समाचारं

सुइयुआन्, १६ अरब मूल्याङ्कनं कृत्वा, स्वस्य सूचीकरणं प्रारब्धवान्, अन्ते च अन्यः घरेलुचिप् कम्पनी ipo कर्तुं प्रवृत्ता अस्ति ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकःग्रीष्मकालः

लेखकःयोकी

बृहत् मॉडलैः चालितस्य जनरेटिव् एआइ इत्यस्य विस्फोटस्य अनन्तरं कम्प्यूटिंग् शक्तिस्य उच्चमागधायाः कारणतः चिप् विशालकाय एनवीडिया इत्यस्य आदेशस्य मात्रा, राजस्वं, स्टॉक् मूल्यं च सर्वं मार्गं वर्धितम्, यदा तु घरेलुचिप् निर्मातारः सुप्ताः अभवन्

अधुना एव घरेलु एआइ चिप्स् अन्ततः लोकप्रियाः अभवन् ।

अगस्तमासस्य २६ दिनाङ्के चीनप्रतिभूति नियामकआयोगस्य आधिकारिकजालस्थलस्य अनुसारंशङ्घाई सुइयुआन प्रौद्योगिकी कं, लिमिटेड (अतः "सुइयुआन प्रौद्योगिकी" इति उच्यते) शङ्घाई प्रतिभूति नियामक ब्यूरो सह सूचीकरणपरामर्शपञ्जीकरणस्य माध्यमेन गतः, तथा च सीआईसीसी ए-शेयर आईपीओ मार्गं आरभ्य प्रशिक्षणसंस्थायाः रूपेण कार्यं कृतवान् अस्ति।

यदि सुइयुआन् टेक्नोलॉजी सफलतया सूचीबद्धा भवति तर्हि २०२० तमे वर्षे कैम्ब्रियन् इत्यस्य सूचीकरणानन्तरं "द्वितीयः एआइ चिप् स्टॉक्" भविष्यति ।

सार्वजनिकसूचनानुसारं सुइयुआन् प्रौद्योगिकी मार्च २०१८ तः स्थापिता अस्ति ।इदं मुख्यतया एआइ प्रशिक्षणं अनुमानं च उत्पादं प्रदाति, यत्र चिप्स्, बोर्ड्, इंटेलिजेण्ट् कम्प्यूटिङ्ग् ऑल-इन्-वन मशीन्स्, लिक्विड्-कूल्ड् कम्प्यूटिङ्ग् पावर क्लस्टर्स् तथा च समर्थनसॉफ्टवेयर सिस्टम्स् इत्यादीनि सन्ति एतावता अस्य वित्तपोषणस्य १० दौरः उत्थापितः, यत्र कुलम् ७ अरब युआन् अस्ति, तस्य मूल्याङ्कनं च १६ अरब युआन् यावत् अभवत् । निवेशकानां मध्ये प्रमुखाः राष्ट्रियनिधिः, टेन्सेन्ट्, मेइतु, जेन्फण्ड्, रेडपॉइण्ट् चाइना इत्यादयः सन्ति तेषु टेन्सेन्ट् इत्यनेन ६ क्रमेषु निवेशः कृतः तथा च सुइयुआन् प्रौद्योगिक्याः बृहत्तमः भागधारकः अभवत्, यस्य २०% अधिकाः भागाः सन्ति

सुइयुआन् प्रौद्योगिक्याः संस्थापकौ द्वौ अपि अर्धचालक-उद्योगे "दिग्गजौ" स्तः, सुइयुआन्-इत्यस्य स्थापनात् पूर्वं झाओ लिडोङ्ग्, झाङ्ग यालिन् च उभौ एएमडी-संस्थायां १० वर्षाणाम् अधिकः कार्यानुभवः च आसीत्, ते च क्रमशः झाओ लिडोङ्ग् चीनदेशं प्रति प्रत्यागमनस्य अनन्तरं ziguang communication technology इत्यत्र कार्यं कृतवान् अर्धचालकनिवेशसम्बद्धकार्यस्य उत्तरदायी, तथा च suiyuan इत्यस्य स्थापनायै घरेलु अपस्ट्रीम आपूर्तिश्रृङ्खला संचितवती।

