समाचारं

हुवावे स्मार्ट वेयरएबल कोर टेक्नोलॉजी ब्राण्ड् सोङ्गशान् लेक्, डोङ्गगुआन् इत्यत्र प्रारब्धः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव हुवावे स्पोर्ट्स् हेल्थ् इत्यनेन डोङ्गगुआन्-नगरस्य सोङ्गशान्-सरोवरे पत्रकारसम्मेलनं कृत्वा आधिकारिकतया मूल-प्रौद्योगिकी-ब्राण्ड् "trusense system" इति प्रारम्भः कृतः ।
इदं ज्ञातं यत् हुवावे इत्यस्य स्मार्ट-वेयरेबल्स्-क्षेत्रे ११ वर्षाणाम् अनुभवः अस्ति, १५ कोटिभ्यः अधिकानि उत्पादनानि निर्यातितानि, क्रीडा-स्वास्थ्य-एप्स्-इत्यस्य ५२ कोटिभ्यः अधिकाः पञ्जीकृत-उपयोक्तारः च सन्ति आईडीसी-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य प्रथमत्रिमासे कटिबन्धे धारयितुं योग्यानां उपकरणानां प्रेषणेषु हुवावे-कम्पनी विश्वे प्रथमस्थानं प्राप्तवान् ।
"xuanji sensing system इति क्रीडास्वास्थ्यनिरीक्षणक्षेत्रे huawei कृते एकः प्रमुखः सफलता अस्ति तथा च प्रौद्योगिकीविकासस्य दिशां निरन्तरं करिष्यति। वयं huawei terminal bg smart wear इत्यस्य माध्यमेन उपयोक्तृभ्यः सक्रियं वैज्ञानिकं च जीवनशैलीं निर्मातुं सहायतां कर्तुं प्रतिबद्धाः स्मः तथा स्पोर्ट्स् हेल्थ प्रोडक्ट लाइनस्य अध्यक्षः झाङ्ग वेइ इत्यनेन पत्रकारसम्मेलने उक्तम्।
यथा यथा वैश्विकस्वास्थ्यजागरूकता वर्धते तथा तथा हुवावे इत्यनेन एकबिन्दुनिरीक्षणप्रौद्योगिकी बहुआयामीसंवेदनप्रणाल्यां एकीकृता, यस्य आधिकारिकरूपेण नाम huawei trusense system इति अभवत् । इयं प्रणाली स्वस्य षट् लक्षणैः सह नूतनं स्वास्थ्यप्रबन्धनस्य अनुभवं आनयति: सटीकं, व्यापकं, द्रुतं, लचीला, मुक्तं, विस्तारयोग्यं च।
पत्रकारसम्मेलनस्य अनुसारं हुवावे सेप्टेम्बरमासे xuanji sensing system इत्यनेन सुसज्जितं नूतनं धारणीयं उपकरणं विमोचयिष्यति।
समाचारानुसारं प्रकाशिकी, विद्युत्, सामग्री इत्यादिषु मूलभूतसंशोधनेषु हुवावे इत्यस्य निरन्तरनिवेशेन xuanji sensing system इत्यनेन भौतिकदत्तांशनिरीक्षणे अधिका सटीकता, गतिः च प्राप्तुं शक्यते एतत् त्वचावर्णस्य, कटिबन्धस्य मोटाई, मौसमपरिवर्तनस्य इत्यादीनां कारकानाम् प्रभावं आँकडानिरीक्षणे अतिक्रमयति, तथा च हृदयस्पन्दनस्य, रक्तस्य आक्सीजनस्य, रक्तचापस्य इत्यादीनां सूचकानां निरीक्षणार्थं उद्योगस्य आधिकारिकं प्रमाणीकरणं प्राप्तवान् अस्ति
तदतिरिक्तं ज़ुआन्जी-संवेदन-प्रणाल्याः ६० तः अधिक-परिचय-सूचकानाम् आच्छादनाय स्वस्य अन्वेषण-परिधिः विस्तारितः अस्ति तथा च बहुविध-स्वास्थ्य-प्रणालीनां निरीक्षणस्य समर्थनं करोति हृदयस्पन्दनदत्तांशस्य स्वायत्ततंत्रिकातन्त्रविघटनस्य एल्गोरिदमस्य माध्यमेन च, प्रणाली उपयोक्तुः भावनात्मकस्थितेः तनावस्तरस्य च मूल्याङ्कनं कर्तुं शक्नोति यत् उपयोक्तृभ्यः शारीरिकं मानसिकं च स्वास्थ्यं प्राप्तुं सहायकं भवति
लचीलता, मुक्तता, मापनीयता इत्यादीनां विशेषताभिः सह हुवावे इत्यनेन दूरचिकित्सायां, गृहस्वास्थ्यप्रबन्धने च अभिनवसंशोधनं प्रवर्तयितुं १५० तः अधिकैः संस्थाभिः सह सहकार्यं कृतम् अस्ति
ज़ुआन्जी-अनुभूति-प्रणाल्याः पृष्ठे वैज्ञानिक-संशोधन-विकास-समर्थनं प्रबलम् अस्ति । विगतकेषु वर्षेषु हुवावे-संस्थायाः क्षियान्, शान्क्सी, डोङ्गगुआन्, गुआङ्गडोङ्ग, फिन्लैण्ड्-देशस्य हेल्सिन्की-नगरेषु च अनेकाः क्रीडा-स्वास्थ्यविज्ञान-प्रयोगशालाः निर्मिताः सन्ति ।
तेषु, सोङ्गशान-सरोवरे, डोङ्गगुआन्-नगरे स्थिता हुवावे-क्रीडा-स्वास्थ्य-विज्ञान-प्रयोगशाला व्यावसायिक-अनुसन्धान-क्षेत्रं, पारिस्थितिक-संयुक्त-विकास-क्षेत्रं, क्रीडा-स्वास्थ्य-दृश्य-उष्मायन-क्षेत्रं च कवरं करोति, अत्र ८० तः अधिकाः व्यावसायिकपरीक्षणक्षमताः सन्ति, स्मार्ट-परिधानीय-हार्डवेयर-उत्पादाः च प्रदाति , मञ्चस्तरीयप्रौद्योगिकीः, डिजिटलस्वास्थ्यसेवाः च अनुसन्धानस्य, ऊष्मायनस्य, परीक्षणस्य च समर्थनं प्रदातुं शक्नुवन्ति। सोङ्गशान्-सरोवर-प्रबन्धनसमित्या, हुवावे-इत्यनेन, राष्ट्रिय-क्रीडा-अनुसन्धान-संस्थायाः, वन्के-इत्यनेन च संयुक्तरूपेण २०२० तमे वर्षे एषा प्रयोगशाला निर्मितवती ।सम्प्रति देशस्य क्रीडा-स्वास्थ्य-क्षेत्रे बृहत्तमा व्यापकं च व्यावसायिक-प्रयोगशाला अस्ति
अन्तिमेषु वर्षेषु सोङ्गशान-सरोवरः सर्वेषु पक्षेषु उद्योगपरिवर्तनं प्रवर्धयितुं "डिजिटल + क्रीडा" इत्यत्र केन्द्रितः अस्ति, तथा च क्रीडा-उद्योगस्य डिजिटल-परिवर्तनस्य विकासस्य च दृढतया समर्थनार्थं क्रीडा-उद्योगस्य वास्तविक-विकासस्य आधारेण अनुकूल-नीतयः प्रवर्तयति
२०२३ तमस्य वर्षस्य दिसम्बरमासे सोङ्गशान-सरोवरस्य प्रबन्धनसमितिः, हुवावे, राष्ट्रियक्रीडासंशोधनसंस्था, विज्ञाननगरसमूहः च "२०२३ बुद्धिमान् क्रीडा-क्रीडा-स्वास्थ्य-सम्मेलने" "डिजिटल-क्रीडा-स्वास्थ्य-उद्योगस्य नवीनता-अनुप्रयोग-प्रदर्शन-क्षेत्रस्य संयुक्तरूपेण निर्माणार्थं रूपरेखा-समझौते" हस्ताक्षरं कृतवन्तः । in beijing huawei इत्यस्य क्रीडा-स्वास्थ्य-विज्ञान-प्रयोगशालां चालन-बिन्दुरूपेण गृहीत्वा, वयं हुवान, सोङ्गशान, हुनान-नगरे प्रथमश्रेणीयाः क्रीडा-स्वास्थ्य-उद्योग-प्रौद्योगिकी-नवाचार-मञ्चस्य निर्माणं करिष्यामः, तथा च एकं प्रभावशालीं डिजिटल-क्रीडा-स्वास्थ्य-उद्योगस्य नवीनता-अनुप्रयोग-प्रदर्शन-क्षेत्रस्य निर्माणं करिष्यामः | .
अद्यैव सोङ्गशान-सरोवरेण "डोन्ग्गुआन्-सोङ्गशान-सरोवरस्य उच्च-प्रौद्योगिकी-क्षेत्रे क्रीडा-स्वास्थ्य-उद्योगस्य विकासाय कार्ययोजना" (अतः परं "कार्ययोजना" इति उच्यते) जारीकृता कार्ययोजनायां स्पष्टतया उक्तं यत् सोङ्गशान-सरोवरं "प्रौद्योगिकी-नवीनीकरणं + उन्नत-निर्माणम्" मुख्यरेखारूपेण गृह्णीयात्, क्रीडा-स्वास्थ्य-क्षेत्रे ध्यानं दास्यति, क्रीडा-स्वास्थ्य-उद्योगस्य पारिस्थितिकीतन्त्रस्य निर्माणं करिष्यति, डिजिटल-क्रीडा-स्वास्थ्य-सहितं उन्नत-औद्योगिक-समूहस्य निर्माणं करिष्यति | the leading direction, and create a world-leading sports and health वैज्ञानिक-प्रौद्योगिकी-नवाचारस्य उच्चभूमिः।
कार्ययोजनायाः विकासलक्ष्यानुसारं २०२७ तमे वर्षे सोङ्गशान-सरोवरस्य क्रीडा-स्वास्थ्य-उद्योगः पञ्च प्रमुखाणि सफलतानि प्राप्स्यति : औद्योगिक-समुच्चयस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति, औद्योगिक-ब्राण्ड्-प्रभावे महत्त्वपूर्णः सुधारः भवति, क्रीडा-सुष्ठुता-वातावरणं सुदृढं भवति , क्रीडा-स्वास्थ्य-दृश्यानां निर्माणे अधिकाधिकं सुधारः भवति, वैज्ञानिक-प्रौद्योगिकी-प्रतिभानां नवीनता च सुधरति एव।
वर्तमान समये सोङ्गशान-सरोवरे एकं अद्वितीयं क्रीडा-स्वास्थ्य-उद्योगस्य पारिस्थितिकीतन्त्रं प्रतिस्पर्धात्मकं लाभं च निर्मितम् अस्ति । वर्तमान समये सोङ्गशान् लेक् इत्यनेन हुवावे टर्मिनल्, गोची स्पोर्ट्स्, हैरिस् न्यू मटेरियल्स्, स्ट्रॉन्गर् स्पोर्ट्स् टेक्नोलॉजी, फिला, कूलारी स्पोर्ट्स्, ऐडॉन्ग् टाइम्स्, ऐक्सी स्पोर्ट्स् इत्यादीनां उद्यमानाम्, तथैव च जियानशान रनिंग साइंस प्रयोगशाला तथा ऐक्सी स्केटबोर्डिंग अनुसंधान एवं विकास केन्द्र इत्यादीनां प्रयोगशालानां औद्योगिकसमूहानां सशक्तः "चुम्बकीय आकर्षणप्रभावः" अस्ति ।
पाठ एवं चित्र丨रिपोर्टर यू xiaoling संवाददाता songhu xuan
प्रतिवेदन/प्रतिक्रिया