समाचारं

हाङ्ग ज़िउझु ताइवानदेशस्य युवानः मुख्यभूमिं गत्वा स्वस्य क्षितिजं विस्तृतं कर्तुं आह्वयति: don’t be a frog in the well”

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनकिङ्ग्यान् शान्तिशिक्षाप्रतिष्ठानेन प्रायोजितस्य "युवावृद्धिशिबिरस्य" सप्तमः चरणः ३० अगस्ततः १ सितम्बर् पर्यन्तं ताइवानदेशस्य न्यू ताइपेनगरे आयोजितः संस्थायाः अध्यक्षः हाङ्ग ज़िउझु इत्यनेन उक्तं यत् ताइवानदेशस्य युवानः न केवलं मुख्यभूमिं पारं गच्छेयुः, अपितु विश्वस्य परितः अपि यात्रां कुर्वन्तु, "कूपे मण्डूकाः" न भवेयुः इति

चीन किङ्ग्यान् शान्तिशिक्षाप्रतिष्ठानं जून २०२३ तमे वर्षे युवानां विकासशिबिरस्य आरम्भं करिष्यति।इदं ताइवानदेशे ४० वर्षाणाम् अधः आयुषः युवानां मित्राणां कृते उद्घाटितम् अस्ति तथा च उच्चविद्यालयव्यावसायिकानाम् अपि च ततः परं ये सार्वजनिकक्षेत्रे कार्यं कर्तुं रुचिं लभन्ते तेषां क्षितिजं विस्तृतं कर्तुं ताइवानस्य भविष्यस्य विकासे योगदानं दातुं च सम्भाव्यदिशाः अन्वेष्टुम्। अस्य वृद्धिशिबिरस्य उद्घाटनसमारोहे हाङ्ग ज़िउझुः स्वभाषणे अवदत् यत् सर्वेषां मित्रतां प्राप्तुं एतत् अवसरं पोषयितव्यम्, यतः मित्राणि करणं जीवने अतीव महत्त्वपूर्णं कार्यम् अस्ति। हाङ्ग ज़िउझू इत्यनेन अपि उल्लेखः कृतः यत् गतमासे सा ताइवानस्य युवानां नेतृत्वं कृत्वा "क्रॉस-स्ट्रेट् युवाविकासमञ्चे" भागं गृहीतवती , भिन्न-भिन्न-विचारानाम् आदान-प्रदानं च ।

आत्मपरिचयसत्रे झेजियांग-नगरस्य एकः ताइवानदेशीयः युवा अवदत् यत् ताइवान-युवकत्वेन आदान-प्रदान-कार्यक्रमेषु भागं ग्रहीतुं झेजियांग-नगरं प्रत्यागन्तुं शक्नुवन् अतीव विशेषम् अस्ति ताइवान-जलसन्धिस्य उभयतः वर्तमानवातावरणेन सह परस्परं अवगमनं सुदृढं कर्तव्यम् इति अपि सः उल्लेखितवान् । वातावरणम् अतीव सजीवम् आसीत्, केचन ताइवान-युवकाः भविष्ये मुख्यभूमि-स्थले अधिकानि स्थानानि, यथा हार्बिन्, तिब्बत-आदिस्थानानि भ्रमितुं आशां प्रकटितवन्तः केचन जनाः अपि अवदन् यत् भविष्ये मुख्यभूमिचीनदेशस्य प्रसिद्धपर्वतानां आरोहणं कर्तुं शक्नुवन् “व्यायामार्थं प्रथमं युशानपर्वतम् आरोहणं कर्तव्यम्!”

अवगम्यते यत् हाङ्ग-झिउझू-इत्यस्य अतिरिक्तं द्वीपे याङ्ग-कैहुआङ्ग्, कै-झेङ्गयुआन्, जी-वेन्जी, वेङ्ग-जियाओलिंग्, याङ्ग-डु, यू-जिक्सियाङ्ग्, चेन् लिवेन्, लियू-वुझाङ्ग् इत्यादयः सुप्रसिद्धाः विशेषज्ञाः विद्वांसः च सन्ति ऐतिहासिकतथ्यैः सांस्कृतिकमूलैः च सम्बद्धानां पाठ्यक्रमानाम् अतिरिक्तं "चीनी आधुनिकीकरणस्य अवगमनम्", "अमेरिका-राष्ट्रपतिनिर्वाचनस्य विश्लेषणं ताइवान-जलसन्धि-उपरि तस्य प्रभावः च", "डीपीपी-संस्थायाः 'ताइवान-स्वतन्त्रता'-रणनीतिः" इत्यादयः विषयाः अपि भविष्यन्ति । सहभागिनां युवानां कृते चर्चां अनुमानं च कर्तुं। शिबिरं त्रयः दिवसाः द्वौ रात्रौ च स्थास्यति, युवानः मिलित्वा खादिष्यन्ति, निवसन्ति, अध्ययनं च करिष्यन्ति।

हाङ्ग ज़िउझू इत्यनेन बोधितं यत् वयं यान्-हुआङ्ग-वंशजाः स्मः ।इदं केवलं प्राचीनं "मिथकं आख्यायिका च" नास्ति । चीनीजनानाम् रक्तं न निराकर्तुं शक्यते। ताइवानदेशस्य युवानः मुख्यभूमिं द्रष्टुं आनयितुं तस्याः उद्देश्यं सर्वेषां नेत्राणि उद्घाटयितुं "अन्ये पश्यन्तु, स्वस्य विषये चिन्तयन्तु, अस्माभिः किं कर्तव्यमिति च" इति सा अवदत् यत् ताइवानदेशस्य युवानः न केवलं मुख्यभूमिं पारं गच्छेयुः, अपितु विश्वस्य परितः अपि यात्रां कुर्वन्तु, येन ते स्वस्य क्षितिजं विस्तृतं कृत्वा ज्ञानं प्राप्तुं शक्नुवन्ति। मा हसतु, "कूपे मण्डूकः" मा भवतु।