ज्ञातव्यं यत् सुइयुआन् प्रौद्योगिक्याः आईपीओ-मार्गदर्शनस्य प्रारम्भिकपदेषु सम्पूर्ण-उद्योगात् महत् ध्यानं प्राप्तम् अस्ति ।चीनस्य बृहत् मॉडल् स्वतन्त्रवक्रात् बहिः गन्तुं शक्नोति वा इति किञ्चित्पर्यन्तं अन्तर्निहितचिप्सस्य कार्यक्षमतायाः सफलतायाः विकासस्य च उपरि निर्भरं भवति एतेन प्रत्येकस्य एआइ चिप् कम्पनीयाः प्रत्येकं चालनं प्रत्यक्षतया अपि चर्चायाः अधीनं कृतम् अस्ति ।

उद्योगविकासस्य दृष्ट्या सम्पूर्णे बृहत् मॉडल् पूर्वप्रशिक्षणचरणस्य विशालगणनामागधा केवलं प्रथमतरङ्गः एव, तदनन्तरं व्यावसायिकनियोजनं, पुनरावर्तनीयप्रशिक्षणं, औद्योगिकप्रयोगाः इत्यादयः सन्ति अतः झाङ्ग यालिन् इत्यस्य मतं यत् “भविष्यत्काले कम्प्यूटिंग्-शक्तेः माङ्गल्यं बृहत्तरं बृहत्तरं च भविष्यति, यत् अधुना वयं यत् कल्पयितुं शक्नुमः तस्मात् दूरम् अतिक्रम्य” इति ।

परन्तु सम्पूर्णस्य अर्धचालकस्य चिप्-उद्योगस्य च विपण्यसंरचना अल्पकालीनरूपेण कम्पनीनां संख्यायाः विस्फोटस्य अनन्तरं अन्ततः कतिपयेषु प्रमुखेषु निर्मातृषु अपि अभिसरणं करिष्यति प्रवेशटिकटं दुर्लभम् इति वक्तुं शक्यते। एकदा झाओ लिडोङ्गः सार्वजनिकरूपेण अवदत् यत् - "चिप् उद्योगस्य लक्षणं यत् मालिकः धनं अर्जयति, द्वितीयः अपि धनं अर्जयितुं शक्नोति, परन्तु तृतीयः अतीव कठिनः अस्ति, मूलतः च विपण्यं नास्ति

प्रथमं विपण्यं कृत्वा सुइयुआन् द्वितीयस्थानं प्राप्तुं शक्नोति वा?

1

एकः चिप् कम्पनी यः केवलं "ai" करोति।

सम्प्रति पूंजीविपण्ये अर्धचालक-उद्योगः नीहारस्य स्तरेन आवृतः अस्ति ।

२०२३ तमस्य वर्षस्य जूनमासात् आरभ्य ए-शेयर-आईपीओ-नीतीनां चरणबद्ध-कठिनीकरणेन वैश्विक-अर्धचालक-उद्योगे चक्रीय-मन्दतायाः सह मिलित्वा पूंजी-बाजारे लोकप्रियतां प्राप्तस्य घरेलुचिप्स्-इत्यस्य प्रतिकूलतायाः पतनं जातम् सार्वजनिकसूचनातः अपूर्णसांख्यिकयानुसारं २९ जुलैपर्यन्तं २०२४ तमे वर्षे ४३ अर्धचालककम्पनयः स्वस्य आईपीओ समाप्तवन्तः, ४२ स्वेच्छया स्वस्य आईपीओ निष्कासितवन्तः, यत्र १९ चिप् डिजाइनकम्पनयः अपि सन्ति

एआइ चिप्स् मध्ये २०२० तमे वर्षे विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डले सफलतया सूचीकृतस्य कैम्ब्रियन-इत्यस्य अतिरिक्तं गतवर्षस्य जुलै-मासे बिरेन्-महोदयस्य हाङ्गकाङ्ग-शेयर-बजारे सूचीकृतस्य अफवाः अपि नास्ति अस्मिन् समये सुइयुआन् इत्यस्य आईपीओ, किञ्चित्पर्यन्तं, सम्पूर्णे उद्योगे विश्वासं वर्धयति ।

सुइयुआन् प्रौद्योगिकी बाधितवातावरणे ए-शेयर-प्रभावं कर्तुं समर्था इति एकं मूलकारणं अस्ति यत् सम्पूर्णस्य जननात्मक-एआइ-प्रकोपेण उच्च-प्रदर्शन-एआइ-चिप्स-माङ्ग-अन्तरं निर्मितम्, तथा च सुइयुआन् प्रथमदिनात् एव अभवत् अहं क्लाउड् एआइ चिप्स् इत्यत्र पणं कृतवान्।

एकदा झाओ लिडोङ्गः स्वस्य उद्यमशीलताविचारं साझां कृतवान् यत् यदा सः २०१८ तमे वर्षे व्यवसायं आरब्धवान् तदा तस्य पुरतः अनेकाः मार्गाः आसन्, यत्र cpu, gpu, ai चिप्स् च सन्ति "तस्मिन् समये cpu तथा gpu समाधानं पूर्वमेव अतीव परिपक्वम् आसीत्। यदि अहं तत् कर्तुम् इच्छामि तर्हि अहं ai चिप् निर्मास्यामि।"

सरलतया वक्तुं शक्यते यत्, nvidia इत्यस्य gpu इत्यत्र प्रायः एकाधिकारः "एक-आकार-सर्व-उपयोग्य" इव अधिकः अस्ति, यदा तु ai चिप्स् यन्त्र-शिक्षणम्, गहन-शिक्षणम् इत्यादीनां विशिष्ट-अल्गोरिदम्-कृते ट्यून्ड् भवन्ति, अस्मिन् परिदृश्ये gpu-इत्यस्मात् उत्तमाः सन्ति उपभोगः न्यूनः, किन्तु सार्वत्रिकः नास्ति। सामान्यतया यदा उद्यमाः प्रशिक्षयन्ति तदा ते gpu + ai चिप् इत्यस्य संयोजनस्य उपयोगं करिष्यन्ति येन gpu इत्यस्य व्ययस्य उच्चशक्ति-उपभोगस्य च न्यूनीकरणं भविष्यति ।

एआइ प्रशिक्षणस्य तर्कस्य च द्वयोः कडियोः केन्द्रीकृत्य सुइयुआन् प्रौद्योगिक्याः २०१८ तः २०२१ पर्यन्तं चतुर्वर्षेषु सिसी श्रृङ्खलाचिप्स् इति द्वौ पीढौ सिसि १.०, सिसि २.० च प्रक्षेपितवती अस्य आधारेण cloudblazer ai त्वरककार्ड् cloudblazer t20, i10, t21, i20 च प्रारब्धाः, तेषां सामूहिकं उत्पादनं बृहत्-परिमाणं कार्यान्वयनञ्च प्राप्तम्

हार्डवेयर उत्पादेषु बोर्ड्, बुद्धिमान् कम्प्यूटिंग् सर्व-एक-सङ्गणकाः, द्रव-शीतल-गणना-शक्ति-समूहाः च सन्ति, हार्डवेयर-इत्येतत् द्वयोः सॉफ्टवेयर-विकास-मञ्चयोः अपि सुसज्जितम् अस्ति, यथा कम्प्यूटिंग्-सत्यापनम्, यत् स्वविकसित-चिप्स् + एक्सेलरेटर्-इत्यस्य एकीकृतं समाधानं प्रदाति + सॉफ्टवेयर प्रणाली।

उच्च ऊर्जा-दक्षता-अनुपातः, न्यून-विद्युत्-उपभोगः च इति भेदाः सिसी-चिप्-इत्यनेन बोधिताः ।sisi चिप् स्वविकसितं sia (syntiant neural decision processor) आर्किटेक्चरं स्वीकुर्वति, यत् एकं न्यूनशक्तियुक्तं ai प्रोसेसरः अस्ति यत् उच्चसटीकतायाः आधारेण न्यूनशक्ति-उपभोगं उच्च-प्रदर्शनं च सुनिश्चित्य घटना-सञ्चालित-पद्धतेः उपयोगं करोति . तस्मिन् एव काले एसआईए-वास्तुकलायां ध्वनिः, चित्राणि इत्यादयः विविधाः अन्तःनिर्मिताः संवेदकाः सन्ति, ये विविध-एआइ-परिदृश्यानां धारणाम्, मान्यतां च साक्षात्कर्तुं शक्नुवन्ति

२०२२ सुइयुआन् विज्ञानस्य प्रौद्योगिक्याः च विकासे एकः प्रमुखः नोड् अस्ति । देशस्य पूर्वदत्तांशस्य पश्चिमकम्प्यूटिंग् रणनीत्याः च घोषणायाः स्थूलनीतेः अन्तर्गतं सुइयुआन् प्रौद्योगिक्याः युन्सुई बुद्धिमान् कम्प्यूटिंग् क्लस्टरस्य आरम्भः आरब्धः, मुख्यतया बृहत्-परिमाणस्य गहनस्य च कृत्रिम-बुद्धि-कम्प्यूटिंग-शक्ति-अनुप्रयोग-परिदृश्यानां कृते, यथा स्मार्ट-नगराः, स्मार्ट-परिवहनम्, तथा बुद्धिमान् कम्प्यूटिंग केन्द्राणि प्रतीक्षन्ते।

एतेन पूर्वयोः पीढयोः चिप्सस्य संचयः त्वरकाः च बृहत्परिमाणेन कार्यान्वितुं आरब्धाः सन्ति सार्वजनिकसूचनाः दर्शयति यत् सुइयुआन् प्रौद्योगिक्याः पूर्वपश्चिमयोः महत्त्वपूर्णप्रान्तयोः गन्सू-नगरस्य विभिन्ननगरेषु सहायता कृता अस्ति, यत्र किङ्ग्याङ्ग्, झाङ्गये च सन्ति , इत्यादिषु किलोकैलोरी, वाङ्का-परिमाणस्य एआइ प्रशिक्षणं कम्प्यूटिंगशक्तिसमूहस्य निर्माणार्थम्।

2023 तमस्य वर्षस्य अनन्तरं सम्पूर्णस्य जनरेटिव एआइ इत्यस्य विस्फोटेन कम्प्यूटिंगशक्तिः गतिः च अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति यत् सुइयुआन प्रौद्योगिक्याः व्यवस्थितसमाधानं चिपक्षमतां च अधिकतया प्रदर्शयितुं सुइयुआन प्रौद्योगिक्याः वेन्सेङ्गटु मास् मञ्चसेवाउत्पादः सुइयुआन युआन याओतुः सुइयुआन प्रौद्योगिक्याः उपयोगं करोति कम्प्यूटिंग पावर समर्थनरूपेण स्वविकसिताः suisi श्रृङ्खला चिप्स्।

झाङ्ग यालिन् इत्यनेन उक्तं यत् सुइयुआन् टेक्नोलॉजी शीघ्रमेव वेन्शेङ्ग्वेन् मञ्चं विमोचयिष्यति। “अस्य मञ्चस्य उद्देश्यं अस्ति यत् सुइयुआन् इत्यस्य व्यवस्थितीकरणं समाधानक्षमता च अस्य उत्पादस्य प्रदर्शनद्वारा उच्चस्तरीयप्रयोक्तृभ्यः प्रत्यक्षतया प्राप्तुं शक्नोति।”.

