समाचारं

यु मिन्होङ्गः अन्तर्जालद्वारा उत्पीडनस्य प्रतिक्रियाम् अददात् यत् भवन्तः यत् सम्यक् कर्तुम् इच्छन्ति तस्मिन् ध्यानं ददातु

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक |

सम्पादक丨ये जिन्यान

shenwang·tencent news xiaoman studio द्वारा निर्मित

डोङ्ग युहुई, यू हुई च तःप्राच्यचयनम्स्वातन्त्र्यानन्तरं मासाधिकं यावत् ।नव प्राच्यओरिएंटल स्क्रीनिङ्ग् इत्यस्य संस्थापकः मुख्यकार्यकारी च यू मिन्होङ्गः पुनः केषुचित् निराधारासु अफवासु, ऑनलाइनहिंसायाम् च पतितः । तस्य प्रतिक्रियारूपेण यू मिन्होङ्गः स्वस्य सार्वजनिकलेखे "लाओ यू क्षियाहुआ" इत्यत्र "कानिचन व्याख्यानानि" इति शीर्षकेण लेखं प्रकाशितवान्, यत्र "इफेङ्ग वित्त" इत्यस्य पृष्ठतः निवेशकः सः एव अस्ति, डोङ्ग युहुइ इत्यस्य उपरि आक्रमणं कर्तुं कञ्चित् प्राप्तः इति अफवाः खण्डितवान्

२०२४ तमे वर्षे याबुली-चीन-उद्यमी-मञ्चे यदा ३६०-संस्थायाः संस्थापकः झोउ होङ्गी इत्यनेन पृष्टः यत् सः एतान् ऑनलाइन-दुरुपयोगान् कथं पश्यति इति तदा यु मिन्होङ्ग् इत्यनेन उत्तरितम् यत्, “अन्तर्जाल-माध्यमेन उत्पीडनस्य मम चिन्ता नास्ति इति वक्तुं न उचितम् read online comments, but more इदं कम्पनीयाः विन्यासे अस्य विषयस्य प्रभावस्य उपरि निर्भरं भवति, अहं च यत् कर्तुम् इच्छामि तस्मिन् विषये ध्यानं ददामि यत् अहं न्यू ओरिएंटल तथा डोङ्गफाङ्ग चयनयोः उत्तमं कार्यं कर्तुं, तथा च पालनं करोमि मम स्वस्य व्यक्तिगतजीवनस्य " ।

यू मिन्होङ्ग् इत्यनेन अपि व्याख्यातं यत् अधुना यावत् ओरिएंटल सेलेक्शन्, न्यू ओरिएंटल च ऑनलाइन जनमतेन महतीं प्रभावं न प्राप्तवन्तः, कम्पनी च स्थापितां दिशां अनुसरिष्यति। "यथा यथा अधिकवारं मया अन्तर्जालद्वारा उत्पीडनं कृतम्, तथैव मम हृदयं बृहत्तरं जातम्। यदि अहं अफवाः कारणात् आत्मानं परिवर्तयामि तर्हि अहं पर्याप्तं बलवान् नास्मि इति अर्थः।"

प्राच्यचयनस्य विकासस्य विषये एकदा यू मिन्होङ्गः भागधारकसभायां प्रकटितवान् यत् भविष्ये सः ऑनलाइन-अफलाइन-माडलयोः संयोजनस्य अन्वेषणं करिष्यति, सैम-क्लब-माडलात् च शिक्षयिष्यति। अस्मिन् विषये यू मिन्होङ्ग् इत्यनेन वुमार्ट् समूहस्य संस्थापकस्य डुओडियान् ड्माल् इत्यस्य संस्थापकस्य च झाङ्ग वेन्झोङ्ग इत्यनेन सह साक्षात्कारे उक्तं यत्, "वुमेई इत्यस्य उत्तमः आधारः अस्ति तथा च जनाः गन्तुं इच्छन्ति। अफलाइन खुदरा कदापि न अन्तर्धानं न भविष्यति, केवलं मॉडलं परिवर्तयति।

"भविष्यत्काले अहं (यू मिन्होङ्ग्) तं (झाङ्ग वेन्झोङ्ग्) अधिग्रहणं करिष्यामि वा सः मां अधिग्रहणं करिष्यामि इति प्रतिक्रियारूपेण झाङ्ग वेन्झोङ्गः उत्तरितवान् यत् "प्राच्यस्य आयोजने अहं यू मिन्होङ्गस्य सम्मानेन परिपूर्णः अस्मि" इति चयनम्, अहमपि स्वेदितः अस्मि एतत् कठिनं विषयम् आसीत्, अहं च ३० वर्षाणि यावत् कार्यं कृत्वा तत् चिन्तयितुं न शक्तवान्, सः च अविचलिततया अन्तः प्रविष्टवान् ।

झाङ्ग वेन्झोङ्ग् इत्यनेन अपि उक्तं यत्, "अफलाइन भौतिकभण्डाराः निश्चितरूपेण अद्यापि विद्यन्ते, परन्तु तेषां पूर्णतया डिजिटलीकरणस्य आवश्यकता वर्तते तथा च नूतनानां सेवाप्रतिमानानाम् आवश्यकता वर्तते। विपण्यं विशालं वर्तते, तथा च अनेकानि स्थानानि सन्ति यत्र वुमार्ट्, ओरिएंटल सेलेक्शन् च विजय-विजयं सहकार्यं च कर्तुं शक्नुवन्ति। " " .