समाचारं

आगामिसप्ताहे आधिकारिकतया विद्यालयः आरभ्यते, सप्ताहदिनेषु बीजिंग-नगरस्य प्रातःकाले ७:३० वादनतः ६:४५ पर्यन्तं वर्धितः भविष्यति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्राथमिक-माध्यमिकविद्यालयानाम् नूतनं विद्यालयवर्षं सितम्बरमासे आरभ्यते इति यातायातनियन्त्रणविभागः भविष्यवाणीं करोति यत् सप्ताहदिनेषु प्रातःकाले व्यस्तसमयः प्रायः ४५ निमेषान् उन्नतः भविष्यति, तस्य अवधिः अपि विस्तारिता भविष्यति।
नगरीयजनसुरक्षायातायातप्रबन्धनब्यूरोद्वारा आगामिसप्ताहस्य यातायातपूर्वसूचना ज्ञायते यत् नगरस्य प्राथमिकमाध्यमिकविद्यालयानाम् पूर्णतया पुनः उद्घाटनानन्तरं परिसरानाम् परितः यातायातस्य दबावः वर्धते ततः परं सप्ताहदिनेषु प्रातःकाले ७ वादनात् अधिकं भवति :३० तः ६:४५ पर्यन्तं अगस्तमासस्य तुलने, प्रातःकाले व्यस्तसमयस्य अवधिः प्रायः एकघण्टापर्यन्तं विस्तारिता भविष्यति इति अपेक्षा अस्ति।
हैडियन, क्षिचेङ्ग, डोङ्गचेङ्ग, चाओयाङ्ग, झोङ्गगुआनकुन्, गुआंगकुमेन् इत्यादिषु क्षेत्रेषु यत्र प्राथमिकमाध्यमिकविद्यालयाः केन्द्रीकृताः सन्ति तत्र केचन विद्यालयाः एकाग्रयानयानस्य प्रवणाः सन्ति, तथा च वाहनयानस्य समयः ग्रीष्मकालस्य अपेक्षया महत्त्वपूर्णतया अधिकः भविष्यति।
प्रातःकाले भीड़भाडसमये नगरीयरङ्गमार्गस्य केचन खण्डाः कैहुयिंग् दक्षिणमार्गः, टोङ्गहुइहे उत्तरमार्गः, ज़िझिमेन् उत्तरमार्गः, देशेङ्गमेन्वाइमार्गः, युआनमिंग्युआन् पश्चिममार्गः वानक्वान्हेमार्गपर्यन्तं, फुशीमार्गः, लिआन्शीपूर्वमार्गः, ज़ुएयुआनमार्गः दिशि केचन द्रुतमार्गाः सन्ति of beijing यथा jingzang and jingcheng इत्यत्र जामस्य प्रवणाः सन्ति ।
सायंकाले भीडसमये नगरीय-रिंग-मार्गस्य केचन खण्डाः, वानक्वान्हे-मार्गात् युआन्मिंग्युआन्-वेस्ट्-मार्गं, टोङ्गहुई-हेबे-मार्गं, लिआन्शी-पूर्वमार्गं च अन्येषु नगरीयमार्गेषु च बहिर्गमनदिशि बीजिंग-तिब्बत-द्रुतमार्गे, जिंगचेङ्ग-एक्सप्रेस्वे, बीजिंग-मार्गे केन्द्रीकृताः सन्ति -टोङ्ग्-एक्सप्रेस्वे, बीजिंग-हाङ्गकाङ्ग-मकाओ-एक्सप्रेस्वे इत्यादिषु द्रुतमार्गेषु, विमानस्थानक-द्रुतमार्गेषु च बीजिंग-नगरात् बहिः गच्छन्त्याः जामस्य प्रवणाः सन्ति शुक्रवासरे रात्रौ चरमसमये प्रमुखं भवति।
सप्ताहान्ते श्रमिकक्रीडाङ्गणं, वुकेसोङ्ग् इत्यादिषु क्षेत्रेषु प्रदर्शनं भविष्यति, प्रदर्शनानां यातायातस्य यात्रिकाणां च प्रवाहः परितः व्यापारिकजिल्हेषु उपरि आरोपितः भविष्यति अपराह्णात् आरभ्य प्रदर्शनस्य अन्त्यपर्यन्तं आयोजनस्थलस्य, व्यापारमण्डलस्य च परितः मार्गेषु यातायातस्य प्रवाहः वर्धते इति अपेक्षा अस्ति।
तदतिरिक्तं, अद्यतने, चाओयाङ्ग पार्क, औसन पार्क दक्षिण उद्यान, प्रदर्शनकलानां राष्ट्रियकेन्द्रं, बीजिंग संगीतसङ्गीतभवनं, प्रदर्शनीभवनरङ्गमण्डपं, पुरातनराष्ट्रीयप्रदर्शनभवनं, कृषिप्रदर्शनभवनं, यिचुआङ्ग-अन्तर्राष्ट्रीयसम्मेलन-प्रदर्शनकेन्द्रं, सानलितुन् क्षेत्रं, चाओयाङ्ग-रङ्गमण्डपं, कठपुतलीरङ्गमण्डपः, तियानकियाओक्षेत्रं, बेक्सिन्किआओक्षेत्रे, पूर्वपञ्चमरिंगरोड्बङ्गलोसेतुः इत्यादिषु क्षेत्रेषु अपि अनेकाः क्रियाकलापाः आयोजिताः भविष्यन्ति। यातायातनियन्त्रणविभागः आयोजनस्थलस्य परितः विपथनं, अनुरक्षणं च सुदृढं करिष्यति, तथा च यातायातस्य परिस्थित्यानुसारं केषुचित् मार्गेषु अस्थायी यातायातप्रबन्धनपरिपाटान् करिष्यति।
प्रतिवेदन/प्रतिक्रिया