसी आक्रमणानां दृढप्रतिरोधस्य, रूसीसैनिकानाम् अपि महतीं हानिः इति प्रशंसितवान् ।युक्रेनदेशस्य रक्षासम्पर्कसमूहस्य आगामिसप्ताहे समागमः युक्रेनस्य वायुरक्षाआवश्यकतानां पूर्तये अधिकं प्रवर्धयिष्यति।


अमेरिकी रक्षासचिवः ऑस्टिन् : १.

"अतः त्रुटिं मा कुरुत, अमेरिकादेशः स्वतन्त्रस्य, सुरक्षितस्य, सार्वभौमस्य च युक्रेनस्य समर्थने न डुलति, अस्माकं ५० तः अधिकैः मित्रराष्ट्रैः भागिनेयैः च मिलित्वा अमेरिकादेशः भवद्भ्यः प्रतिकारार्थं आवश्यकानि महत्त्वपूर्णानि क्षमतानि प्रदास्यति रूसदेशः।"


युक्रेनस्य रक्षामन्त्री उमेरोवः : १.

"अद्यतनस्य सभायां वयं अग्रपङ्क्तौ (युक्रेनदेशे) स्थितिविषये विस्तरेण चर्चां करिष्यामः, यत्र अस्माकं दृष्टिः, लक्ष्याणि, योजनाः च सन्ति। वयं युक्रेनस्य महत्त्वपूर्णानि आवश्यकतानि अपि स्पृशामः, यत्र आवश्यकानि शस्त्राणि, उपकरणानि, प्रशिक्षणं च सन्ति।


उमेरोवः अवदत् यत् एषा सभा युक्रेनदेशस्य आन्तरिकशस्त्रनिर्माणस्य प्रगतेः विषये अपि केन्द्रीभूता भविष्यति। सः अवदत् यत् विगतवर्षद्वयेषु युक्रेनदेशेन शतशः नूतनाः रक्षाउद्यमाः स्थापिताः, ये शीघ्रमेव उच्चगुणवत्तायुक्तानि शस्त्राणि उत्पादयितुं शक्नुवन्ति, शीघ्रमेव युद्धक्षेत्रे प्रदातुं शक्नुवन्ति च।


तस्मिन् दिने पूर्वं यूरोपीयसङ्घस्य रक्षामन्त्रिणां अनौपचारिकसभायां उमेरोव् इत्यनेन बोधितं यत् पश्चिमे युक्रेनदेशे सुरक्षामेखलानिर्माणं यूक्रेनस्य रक्षाउद्योगे निवेशं च यूरोपीयसुरक्षावर्धनार्थं महत्त्वपूर्णम् अस्ति।


वर्षस्य अन्ते यावत् प्रायः ७५,००० युक्रेनदेशस्य सैनिकानाम् प्रशिक्षणं यूरोपीयसङ्घस्य योजना अस्ति


विदेशकार्याणां सुरक्षानीतेः च यूरोपीयसङ्घस्य उच्चप्रतिनिधिःबोरेल् ३० तमे दिनाङ्के १९८६ तमे वर्षे घोषितवान् ।यूरोपीयसङ्घः युक्रेनसेनायाः सैन्यप्रशिक्षणकार्यक्रमस्य अधिकं विस्तारं करिष्यति।नवीनतमनिर्णयस्य अनुसारं यूरोपीयसङ्घः अस्मिन् वर्षे प्रशिक्षणलक्ष्यं ६०,००० सैनिकेभ्यः ७५,००० यावत् वर्धयिष्यति। तदतिरिक्तं बोरेल् इत्यनेन प्रशिक्षणकार्यं अधिकतया कर्तुं कीवनगरे लघुसमन्वयकेन्द्रस्य स्थापनायाः सुझावः दत्तः ।


विदेशकार्याणां सुरक्षानीतेः च यूरोपीयसङ्घस्य उच्चप्रतिनिधिः बोरेल् : १.

"अद्य मन्त्रिणः लक्ष्यं ७५,००० यावत् वर्धयितुं सहमताः, अर्थात् वर्षस्य अन्ते यावत् अतिरिक्तं १५,००० यावत् वर्धयितुं। एषा सुसमाचारः। यदि युक्रेनदेशः पृच्छति तर्हि वयं अधिकं कार्यं करिष्यामः। अस्मिन् युद्धे निरन्तरं अनुकूलनस्य आवश्यकता वर्तते war. training times must be shortened." तथा च युक्रेनस्य आवश्यकतानुसारं अनुकूलितं करणीयम्।”


किन्तु,युक्रेनदेशस्य सैनिकानाम् प्रशिक्षणस्य प्रावधानस्य विषये यूरोपीयसङ्घस्य सदस्यराज्येषु विवादः अद्यापि वर्तते ।एस्टोनिया, फ्रान्स्, स्वीडेन् इत्यादयः केचन यूरोपीयसङ्घस्य सदस्यराज्याः युक्रेनदेशे प्रशिक्षणस्य समर्थनं कुर्वन्ति, परन्तु हङ्गरीसहिताः अन्ये युक्रेनदेशे कस्यापि यूरोपीयसैन्यकर्मचारिणः प्रेषणस्य विरोधं कुर्वन्ति



मूलतः एषा सभा हङ्गरीदेशस्य राजधानी बुडापेस्ट्-नगरे भवितुं योजना आसीत्, यत्र यूरोपीयसङ्घस्य परिषदः परिवर्तनशील-अध्यक्षपदं वर्तते, परन्तु अन्ततः ब्रुसेल्स्-नगरे एव अभवत् अस्मिन् विषये बोरेल् व्याख्यातवान् यत् हङ्गरी-सर्वकारस्य केचन पदाः यूरोपीयसङ्घेन सह विग्रहं कुर्वन्ति अतः सः ब्रुसेल्स्-नगरे समागमं कर्तुं चितवान् ।