समाचारं

दृश्यं ५२ मिलियनं अतिक्रान्तम्! अफलाइन प्रदर्शनम् एतावत् लोकप्रियं भवति, दाओलाङ्गः किमर्थं ऑनलाइन गायनं आरभते?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:18

३० अगस्तदिनाङ्के रात्रौ ८ वादने दाओलाङ्ग् इत्यनेन यथानिर्धारितं "where the folk songs ring" इति ऑनलाइन-सङ्गीतसमारोहः आयोजितः यत् तस्य प्रसारणं विडियो-खाते अभवत्, प्रसारणात् केवलं अर्धघण्टे एव २ कोटि-अधिकाः जनाः दृष्टवन्तः इदम्‌। नेटिजन्स् इत्यस्य टिप्पण्याः लाइव् प्रसारणस्य माध्यमेन एतावत् शीघ्रं स्क्रॉल अभवन् यत् सर्वे दाओलाङ्ग इत्यस्य प्रति प्रेम्णः, स्मरणं च प्रकटितवन्तः। संवाददाता अवलोकितवान् यत् सार्धत्रिघण्टानां अनन्तरं "बिलीवर आफ् टाइम" इति पुनरावृत्तिगीतं वादितम्, दर्शकानां संख्या ५२ मिलियनं अतिक्रान्तवती, पसन्दस्य संख्या च ६० कोटिभ्यः अधिका अभवत् नेटिजनाः अवदन्, "आम्! एषः मम नष्टः यौवनः अस्ति।"

दाओलाङ्गस्य वास्तविकं नाम लुओ लिन् अस्ति, यः सिचुआन्-नगरस्य ज़िझोङ्ग-मण्डलस्य मूलनिवासी अस्ति । २००४ तमे वर्षे तस्य एल्बम् "द फर्स्ट् स्नो इन २००२" इति देशे सर्वत्र लोकप्रियः अभवत्, परन्तु रात्रौ एव लोकप्रियः जातः ततः परं सः एकदा "पलायनं" कर्तुं चितवान् । २००६ तमे वर्षे आरम्भे "पुनरागमनस्य" अनन्तरं २०१३ तमे वर्षे पुनः जनदृष्ट्या सः क्षीणः अभवत् । गतवर्षस्य जुलैमासे दशवर्षेभ्यः "मौनस्य" अनन्तरं सः स्वस्य नूतनं एल्बम् "a few mountain songs" इति कृत्वा पुनः आगतः, यत् पुनः एकवारं रात्रौ एव सनसनीभूतम् अभवत् "रक्षासागरनगरम्" इति गीतं अनेकेषां सङ्गीतमञ्चानां पर्दासु अपि प्रहारं कृतवान्

दाओलाङ्गस्य गृहनगरे शुन्चेङ्ग् स्ट्रीट्, ज़िझोन्ग्नान्, सिचुआन् इत्यत्र संगीतसङ्गीतस्य मञ्चः स्थापितः इति कथ्यते, दाओलाङ्गः सम्पूर्णे संगीतसङ्गीतस्य कालखण्डे कृष्णवर्णीयं टी-शर्टं धारयन् आसीत् । दाओलाङ्गस्य संगीतसङ्गीतस्य गीतसूचिकातः न्याय्यं चेत्, कुलम् ३९ गीतानि सन्ति, यत्र "भेषवस्त्रे भेड़िः", "प्रेमी", "आवेगस्य दण्डः", "उष्ट्रघण्टा" इत्यादीनि सुप्रसिद्धानि गीतानि सन्ति

संगीतसङ्गीतस्य समये दाओलाङ्गः छत्रं उत्थाप्य "पुनरुत्थानस्य छत्रम्" इति गायति स्म । वर्षा एतावता आसीत् यत् यन्त्रं वर्षायां गृहीतं किञ्चित्कालं यावत् स्थगितव्यम् आसीत् । कर्मचारी उपकरणानां रक्षणे व्यस्तः आसीत्, दाओलाङ्गः शामियाने निगूढः भूत्वा सर्वैः सह गपशपं कृतवान् । दाओलाङ्गः पृष्टवान् यत् "संगीतकारः" किम् अस्ति "यदि भवतः सङ्गीतं परिवारः च अस्ति तर्हि विचित्रं हास्यं जनान् हसितवान्" इति । संगीतसङ्गीतस्य समाप्तिः भवति इति चिन्तयित्वा दाओलाङ्गः शनैः शनैः समूहस्य परिचयं कृत्वा "रक्षसा हैशि", "उल्टा गीतम्" इत्यादीनि गायति स्म, तस्य संख्या च शीघ्रमेव ५ कोटिः अतिक्रान्तवती

अस्मिन् ऑनलाइन-सङ्गीतसमारोहे कुलम् ३० प्रकारस्य चीनीय-पाश्चात्य-वाद्ययन्त्राणां उपयोगः कृतः इति कथ्यते, यत्र ३० तः अधिकाः सङ्गीतकाराः भागं गृहीतवन्तः, दलं च सम्पूर्णं मासं यावत् एकत्र कार्यं कुर्वन्ति "संगीतं माध्यमम् अस्ति। स्वं अन्वेष्टुं स्वस्य च सामञ्जस्यं कर्तुं एतस्य माध्यमस्य उपयोगं कर्तुं प्रयतस्व।"

संगीतसङ्गीतस्य समये दाओलाङ्गः स्वपरिवारस्य, बाल्यकाले मित्राणां च सहितं बहुजनानाम् अतीव धन्यवादं कृतवान् ।

पूर्वं बहवः गायकाः वीडियो खातेषु ऑनलाइन संगीतसङ्गीतं कुर्वन्ति स्म । २०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य १७ दिनाङ्के एतत् विडियो-खातेन प्रथमं "वृत्त-भङ्ग-" ऑनलाइन-सङ्गीतसमारोहस्य आरम्भः अभवत् । २३ वर्षाणि यावत् पदार्पणं कृतवन्तः वेस्ट्लाइफ् स्वस्य विडियो खाते लाइव संगीतसङ्गीतं प्रसारयति स्म, यत्र सञ्चितरूपेण दर्शकानां संख्या २७ मिलियनतः अधिका आसीत्, तस्मिन् एव काले सर्वाधिकं जनानां संख्या ऑनलाइन १५ लक्षं यावत् अभवत् २०२२ तमे वर्षे ली जियान् इत्यस्य लाइव् प्रसारणं ४ कोटिभ्यः अधिकाः जनाः दृष्टवन्तः, कुई जियान् इत्यस्य सम्पूर्णं लाइव् प्रसारणं च ४६ मिलियनतः अधिकाः जनाः आकृष्टाः, १२ कोटिभ्यः अधिकाः पसन्दाः अभवन्, येन विडियो खाताभिः लाइव् संगीतसङ्गीतदर्शनस्य नूतनः अभिलेखः स्थापितः महामारीकाले एव ऑनलाइन-सङ्गीतसमारोहाः अपि ऑनलाइन-मनोरञ्जनस्य उपभोगस्य प्रबल-सामान्य-मागधारूपेण विकसिताः, येन अनुभवस्य भावः निरन्तरं वर्धितः अवश्यं, डौयिन् इत्यस्य आँकडा अधिकं "भयङ्करं" दृश्यते

इदानीं यदा अफलाइन-सङ्गीतसमारोहाः पूर्णरूपेण प्रचलन्ति तदा दाओलाङ्गः तान् ऑनलाइन-सङ्गीतं किमर्थं कर्तुं चितवान्? एकं उत्तरं सम्भवतः अफलाइन-सङ्गीतसमारोहाणां कृते उष्णतां प्राप्तुं भवति। "दाओलाङ्गस्य "where folk songs ring" tour concert" इति चेङ्गडु-नगरे, ग्वाङ्गझौ-नगरे च अनुमोदितं वा अनुज्ञापत्रं वा प्राप्तम् इति कथ्यते । तेषु भ्रमणसङ्गीतसमारोहस्य चेङ्गडु-स्थानकं २१, २२ सितम्बर्-दिनाङ्केषु प्रदर्शितं भविष्यति, गुआङ्गझौ-स्थानकं च अक्टोबर्-मासस्य ५, ६-दिनाङ्केषु च शीघ्रमेव सर्वे दीर्घकालं यावत् नष्टं दाओलाङ्ग-सङ्गीतसमारोहं ऑफलाइन-रूपेण द्रष्टुं शक्नुवन्ति

(स्रोतः : जिनिउ न्यूज लेखकः झाङ्ग नान)

प्रतिलिपि अधिकार कथन

अस्य लेखस्य प्रतिलिपिधर्मः (पाठः, चित्राणि, संगीतं, विडियो इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) zhengguan media technology (henan) co., ltd. इत्यस्य अस्ति of zhengguan media technology (henan) co., ltd. , अंश, प्रतिलिपि या दर्पण। यदि भवान् अस्य लेखस्य पुनर्मुद्रणस्य आवश्यकता अस्ति तर्हि प्राधिकरणं प्राप्तुं पृष्ठभागेन सह सम्पर्कं कुर्वन्तु, तथा च प्राधिकरणस्य व्याप्तेः अन्तः तस्य उपयोगः करणीयः तस्मिन् एव काले स्रोतः zhengguan news तथा मूललेखकः टिप्पणीं कर्तव्यः, अयं लेखः च न भवितुमर्हति कस्मैचित् तृतीयपक्षाय प्रदत्तम्।

zhengguan media technology (henan) co., ltd. उल्लङ्घकानां कानूनी दायित्वं अनुसरणस्य अधिकारं सुरक्षितं कुर्वन् अस्ति

प्रतिवेदन/प्रतिक्रिया