समाचारं

के वेन्झे रात्रौ आह्वानं नकारितवान् न्यायालये च गृहीतः सः वकिलं नियुक्तवान् : जिंगहुआ-नगरस्य प्रकरणस्य विषये अद्यापि प्रश्नः न कृतः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-जनपक्षस्य अध्यक्षः के वेन्झे ताइपे-नगरस्य मेयरः आसीत् तदा जिंग्हुआ-नगरस्य घोटाले सम्मिलितः आसीत् । अवगम्यते यत् के वेन्झे इत्यस्य पुनः प्रश्नोत्तराय बीजिंग अभियोजककार्यालये स्थानान्तरणानन्तरं सः रात्रौ प्रश्नोत्तरं नकारयितुं प्रस्तावम् अयच्छत्, अभियोजकं च गलाघोषं कृतवान्, "कृपया अभियोजकं न्यायालये मां गृहीतुं वदतु अभियोजकः तत्क्षणमेव क मिलित्वा के न्यायालये गृहीतुं निर्णयं कृतवान् अभियोगार्थं न्यायालये आवेदनं कुर्वन्तु।

के वेन्झे इत्यस्य नियुक्तः वकीलः झेङ्ग शेन्युआन् इत्यनेन उक्तं यत् कालः सर्वं दिवसं आईसीएसी तथा अभियोजकानाम् प्रश्नोत्तरं राजनैतिकदानेषु केन्द्रितम् आसीत् तथापि जिंगहुआ-नगरस्य प्रकरणस्य विषये अद्यापि न पृष्टम् परन्तु यतः अतीव विलम्बः जातः, अतः के वेन्झे एतादृशं स्वीकुर्वितुं असमर्थः अभवत् an interrogation, so रात्रौ प्रश्नोत्तरं निराकर्तुं अधिवक्ता।

बीजिंग अभियोजककार्यालयेन उक्तं यत् ३१ दिनाङ्के अभियोजकेन के वेन्झे इत्यस्य प्रश्नोत्तरे प्रतिवादी निरन्तरं प्रश्नोत्तरं कर्तुं अनिच्छां प्रकटितवान् तथा च अन्वेषणन्यायालयात् बहिः गन्तुम् इच्छति अभियोजकः के वेन्झे इत्यस्मै प्रश्नोत्तरात् पूर्वं प्रथमं विश्रामं कर्तुं अवदत् . सहकारिणः साक्षिणः च। यदि के वेन्झे इत्यस्मै प्रश्नोत्तरी प्रक्रियां सम्पन्नं विना गन्तुं अनुमतिः भवति तर्हि प्रकरणस्य अस्पष्टीकरणस्य जोखिमः तीव्ररूपेण वर्धते अतः अन्वेषणस्य उद्देश्यं बाधितं भविष्यति अतः अभियोजकः न्यायालये गृहीतुं आदेशं दत्तवान्।

के वेन्झे तस्य रक्षकेण सह प्रकरणस्य अभियोगस्य अधिकारस्य प्रयोगः कृतः इति उक्तं, सम्प्रति प्रक्रिया प्रचलति इति कथ्यते।

सार्वजनिकसूचनाः दर्शयति यत् के वेन्झे इत्यस्य नियुक्तस्य वकीलस्य झेङ्ग शेन्युआन् इत्यस्य पृष्ठभूमिः सुदृढा अस्ति सः ताइना-ताइपे-नगरयोः कालासुवर्णस्य कार्यदलस्य अभियोजकः आसीत् अन्तर्राष्ट्रीय-धनशोधन-विरोधी अनुज्ञापत्रं च प्रतिभूति-लेखा-योग्यता च अस्ति, वित्तीय-प्रकरणेषु विशेषज्ञता अस्ति गुप्तलेखप्रकरणं, प्रशासनिकसंस्थायाः पूर्व "महासचिवस्य" लिन् यिशी इत्यस्य घूसप्रकरणं च ।

तदतिरिक्तं विशेषजागृतिदले स्वसमये डेमोक्रेटिकप्रोग्रेसिवपक्षस्य प्रतिनिधिके जियानमिङ्गस्य प्रकरणस्य अन्वेषणे झेङ्गशेन्युआन् भागं गृहीतवान्