समाचारं

सैन्यप्रशिक्षणानन्तरं वस्त्रेण किं कर्तव्यम् ? हङ्गाओनगरे प्रायः ५०० सेट् छद्मवर्दीनां उत्तमं स्थानं अस्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता झू लिझेन
उच्चविद्यालयस्य नवीनशिक्षकाणां कृते सैन्यप्रशिक्षणं प्रथमः पाठः अस्ति, अधुना एव हाङ्गझौ-नगरस्य अनेकेषु उच्चविद्यालयेषु एतत् पूर्णतया कृतम् अस्ति । सैन्यप्रशिक्षणानन्तरं छद्मवेषाः कुत्र गतवन्तः ? चाओ न्यूजस्य संवाददाता यादृच्छिकरूपेण अनेकानाम् सहपाठिनां साक्षात्कारं कृतवान्, पेटीनां तलभागं समायोजितवान्, पुनः प्रयुक्तवान्... ततः कतिपयान् दिनानि धारयित्वा निष्क्रियं त्यक्तवान्, यत् दुःखदं इव ध्वन्यते।
हाङ्गझौ वरिष्ठ उच्चविद्यालयस्य गोङ्गयुआन् परिसरस्य प्रथमश्रेणीसमूहस्य शिक्षकाः अपि एतां समस्यां अवलोकितवन्तः, तेषां कृते आवश्यकतावशात् कृते छलावरणवर्दी दानं कर्तुं एकः उत्तमः उपायः आगताः येन एतत् छद्मरूपं हरितं "कदापि क्षीणं न भवति" इति
विचारस्य आरम्भात् योजनायाः कार्यान्वयनपर्यन्तं शिक्षकाः व्यस्ताः आसन् तथा च मातापितरः छात्राः च उत्साहेन सहकार्यं कृतवन्तः अगस्तमासस्य ३१ दिनाङ्के हङ्गाओगोङ्ग महाविद्यालयस्य प्रायः ५०० छात्राः स्वेच्छया छद्मवर्दीः दानं कृतवन्तः, येषां सर्वाणि प्रक्षाल्य, शुष्कं कृत्वा चाइना कन्स्ट्रक्शन् इन् अष्टमब्यूरोद्वारा कृतस्य हाङ्गझौ जियाङ्घेहुई परियोजनायाः निर्माणकर्मचारिणां हस्ताः।
हाङ्गझौ उच्चविद्यालयस्य छात्राः सैन्यप्रशिक्षणवस्त्राणि दानं कृतवन्तः विद्यालयेन प्रदत्तानि चित्राणि
परिवारसमितिसमूहेन दानस्य उपक्रमः जारीकृतः
अभिभावकाः छात्राः च सकारात्मकं प्रतिक्रियां दत्तवन्तः
अगस्तमासस्य २२ दिनाङ्के सायं हङ्गावविश्वविद्यालयस्य २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां सैन्यप्रशिक्षणस्य आरम्भः अभवत् हङ्गाओ-रक्तस्य छद्मरूपस्य च वर्णानाम् अन्तरङ्गं सुन्दरं युवावस्थायाः दृश्यम् अभवत् । सैन्यप्रशिक्षणं तत् आरम्भबिन्दुः अस्ति यत् प्रत्येकं हङ्गाओ-व्यक्तिं गन्तव्यं भवति छद्मवर्दीधारिणः हङ्गा-छात्राः इतिहासस्य युवानस्य च सिम्फोनी-वादनं इव भवन्ति।
सैन्यप्रशिक्षणस्य समाप्तेः सति यदा छात्राः स्वेदहासपूर्णदिनानि असंख्यदिनानि यावत् तेषां सह गतानि छलावरणवर्दीनि उद्धृतवन्तः तदा तेषां हृदयेषु यत् उदग्रं तत् न केवलं सैन्यप्रशिक्षणसमयस्य विषादः एव आसीत्, अपितु प्रश्नः अपि आसीत् कथं अस्य छद्मरूपस्य एकरूपस्य अधिकतमं लाभं ग्रहीतुं शक्यते।
विद्यालयेन प्रदत्तस्य सैन्यप्रशिक्षणस्य समये हङ्गाओगोङ्ग्युआन् परिसरे छात्राणां चित्राणि
अस्मिन् वर्षे हङ्गाओगोङ्ग महाविद्यालये ७०० तः अधिकाः नवीनाः छात्राः सन्ति यदा प्रथमश्रेणीसमूहे शिक्षकाः चर्चां कृतवन्तः तदा ते छद्मवर्दीनां स्थलस्य विषये अपि चर्चां कृतवन्तः। एतानि छद्मवर्दीनि अलमार्यां न स्थापनीयानि, अन्यत्र अपि प्रकाशयितुं शक्नुवन्ति ।
हाङ्गझौ वरिष्ठ उच्चविद्यालयस्य गोङ्गयुआन परिसरस्य प्रथमश्रेणीसमूहस्य नेतृत्वे तथा छात्रकार्यालयस्य निदेशकः श्री लू यान्, युवालीगसमितेः सचिवः, सुश्री चेन् लाङ्गः, शिक्षानिदेशकः च तथा विज्ञानकार्यालयः, सुश्री बाओ सुयिन्, सर्वे तत् प्रहारं कृत्वा विचारं यथार्थं कृतवन्तः।
अगस्तमासस्य २८ दिनाङ्के हङ्गाओ सैन्यप्रशिक्षणविच्छेदप्रतिवेदनप्रदर्शनं कृतवान्, यस्य अर्थः अपि अभवत् यत् सैन्यप्रशिक्षणस्य सफलसमाप्तिः अभवत् । ग्रेड अभिभावकसमित्याः समूहे प्रथमश्रेणीसमूहः, हङ्गाओगोङ्गपरिसरस्य युवालीगसमित्या च सैन्यप्रशिक्षणवस्त्रदानार्थं संयुक्तं उपक्रमं जारीकृतम्।
"नमस्ते सर्वेभ्यः, अद्य प्रातःकाले प्रदर्शनप्रतिवेदनस्य अनन्तरं सैन्यप्रशिक्षणस्य सफलसमाप्तिः भविष्यति, बालकाः अपि तावत्पर्यन्तं छद्महरिद्रायाः विदां करिष्यन्ति। सैन्यप्रशिक्षणवर्दीनां स्थायिरूपेण उपयोगं कर्तुं, स्वस्य प्रेम्णः प्रयोगं कर्तुं च effect, after communication and negotiation, i would like to ask the children to voluntarily सैन्यप्रशिक्षणवर्दीनां स्वच्छतायाः अनन्तरं निर्माणस्थले श्रमिकाणां कृते दानं भविष्यति अद्य विद्यालयस्य युवा लीगसमित्याः ग्रेडसमूहानां च दानं निर्गमिष्यति बालकानां कृते उपक्रमं कृत्वा, विस्तृतं कार्ययोजनां निर्माय, निकटभविष्यत्काले चीननिर्माणाष्टम-इञ्जिनीयरिङ्ग-ब्यूरो-सहितं दान-समारोहस्य आयोजनं च..."
अप्रत्याशितरूपेण एतत् उपक्रमं निर्गतमात्रेण प्रत्येकस्मिन् वर्गे मातापितृभ्यः सकारात्मकप्रतिक्रियाः प्राप्ताः ।
"सर्वः कक्षा ९ दानं कर्तुं सहमतः अस्ति!"
"अष्टमवर्गस्य सर्वे मातापितरः सहमताः सन्ति!"
केचन मातापितरः अपि सूचितवन्तः यत् नवक्रीताः मशकजालाः गद्दाश्च गृहे स्थानं गृह्णन्ति निर्माणस्थले बहवः मशकाः सन्ति, अतः ते केवलं कार्ये आगच्छन्ति किं ते एकत्र दानं कर्तुं शक्नुवन्ति।
साझेदारी-कृतेः उत्साहः, उष्णता च अधिकाधिक-हङ्गाओ-जनानाम् कृते विकीर्णं भवति ।
हङ्गाओ सैन्यप्रशिक्षणार्थं छलावरणवर्दीदानस्य उपक्रमं प्रारब्धवान्, अभिभावकाः च विद्यालयेन प्रदत्तानि चित्राणि सकारात्मकरूपेण प्रतिक्रियां दत्तवन्तः
प्रक्षाल्य, शोषयित्वा, स्वतः एव पैकं कुर्वन्तु
निर्माणस्थले प्रायः ५०० सेट् छद्मवर्दीनां वितरणं कृतम्
चाओ न्यूज-सञ्चारकर्तृभिः ज्ञातं यत् छात्राणां कृते सैन्यप्रशिक्षणवर्दीः १६०से.मी.तः १९०से.मी.पर्यन्तं एक-आकार-सर्व-आकारस्य सन्ति, येन छात्राणां कृते ते अतीव विशालाः दृश्यन्ते, परन्तु निर्माणस्थलेषु श्रमिकाणां कृते ते अधिकं सुलभाः, अधिक-उपयुक्ताः च सन्ति कार्यार्थम् । विद्यालयस्य युवालीगसमित्या चीननिर्माणाष्टमइञ्जिनीयरिङ्गब्यूरो इत्यनेन सह सम्पर्कं कृत्वा एतानि छलावरणवर्दीनि जियाङ्गहेहुई परियोजनायाः निर्माणकर्मचारिभ्यः दानं कृतम्।
"अस्माकं दानं स्वैच्छिकम् अस्ति। प्रारम्भिकः विचारः आसीत् यत् प्रत्येकं वर्गः कानिचन स्वच्छानि प्लास्टिकपुटकानि सज्जीकृत्य छद्मवर्दीनि एकरूपेण संकुलं कुर्वन्तु। तथापि बालकाः अवदन् यत् तेषां आवश्यकता नास्ति। एतत् स्वैच्छिकं कार्यम् आसीत्, ते स्वयमेव तत् प्रक्षाल्य शोषयिष्यन्ति . सैन्यप्रशिक्षणम्।
छात्राणां सामान्यप्रशिक्षणवर्दीं प्रक्षाल्य, शोषयन्, समायोजयन् च चित्राणि विद्यालयेन प्रदत्तानि सन्ति
३० अगस्तमासस्य अपराह्णे हङ्गाओ-नगरस्य गोङ्गयुआन्-परिसरस्य छात्राणां छलावरण-वर्दीनां प्रायः ५०० सेट्-समूहाः गोङ्गयुआन्-परिसरस्य प्रशंसक-आकारस्य कक्षायां वितरिताः
हाङ्गझौ उच्चविद्यालयस्य छात्राः विद्यालयेन प्रदत्तानि चित्राणि दानं कुर्वन्ति
३१ अगस्तदिनाङ्के हङ्गाओगोङ्ग-अकादमी-संस्थायाः शिक्षकाः छात्रप्रतिनिधिभिः च सद्भावनायाः कारणेन उष्णतायाः कारणेन पूरिताः एताः छलावरण-वर्दीः स्थले दानस्य कृते हाङ्गझौ-नगरस्य झेजियांग-नगरस्य जियाङ्गहेहुइ-परियोजनास्थले आनिताः
सैन्यप्रशिक्षणवर्दी श्रमिकाणां कृते वितरिता भवति
"सैन्यप्रशिक्षणवर्दीस्य प्रत्येकं खण्डः अस्माकं स्वेदं स्मृतिं च वहति। निर्माणस्थले श्रमिकाणां कृते दानं न केवलं संसाधनानाम् पूर्णः उपयोगः, अपितु पारम्परिकस्य वरिष्ठश्रेणी-प्रथमस्य (हङ्गाओगोंगयुआन-परिसरस्य) झाङ्गस्य उत्तराधिकारः अभ्यासः च १४ कक्षायां सहपाठी लुओयुः अवदत् यत् छद्मवेषेषु सहपाठिनां मैत्री युक्ता अस्ति “निर्माणस्थले ये श्रमिकाः परिश्रमं कुर्वन्ति ते हाङ्गझौ-गाओझौ-नगरयोः उष्णतायाः कारणात् समाजस्य परिचर्याम् प्रेम च अनुभविष्यन्ति कृतवेदित्व।"
दानस्थलस्य चित्राणि विद्यालयेन प्रदत्तानि सन्ति
सैन्यप्रशिक्षणवर्दीनां एतत् दानं केवलं वस्तुनां सरलं स्थानान्तरणं न भवति, अपितु १२० वर्षीयस्य हङ्गाओ-भावनायाः उत्तराधिकारः विकासश्च, सैन्यप्रशिक्षणे यत् ज्ञातं तस्य अभ्यासः च अस्ति
छात्राणां वृद्धिं दृष्टवन्तः एतेषां सैन्यप्रशिक्षणवर्दीनां नूतनः अर्थः दत्तः अस्ति ।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया