समाचारं

विद्युत्कारस्य बैटरी-पट्टिकाः उपरि गन्तुं निवारयितुं प्रयतमानोऽपि बीजिंग-नगरस्य एकः पुरुषः ताडितः! संवाददातृणां स्थलगतभ्रमणम्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २९ दिनाङ्के केचन नागरिकाः अवदन् यत् ७० वर्षीयस्य पुरुषस्य चाओयाङ्ग-मण्डलस्य झोङ्गताई याक्सुआन्-समुदायस्य एकेन पुरुषेण सह संघर्षः अभवत् यतः सः विद्युत्-साइकिलस्य बैटरी-इत्यस्य उपरि गन्तुं निवारयति स्म विवादे वृद्धः तया पुरुषेण वामपार्श्वे पृष्ठपार्श्वयोः आहतः भूमौ पतितः ।
बीजिंग-रेडियो-दूरदर्शनस्य एकः संवाददाता ३० तमे दिनाङ्के रात्रौ ८ वादने चाओयाङ्ग-मण्डलस्य झोङ्गताई याक्सुआन्-समुदायस्य समीपं गत्वा आवासीयभवनस्य सम्मुखे "भवने प्रवेशं कृत्वा गृहे प्रवेशं कर्तुं कोऽपि विद्युत्साइकिलः बैटरी च न भवति" इति नारां दृष्टवान् तथा च... लिफ्टस्य अन्तः बहिश्च अतीव स्पष्टम् आसीत् ।
तदपि संवाददातारः अद्यापि विद्युत्साइकिलस्य बैटरीम् उपरि स्वगृहेषु च वहन्तः निवासिनः दृष्टवन्तः । ये निवासिनः बैटरी स्वगृहेषु आनयन्ति स्म ते अवदन् यत् यदि ते बैटरी चार्जं कर्तुं अधः त्यजन्ति तर्हि तेषां प्लगं विच्छिन्नं भविष्यति, ततः परं बैटरी चार्जं कर्तुं गृहं नेतुम्, ततः परदिने तेषां विद्युत् स्कूटरयानेन कार्यं कर्तुं गच्छन्ति इति पूर्णतया आभारितः।
संवाददाता समुदायस्य बहवः निवासिनः अपि साक्षात्कारं कृतवन्तः यत् ते प्रायः जनान् बैटरीभिः सह लिफ्टं गृह्णन्ति इति दृष्टवन्तः, परन्तु तेषां कृते समानं लिफ्टं न गृह्णन्ति इति अन्यः विकल्पः नास्ति।
समुदायस्य केचन निवासिनः स्पष्टतया अवदन् यत् ते बैटरी चार्जिंग् कृते अधः न स्थापयन्ति यतोहि समुदायस्य जनाः प्रायः बैटरी अपहृत्य चोरितानि बैटरी धनार्थं विक्रयन्ति। विद्युत्कारस्य अपेक्षया कदाचित् बैटरी महत्तरं भवति यदि भवान् नियमानुसारं अधः चार्जं करोति तर्हि बैटरी नष्टा चेत् कः उत्तरदायी भविष्यति।
अवगम्यते यत् अन्तिमेषु वर्षेषु आवासीयभवनेषु विद्युत्साइकिलस्य बैटरी चार्जं कृत्वा अग्निप्रकोपस्य बहवः प्रकरणाः अभवन् अतः प्रासंगिकविभागैः बहुविधमार्गेण निवासिनः स्मरणं कृतवन्तः यत् ते स्वगृहेषु बैटरी न आनयन्तु, परन्तु अद्यापि एतादृशाः निवासी सन्ति ये सन्ति संयोगं गृहीत्वा।
(संवाददाता यान कुई तथा चेन किन्वेई)
स्रोतः - बीजिंग न्यूज
प्रतिवेदन/प्रतिक्रिया