समाचारं

वैद्यस्य दर्शनात् पूर्वं एआइ परामर्शं करोति, काश्चन बोलीः च ज्ञातुं शक्नोति! दक्षिणपश्चिमचीनदेशे प्रथमा एआइ-बहिःरोगीपरामर्शप्रणाली चेङ्गडुनगरे प्रयुक्ता अस्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"कृपया भवतः स्थितिं वर्णयतु" "भवतः उदरवेदना दीर्घकालीनः अस्ति वा व्यत्यस्तः वा?"...नागरिकः जिओ ली उदरवेदनायाः अतिसारस्य च कारणेन चेङ्गडुनगरस्य तृतीयजनचिकित्सालये गतः यत् पूर्वपरामर्शस्य विषयः अस्मिन् समये "ई-चिकित्सकः" आसीत् - अद्यैव ए.आइ. चेङ्गडु-नगरस्य तृतीय-क्रमाङ्कस्य जन-अस्पताले परामर्श-व्यवस्थायाः आरम्भः अभवत् । दक्षिणपश्चिमक्षेत्रे एतादृशी व्यवस्था प्रथमवारं अपि प्रयुक्ता, येन चेङ्गडु-तृतीयजनचिकित्सालये "स्मार्ट-चिकित्सासेवा" पुनः एकवारं नूतनयात्रायां प्रवृत्ता इति चिह्नं भवति
नवीनः अनुभवः : १.चिकित्सालये प्रवेशात् पूर्वं पूर्वपरामर्शः सम्पन्नः अस्ति।
"पूर्वं यदा अहं वैद्यं द्रष्टुं चिकित्सालयं गच्छामि स्म तदा अर्धसमये वैद्यः मूलभूतसूचनाः याचते स्म, ततः परं क्षियाओ ली इत्यनेन चेङ्गडु तृतीयजनचिकित्सालये अन्तर्जालचिकित्सालये मञ्चद्वारा पञ्जीकरणं सम्पन्नं कृतम्, "बुद्धिमान् पूर्व-अस्पतालम्" इति । consultation" इति प्रॉम्प्ट् पञ्जीकरणपृष्ठे आविर्भूतम् । चिकित्सां प्रतीक्षमाणः सः बुद्धिमान् वैद्यसहायकेन सह वार्तालापं आरब्धवान्, स्वस्य असुविधां च वर्णितवान् ।
यदा जिओ ली निदानकक्षे प्रविष्टवान् तदा सः अवाप्तवान् यत् प्रणाल्या सह तस्य संवादः व्यवस्थितः, वैद्यस्य कार्यस्थानस्य अन्तरफलके यथा मुख्यशिकायतां, वर्तमानरोगस्य इतिहासः, एलर्जी-इतिहासः च "वैद्यः रोगी च रक्षितवान्" इति कालः।"
नवीन प्रज्ञा : १.एआइ व्यक्तिगतपरामर्शानुभवं सशक्तं करोति
अस्मिन् समये एआइ-बहिःरोगी-पूर्व-परामर्श-व्यवस्था "स्मार्ट-चिकित्सा-सेवा" इत्यस्य उन्नयनम् अस्ति - अन्तिमेषु वर्षेषु बहवः पूर्व-परामर्श-प्रणाल्याः आरम्भः कृतः, परन्तु एआइ-द्वारा "आशीर्वादितस्य" अस्याः प्रणाल्याः विषये किं विशेषं वर्तते तत् अस्ति , इदं न केवलं रोगिणां जाँचार्थं पाठविकल्पान् प्रदाति, अपितु बहुविधबृहत्प्रतिमानैः प्राकृतिकभाषासंसाधनकोरैः च सुसज्जितम् अस्ति । सरलतया वक्तुं शक्यते यत् रोगिभिः सह संचारपद्धतिः बहुविकल्पीयप्रश्नात् संवादपेटिकासु परिवर्तिता अस्ति, येन रोगिभिः सह स्वाभाविकं सुचारुञ्च वार्तालापं भवति, तस्मात् पूर्वप्रश्नानां सटीकतायां अधिकं सुधारः भवति
एआइ बहिःरोगीपूर्वपरामर्शव्यवस्था बहुमात्रायां चिकित्साज्ञानेन सुसज्जिता इति कथ्यते, यत् वैद्यस्य परामर्शविचारानाम् अनुकरणं कर्तुं शक्नोति तथा च रोगस्य, आरम्भस्य तात्कालिकतायाः, कारणानां, उत्प्रेरकाणां च समयात् आरभ्य व्यापकपरामर्शं कर्तुं शक्नोति, भवेत् औषधानि गृहीताः सन्ति, एलर्जी-इतिहासः इत्यादयः, ततः रोगी उत्तरं बुद्धिपूर्वकं समायोजितप्रश्नान् संयोजयित्वा व्यक्तिगतपरामर्श-अनुभवं निर्मातुम्।
