समाचारं

"महिला सङ्गतिं भङ्गं कृत्वा ३,८०,००० युआन् उपहारं प्रत्यागन्तुं न अस्वीकृतवती" इत्यस्मिन् नवीनविकासाः: ३३०,००० युआन् उपहारं पुनः प्राप्तुं पुरुषस्य माता ७ दिवसान् यावत् निरुद्धा आसीत्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २९ दिनाङ्के चीनीयव्यापारदैनिकपत्रिकायाः ​​दाफेङ्ग् न्यूज् इति वृत्तपत्रे "एकः १६ वर्षीयः बालकः समानवयसः बालिकायाः ​​कृते नियोजितसमये ३,८०,००० युआन्-रूप्यकाणां उपहारं दत्तवान् । न्यायालयेन बालिकायाः ​​३४०,००० युआन्-रूप्यकाणां प्रतिदानस्य समन्वयः कृतः यदा नियोगः अभवत् रद्दं कृतवान्, परन्तु सः पुरुषः सार्वजनिकरूपेण शिकायत यतः खातेः समये एव भुक्तिः न अभवत्।" एषा घटना ध्यानं आकर्षितवती ।

अगस्तमासस्य २२ दिनाङ्कात् आरभ्य एकः महिला ऑनलाइन-मञ्चानां माध्यमेन शिकायतुं आरब्धा इति कथ्यते । सा शाण्डोङ्ग-प्रान्तस्य लिआङ्गशान्-नगरस्य इति दावान् अकरोत्, तस्याः कृते ३८०,००० युआन्-रूप्यकाणां वधूमूल्यं च दत्तवती, सा चत्वारि सुवर्णमुद्राः, एकं iphone, मुखपरिवर्तनशुल्कं च क्रीतवन् यथा परपक्षेण अनुरोधितम् आसीत् ४४०,००० युआन् इत्यस्य । पश्चात् द्वयोः पक्षयोः सङ्गतिः भङ्गः अभवत् ।

तस्य पुरुषस्य परिवारजनाः अवदन् यत् यतः सा महिला प्रतिज्ञानुसारं वधूमूल्यं प्रत्यागन्तुं असफलतां प्राप्तवती, तस्मात् पुरुषस्य माता (सा महिला यः सार्वजनिकशिकायतां कृतवती) अनेके जनाः च तया महिलायाः चालितस्य हॉट्-पोट्-भोजनागारस्य समीपं गत्वा “वधूं प्रतिदातुम्” इति उद्घोषयन्ति स्म मूल्यम्” इति भण्डारस्य पुरतः, येन उष्णविमर्शाः अभवन् ।

पुरुषस्य बहवः जनाः वधूमूल्यं प्रतिदानं याचयितुम् तया महिलायाः चालितं हॉट्पोट् भोजनालयं गतवन्तः

पुलिस दाखिल सूचना

३० अगस्तदिनाङ्के तस्य पुरुषस्य परिवारेण उक्तं यत् सा महिला पुलिसद्वारा पुरुषाय ३१०,००० युआन् उपहारं प्रत्यागच्छत् ।

अगस्तमासस्य ३१ दिनाङ्के चीनीयव्यापारदैनिकपत्रिकायाः ​​एकः संवाददाता तस्य पुरुषस्य परिवारात् अन्तःस्थेभ्यः च ज्ञातवान् यत् तस्य पुरुषस्य माता सार्वजनिकरूपेण वधूमूल्यं याचितवान् इति कारणेन पुलिसैः प्रशासनिकरूपेण निरुद्धा आसीत्, कलहं प्रेरयति, उपद्रवं च जनयति इति शङ्का आसीत्

"xx hot pot restaurant" इति विडियो खातेः अनुसारं महिला सार्वजनिकरूपेण "जनसुरक्षाप्रबन्धनस्य" अनुच्छेदस्य २० अनुसारं "liang gong (feng) इत्यस्य दण्डसङ्ख्या "2024" क्रमाङ्कः 1222 इति पुलिसप्रकरणस्य परिणामान् प्रकाशितवती चीनगणराज्यस्य दण्डकानूनम्" अनुच्छेद 3, अनुच्छेद 1, मद (2) इत्यस्य प्रावधानानाम् अनुसारं पुरुषस्य मातुः उपरि 7 दिवसानां प्रशासनिकनिरोधस्य प्रशासनिकदण्डः स्थापयितुं निर्णयः कृतः "चीनी बिजनेस डेली इत्यस्य डाफेङ्ग् न्यूज् रिपोर्टर् इत्यनेन उल्लेखितम् यत् पुलिसस्य कारणं "सार्वजनिकस्थानेषु व्यवस्थां विक्षोभयति" इति ।

सा महिला सार्वजनिकरूपेण पुलिसप्रकरणस्य परिणामं प्रकाशितवती

अस्मिन् विषये तस्य पुरुषस्य परिवारेण उक्तं यत् तस्य पुरुषस्य माता अगस्तमासस्य २९ दिनाङ्के निरुद्धा आसीत्, तेषां योजना अस्ति यत् ते प्रशासनिकसमीक्षायै लिआङ्गशान् काउण्टी जनसुरक्षाब्यूरो प्रति आवेदनं कर्तुं योजनां कृतवन्तः।