अन्तर्निहितचिपतः आरभ्य बोर्डपर्यन्तं, एकीकृतसॉफ्टवेयर-हार्डवेयरसमाधानं, अन्तिमप्रभावप्रदर्शनं च, तस्य "बृहत् व्यापकं च" इति कारणं चीनदेशस्य सम्पूर्णचिपवातावरणेन मूलतः सीमितम् अस्ति"यदि भवान् चिप् कम्पनी अथवा हार्डवेयर प्रदातृरूपेण स्थितः अस्ति तर्हि भवतः कृते एप्लिकेशनपक्षैः मॉडलपक्षैः च सह ठोसरूपेण वार्तालापं कर्तुं कठिनम् अस्ति। तथापि एतादृशस्य व्यवस्थितस्य उत्पादस्य निर्माणेन अधिकं प्राप्तुं सहजतया prototype मार्गः भवति ग्राहकाः" इति झाङ्ग यालिन् अवदत् ।

1

टेन्सेन्ट् इत्यस्य चिप्स् इत्यस्य "की खण्डः"

किं उल्लेखनीयं यत् निवेशस्य षट्-परिक्रमणानन्तरं टेन्सेन्ट् सुइयुआन्-प्रौद्योगिक्याः बृहत्तमः भागधारकः अभवत् । स्वस्य चिप्स् विकसितुं विलम्बेन आरब्धस्य टेन्सेण्ट् इत्यस्य कृते सुइयुआन् स्वयमेव दत्तस्य बीमायाः स्तरस्य इव अधिकं भवति ।

प्रमुखेषु अन्तर्जालकम्पनीषु चिप्सस्य विन्यासः दिग्गजानां सहमतिः अभवत्, ततः परं अलीबाबा-संस्थायाः झोङ्गटियन-माइक्रो-इत्यस्य अधिग्रहणस्य अनन्तरं आन्तरिकरूपेण पुनः संगठितः अभवत्, यत् पिङ्गटौ गे-इत्यस्य स्वामित्वं कुन्लुन्-कोर्-इत्यस्य अस्ति, हुवावे-कम्पनी च पूर्णतया स्वविकसितं शेङ्गटेङ्ग-पारिस्थितिकीतन्त्रं निर्मितवान्

अपरपक्षे tencent इत्येतत् suiyuan technology इत्यत्र स्वस्य ai चिप्स् इत्यस्य प्राणस्य दावं कुर्वती अस्ति ।प्रीए-परिक्रमस्य पूर्वमेव टेन्सेन्ट् सुइयुआन्-प्रौद्योगिक्याः भागधारकशिबिरे प्रविष्टवान्, ततः परं वित्तपोषणस्य प्रत्येकं दौरं न त्यक्तवान् ।

प्रमुखः भागधारकः भवितुं अतिरिक्तं टेन्सेन्ट् सुइयुआन् प्रौद्योगिक्याः प्रमुखः ग्राहकः व्यापारिकः भागीदारः च अस्ति, यः धनं प्रयत्नञ्च योगदानं ददाति ।

द्वयोः पक्षयोः सहकार्यं कृत्वा टेनसेण्ट् इत्यस्य विशालव्यापारव्यवस्था सुइयुआन् प्रौद्योगिक्याः चिप्-उपयोग-परिदृश्यानां, प्रशिक्षण-अवकाशानां च धनं प्रदाति उदाहरणार्थं मानव-यन्त्र-युद्ध-सत्रे युन्सुई-कृत्रिम-बुद्धि-प्रशिक्षण-त्वरक-कार्डस्य कम्प्यूटिंग-शक्तिरूपेण उपयोगः भवति base, and cloud ai is मॉडलप्रशिक्षणस्य त्वरणेन यन्त्रं निरन्तरं क्रीडागतिविज्ञानं विविधानि युद्धभूमिकाश्च रणनीतयः च द्रुततरवेगेन ज्ञातुं शक्नुवन्ति तदतिरिक्तं टेन्सेन्टस्य भाषण-पाठ-सम्मेलनं अन्ये च उत्पादाः "थुसी" इत्यस्य उपयोगं कुर्वन्ति बृहत्प्रमाणेन चिप्स् ।

तदतिरिक्तं सुइयुआन् अपि मेघानां समीपं गतः । २०२३ तमे वर्षे टेन्सेन्ट् क्लाउड् तथा सुइयुआन् टेक्नोलॉजी इत्यनेन संयुक्तरूपेण "भण्डारणस्य कम्प्यूटिंग् इत्यस्य च पृथक्करणं" इत्यनेन सह संकरक्लाउड् आर्किटेक्चरः निर्मितः, यदा सः कोडस्य स्थानीयरूपेण संग्रहणं करोति स्म, तदा एतत् सम्पूर्णे डिजाइन-सत्यापन-प्रक्रियायां क्लाउड्-कम्प्यूटिंग्-शक्तिं अपि समाहितवती, येन प्रभावीरूपेण अनुसंधान-विकास-दक्षतायाः सुधारस्य समर्थनं कृतम् तथा सुइयुआन् इत्यस्य धनस्य रक्षणाय सहायतां करणं दशकोटिभिः सूचनाप्रौद्योगिकीनिवेशैः सह कार्यसमकालीनता १००% वर्धिता, समग्रं अनुकरणचक्रं च ३०% लघुकृतम् अस्ति

tencent इत्यनेन सह सहकार्यस्य विषये झाङ्ग यालिन् एकदा उल्लेखितवान् यत् "बृहत् अन्तर्जालरणनीतिकग्राहकैः सह परिनियोजनस्य पूर्णतया मेलनं अस्माकं तर्कस्य परिनियोजनस्य च अतीव महत्त्वपूर्णः आरम्भबिन्दुः अस्ति। यतः बृहत् अन्तर्जालकम्पनी रणनीतिकग्राहकानाम् सर्वाणि वास्तविकसामग्रीबोधः, बुद्धिमान् अन्तरक्रिया, बुद्धिमान् सम्मेलनं, अनुशंसितं अन्वेषणं, क्रीडाः सहितं बृहत् आदर्श-अनुप्रयोगाः ते व्यय-प्रभावशीलतायां निकटतया ध्यानं दास्यन्ति तथा च तेषां प्रयोगात् पूर्वं प्रतियोगिनां अपेक्षया उत्तमं व्यय-प्रभावशीलतां प्राप्तुं आवश्यकं भविष्यति।”.

वक्तुं शक्यते यत् टेन्सेण्ट् इत्यनेन सुइयुआन् इत्यस्मै विशालं "परीक्षणक्षेत्रम्" प्रदत्तम्, टेन्सेन्ट् इत्यस्य कृते च यत् अधिकं महत्त्वपूर्णं तत् निवेशद्वारा स्वविकसितचिप्सस्य दोषाणां समाधानं करणीयम् २०२१ तमे वर्षे टेनसेण्ट् इत्यनेन सुइयुआन् प्रौद्योगिक्याः सहकार्यं कृत्वा जिक्सियाओ श्रृङ्खलाचिपं विकसितम्, यत् ओसीआर पाठपरिचयस्य, स्मार्टसम्मेलनस्य, इमेज तथा आवाजस्य शोरस्य न्यूनीकरणस्य इत्यादीनां दृष्ट्या उद्योगे समानानां उत्पादानाम् दुगुणाधिकं मूल्यप्रदर्शनं प्राप्तवान् अस्ति help of zixiao chip, tencent वित्त, परिवहन इत्यादिषु उद्योगेषु ग्राहकानाम् समावेशी उच्चगुणवत्तायुक्तानि कृत्रिमबुद्धिसमाधानं प्रदातुं समर्थः अस्ति।

अधुना यथा यथा बृहत् आदर्शानां स्पर्धा तीव्रा भवति तथा तथा आधारभूतसंरचनायाः युद्धं भवति ।स्वविकसितचिप्सस्य दुर्बलतायाः अर्थः अस्ति यत् ते अन्यैः कम्पनीभिः कदापि "अटिताः" भवितुम् अर्हन्ति इति एतत् अपि प्रमुखं कारणं यत् tencent इत्यस्य सुइयुआन् प्रौद्योगिक्याः दृढतया बद्धतायाः आवश्यकता वर्तते।

1

वामहस्ते अन्तर्जालः, दक्षिणहस्ते बुद्धिमान् कम्प्यूटिंगकेन्द्रः

चिप्सः दीर्घचक्रस्य, भारीनिवेशयुक्तः उद्योगः अस्ति, अतः अल्पकालीनरूपेण आर्थिकलाभं प्राप्तुं कठिनं भवति अतः व्यावसायिकीकरणं सर्वदा प्रथमाङ्कस्य समस्या एव अभवत् ।

आधिकारिकजालस्थलस्य अनुसारं सुइयुआन् प्रौद्योगिक्याः मुख्यग्राहकाः चतुर्षु क्षेत्रेषु विभक्ताः सन्ति : अन्तर्जालः, स्मार्टनगराः, स्मार्टकम्प्यूटिङ्ग् केन्द्राणि, वित्तं च । मूलग्राहकाः द्वयोः वर्गयोः विभक्ताः भवितुम् अर्हन्ति : एकः टेन्सेन्ट् तथा मेइतु इत्यनेन प्रतिनिधित्वं कृत्वा अन्तर्जालकम्पनयः सन्ति;

बृहत्तरग्राहकद्वयं टेन्सेन्ट्, मेइतु च सुइयुआन् इत्यस्य मूलभागधारकौ स्तः । शेयरधारकाणां व्यावसायिकपरिदृश्यानां साहाय्येन सुइयुआन् प्रौद्योगिकी अपि स्वस्य उत्पादानाम् पालिशं कर्तुं समर्था अस्ति तथा च अनुसन्धानविकासात् आरभ्य परिनियोजनं अनुप्रयोगं च यावत् सम्पूर्णप्रक्रियायां सेवानुभवं संचयितुं समर्था अस्ति।

२०१८ तमे वर्षे टेन्सेन्ट् इत्यस्य प्री ए-परिक्रमणं स्वीकृत्य एकदा झाओ लिडोङ्ग् इत्यनेन उक्तं यत्, "व्यापार-अवरोहणे सफलतां प्राप्तुं अस्माभिः सहकार्यं प्राप्तव्यम् । केवलम् एतेन प्रकारेण अवरोहणस्य प्रथमं सोपानं सफलं भवितुम् अर्हति प्रौद्योगिक्याः प्रथमपीढीयाः चिप्स् इत्यस्मात् अधुना एव निवृत्ता अस्ति, ततः ग्राहकानाम् अन्वेषणस्य तुलने सुइयुआन् प्रौद्योगिक्याः टेनसेण्ट् इत्यनेन सह सहकार्यं कृतम्, येन प्रथमपीढीयाः चिप्स् इत्यस्य अनुसन्धानं विकासं च कतिपयैः मासैः लघुकृतम्

चिप्स् कृते व्यापारिकपरिदृश्यानि अतीव महत्त्वपूर्णानि सन्ति।"चिप्स् 'उपयोगं कुरुत वा नष्टं कुरुत' इति। भवन्तः यथा यथा अधिकं उपयोगं कुर्वन्ति तथा तथा उत्तमं भविष्यति।"झाओ लिडोङ्गः अवदत् यत्, "अन्तर्राष्ट्रीयमुख्यधारायां चिप्निर्मातृणां उत्पादाः वर्तमानस्तरं स्केलं च प्राप्तुं पूर्वं दशदशकाधिकं वा दशकाधिकं वा पुनरावर्तनीयं अनुकूलनं कृतवन्तः।

तदतिरिक्तं, केचन बृहत् सरकारी परियोजनाः सूचीबद्धकम्पनीयाः hongxin electronics इत्यस्य सहकारीसंसाधनानाम् उपरि अपि निर्भराः सन्ति सार्वजनिकसूचनाः दर्शयति यत् द्वयोः गहनसहकार्यः अस्ति तथा च संयुक्तरूपेण कृत्रिमबुद्धिअनुप्रयोगानाम् प्रशिक्षणस्य मूलभूतक्षमतायाः च उपयुक्तं स्थानीयकृतं कम्प्यूटिंगशक्तिमञ्चं निर्मितवती अस्ति , तथा च गंसु डोङ्ग शुक्सी कम्प्यूटिंग पावर नेटवर्क इत्यादि।

वामे प्रमुखाः अन्तर्जालकम्पनयः दक्षिणभागे च बुद्धिमान् कम्प्यूटिंगकेन्द्रं सुइयुआन् इत्यस्य विगतषड्वर्षेषु स्थिरं आयं परिदृश्यं च प्राप्तुं अनुमतिं दत्तवन्तः, येन अस्मिन् समये सूचीकरणस्य आधारः अपि स्थापितः

२०२३ तमे वर्षे प्रवेशानन्तरं चीनदेशे नूतनानां बृहत्-स्तरीय-माडल-स्टार्टअप-इत्यस्य उद्भवेन अन्तर्निहित-एआइ-चिप्-कम्पनीनां कृते अपि नूतनाः विपण्य-अवकाशाः प्राप्यन्ते ।

२०२४ तमे वर्षे waic इत्यस्य समये झाङ्ग यालिन् इत्यनेन सुइयुआन् प्रौद्योगिक्याः वर्तमानग्राहकसंरचनायाः परिचयः कृतः यत् "सम्प्रति चीनदेशे प्रथमतया बृहत् कम्प्यूटिंग् विद्युत् उपभोगयुक्ताः अधिकांशः उपयोक्तारः अद्यापि अन्तर्जालस्य उपरि एव सन्ति; द्वितीयं, ते ऊर्ध्वाधर-उद्योगाः, केन्द्रीय-राज्यस्वामित्वयुक्ताः च भवितुम् अर्हन्ति उद्यमाः;

२०२४ तमे वर्षे zhipu ai codegeex तथा suiyuan technology cloud sui i2.0 सहकार्यं कर्तुं प्रयतते "suiyuan + zhipu ai" ai बृहत् मॉडल प्रोग्रामिंग सहायकं सर्व-एकं यन्त्रं विकासकानां प्रोग्रामिंग-दक्षतां सुधारयितुम्, विकास-चक्रं लघुं कर्तुं, तथा च... बुद्धिमान् अनुकूलितप्रोग्रामिंगसहायताकार्यं प्रदातुम्। परन्तु एतत् झीपु एआइ इत्यस्य कोरस्य प्रशिक्षणस्य तर्कस्य च चरणे न प्रविष्टम् अस्ति केवलं व्यापारपक्षे केचन बिन्दु-शूट-प्रयासाः एव ।

परन्तु यथा यथा बृहत् मॉडल् अनुप्रयोगे प्रविशति तथा तथा अधिकाधिकाः उदयमानाः कम्पनयः चिप् निर्मातृणां सेवाक्षमताम् अपि चुनौतीं ददति । मीडिया-समाचार-अनुसारं, एकया घरेलु-ए.आइ.-चिप्-कम्पनी यस्य नाम न ज्ञातुम् इच्छति स्म, सा प्रकटितवती यत् २०२३ तः सा व्यक्तिगतसेवाः प्रदातुं पृष्ठ-अन्त-अनुसन्धान-विकास-कर्मचारिणः अग्रपङ्क्तौ आनेतुं प्रयतते - न केवलं स्थले एव भवितुं संयुक्तप्रशिक्षणं, परन्तु विक्रय-आदेशं दत्त्वा ग्राहकानाम् विशेष-पुल्-अप-प्रदानार्थम् अपि अनुसंधान-विकास-कर्मचारिणां लघुसमूहः । ग्राहक-एककस्य मूल्यं कतिपय-लक्षतः लक्षशः यावत् भवति, तथा च भवान् २४/७ परामर्शस्य आनन्दं लब्धुं शक्नोति ।

यदि चिप् निर्मातारः पूर्वं प्रौद्योगिकीम् प्रसारयितुं उत्पादानाम् प्रसारणस्य च १.० चरणे आसन् तर्हि २०२४ तमस्य वर्षस्य अनन्तरं ते मार्केट् रोल आउट् करणं सेवां च रोल आउट् कर्तुं २.० चरणे प्रविशन्ति

सार्वजनिकं गमनम् एव अग्रिमस्य चरणस्य आरम्भः एव।