संवाददाता ज्ञातवान् यत् रोगिणां एआइ-बहिःरोगीपूर्वपरामर्शव्यवस्थायाः च मध्ये संवादस्य मार्गः केवलं पाठपर्यन्तं सीमितः नास्ति, केचन बोलीः सहितं स्वराः वा चित्राणि वा ज्ञातुं शक्यन्ते, येन रोगिणां परिचालनस्य आवश्यकताः विविधाः भवितुम् अर्हन्ति। अन्ते, प्रणाली बुद्धिपूर्वकं व्यापकतया च प्राप्तसंवाद-उत्तरानाम् आधारेण चिकित्सा-इतिहास-सम्बद्धानि मूलभूत-सूचनाः क्रमेण व्यवस्थितं करिष्यति, तथा च सन्दर्भार्थं बहिःरोगी-वैद्यस्य कार्यस्थानकं प्रति समन्वययिष्यति "अनबण्डलिंग" मूलभूतकार्येन मुक्तस्य समयव्ययस्य उपयोगः वैद्यानां रोगिणां च मध्ये गहनसञ्चारार्थं कर्तुं शक्यते, यत् चिकित्सक-रोगी-सम्बन्धस्य उष्णं अधिकं निर्माणे सहायकं भवति
रिपोर्ट्-अनुसारं, प्रणाल्याः मूलकार्यं चिकित्सा-उष्णस्थानानि, कठिनतानि, सूचनां च प्रकाशयितुं च निरन्तरं कार्यं करिष्यति, तथा च ज्ञान-आधारस्य उन्नतिं सटीकता च निरन्तरं सुनिश्चित्य नियमितरूपेण आँकडा-अद्यतनं सम्पूर्णं करिष्यति वर्तमान समये एआइ-बहिःरोगीपूर्वपरामर्शप्रणाल्याः कार्याणि तेषां रोगिणां कृते लक्षितानि सन्ति ये अन्तर्जाल-अस्पताल-मञ्चस्य माध्यमेन नियुक्तिं कुर्वन्ति, तथा च उपयोक्तृणां व्याप्तेः अधिकविस्तारार्थं कार्याणां अन्वेषणं निरन्तरं करिष्यन्ति |.
अग्रिमे चरणे चेङ्गडु तृतीयजनचिकित्सालयः विभिन्नानां उदयमानानाम् डिजिटल-बुद्धिमान् प्रौद्योगिकीनां सशक्तिकरणस्य उपरि अवलम्बनं निरन्तरं करिष्यति यत् चिकित्सालयं स्मार्टनिदानस्य चिकित्सायाश्च नूतनयुगे पूर्णवेगेन प्रवेशं कर्तुं साहाय्यं करिष्यति, तथा च एतादृशी प्रणालीं निर्मातुं प्रयतते यत् " prevention, diagnosis and treatment." , treatment, rehabilitation" इति सम्पूर्णा बुद्धिमान् चिकित्सा तथा स्वास्थ्यपारिस्थितिकीशृङ्खला उच्चगुणवत्तायुक्तविकासे नूतनं गतिं जीवनशक्तिं च प्रविशति।
एआइ बहिःरोगीपरामर्शस्य उपयोगः कथं करणीयः ?निम्नलिखित अन्तर्जाल-अस्पताल-मञ्च-चैनेल्-माध्यमेनएआइ परामर्शपृष्ठं प्रत्यक्षतया प्राप्तुं शक्नुवन्ति1. अन्तर्जाल-अस्पतालस्य लघु-कार्यक्रमस्य मुखपृष्ठे शीर्ष-पोस्टरम्2. अन्तर्जाल-अस्पतालस्य लघु-कार्यक्रमस्य बहिःरोगीसेवापृष्ठम्3. अन्तर्जाल-अस्पताल-एप्लेट्-नियुक्ति-पञ्जीकरण-पृष्ठम्4. अन्तर्जाल-अस्पताल-एप्लेट्-नियुक्ति-पञ्जीकरण-अभिलेख-पृष्ठम्
रेड स्टार न्यूजस्य संवाददाता वाङ्ग तुओ
सम्पादक चेन यिक्सी
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया