समाचारं

बीजिंग यातायातपुलिसः - श्वः आरभ्य केषुचित् मार्गेषु अस्थायी यातायातनियन्त्रणं कार्यान्वितं भविष्यति, आगामिसप्ताहे च यातायातस्य दबावः तीव्रः भविष्यति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अग्रिमे सप्ताहे नूतनविद्यालयवर्षस्य आरम्भः, प्रमुखकार्यक्रमानाम् आयोजनं, सितम्बरमासे यातायातस्य मात्रायां नियमितरूपेण पर्याप्तरूपेण च वृद्धिः इत्यादीनां बहुकारकाणां संयुक्तप्रभावानाम् कारणात् नगरीयमार्गजालस्य समग्रयानदबावः भविष्यति प्रमुख्य।
२०२४ चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य मञ्चः
२०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलनम् (अतः परं "शिखरसम्मेलनम्" इति उच्यते) आगामिसप्ताहे बीजिंग-नगरे भविष्यति । अपेक्षा अस्ति यत् सितम्बर्-मासस्य प्रथमदिनात् तृतीयदिनपर्यन्तं अस्थायी-यातायात-प्रबन्धन-उपायाः बहुधा बीजिंग-नगरं प्रति विमानस्थानक-द्रुत-मार्गस्य दिशि क्रियन्ते, ईशान-द्वितीय-रिंग-मार्गस्य आन्तरिक-वलयः, अस्थायी-यातायात-प्रबन्धन-उपायाः च भविष्यन्ति पूर्वोत्तर-तृतीय-रिंग-मार्गे, गुओमाओ-क्षेत्रे, डोङ्गडान्-क्षेत्रे च यथासमये गृहीतम् कृपया उपर्युक्तमार्गखण्डान् परिहरन्तु। राजधानीविमानस्थानकं प्रति गन्तुं गन्तुं च भवान् विमानस्थानकद्वितीयद्रुतमार्गं, जिंगपिङ्ग-द्रुतमार्गं, जिंगमीमार्गं, राजधानीविमानस्थानकसेवामार्गं, विमानस्थानकउत्तरद्रुतमार्गं च बाईपासं कर्तुं शक्नोति ।
शिखरसम्मेलनस्य समये शिखरविशिष्टवाहनअनुज्ञापत्रधारकाणां अतिरिक्तानां वाहनानां निम्नलिखितमार्गेषु अवधिषु च यात्रा निषिद्धा अस्ति
(१) १ सितम्बर् दिनाङ्के २०:०० वादनतः ६ सितम्बर् दिनाङ्के २४:०० वादनपर्यन्तं तियानचेन् पूर्वमार्गः नेशनल् स्टेडियम नॉर्थ् रोड् तथा तियानचेन् ईस्ट् रोड् (अन्तर्भूतः) इत्येतयोः चौराहात् दातुन् रोड् तथा तियानचेन् ईस्ट् रोड् ( न समाविष्टम्) उत्तरदक्षिणपक्षेषु राष्ट्रियक्रीडाङ्गणस्य उत्तरमार्गस्य तियानचेन् पश्चिममार्गस्य च (असमाविष्टः) चतुष्पथतः उत्तरदक्षिणदिशि दतुन्मार्गस्य तियानचेन्पश्चिममार्गस्य (अन्तर्भूतः) च चौराहपर्यन्तं वाहनयानयानस्य निषिद्धम् अस्ति तियानचेन् वेस्ट रोड। वाहनानि बेइचेन् ईस्ट् रोड्, बेइचेन् वेस्ट् रोड् इत्येतयोः माध्यमेन चक्करं कर्तुं शक्नुवन्ति ।
(२) ५ सितम्बर् दिनाङ्के १२:०० वादनतः ५ सितम्बर् दिनाङ्के आयोजनस्य अन्ते यावत्, ६ सितम्बर् दिनाङ्के ७:०० वादनतः ६ सितम्बर् दिनाङ्के आयोजनस्य अन्त्यपर्यन्तं च राष्ट्रियक्रीडाङ्गणस्य उत्तरमार्गः बेइचेन् वेस्ट् इत्यस्य चौराहात् अस्ति मार्गः तथा राष्ट्रियक्रीडाङ्गणः उत्तरमार्गः (अवहृतः) पूर्वपश्चिमदिशि हुजिंग पूर्वमार्गस्य तथा राष्ट्रियक्रीडाङ्गणस्य उत्तरमार्गस्य (अन्तर्भूतः) चतुष्पथतः, दातुनमार्गस्य बेइचेन् पश्चिममार्गस्य च चौराहात् तथा दातुनमार्गस्य (असमाविष्टः) यावत् the intersection of hujing east road and datun road (not included) पूर्वपश्चिमदिशि वाहनयानयानस्य निषिद्धम् अस्ति । वाहनानि बेइचेन् पूर्वमार्गेण, बेइचेन् पश्चिममार्गेण, केहुई दक्षिणमार्गेण च भ्रमितुं शक्नुवन्ति ।
तदतिरिक्तं चतुर्थे सेप्टेम्बर्-मासस्य सायंकालात् सायं ५ सेप्टेम्बर्-मासस्य प्रातःकालपर्यन्तं चरमसमयः भविष्यति इति अपेक्षा अस्ति ।चांग'आन् स्ट्रीट् तथा ईशान-तृतीय-रिंग-मार्गः बहुधा अस्थायी-यातायात-प्रबन्धन-उपायान् स्वीकरिष्यति |.जिंगटॉन्ग् एक्सप्रेसवे मार्गेण जियाङ्गुओमेन्वाई स्ट्रीट् यावत् नगरं प्रति गच्छन्तीनां वाहनानां पूर्वतृतीय रिंग रोड्, इट् इत्यस्य बाह्यवलयद्वारा गच्छन्तीनां वाहनानां गुआङ्ग्कु रोड्, टोङ्गहुइहे उत्तरमार्गः, बीजिंग-शंघाई एक्सप्रेसवे, चाओयाङ्ग् रोड्, इट् इत्यस्य च बाह्यवलयद्वारा गन्तुं अनुशंसितम् अस्ति बीजिंग-शंघाई-द्रुतमार्गात् चतुर्थ-रिंग-मार्गं प्रति भ्रमणं कर्तुं अनुशंसितम् अस्ति; ;जिंगचेङ्ग-द्रुतमार्गेण बीजिंग-नगरे प्रवेशं कुर्वन्तः वाहनाः , जिंगमी-मार्गं प्रति भ्रमणं कर्तुं अनुशंसितम् अस्ति ।
अपेक्षा अस्ति यत् 5 सितम्बरस्य अपराह्णे 6 सितम्बर् दिनाङ्कस्य प्रातःकाले च चाङ्ग'आन् स्ट्रीट्, नॉर्थईस्ट सेकेंड रिंग रोड्, नॉर्थ सेण्ट्रल् एक्सिस रोड्, बेइचेन् क्षेत्रे, ईशान्यतृतीय रिंग रोड् इत्यत्र च अस्थायी यातायातप्रबन्धनपरिपाटाः बहुधा कार्यान्विताः भविष्यन्ति।अस्थायी गुओमाओ क्षेत्रे तथा डोंगडान क्षेत्रे यातायातप्रबन्धनपरिहाराः यथासमये कार्यान्विताः भविष्यन्ति कृपया यात्रायां उपर्युक्तमार्गखण्डान् परिहरन्तु। वाहनानि ग्वाङ्ग्कु-मार्गेण, टोङ्गहुई-हेबेइ-मार्गेण, बीजिंग-शङ्घाई-द्रुतमार्गेण, चाओयाङ्ग-मार्गेण, चाओयाङ्ग-उत्तर-मार्गेण, जिङ्ग्मी-मार्गेण, चतुर्थ-रिंग-मार्गेण च चक्करं कर्तुं शक्नुवन्ति ।
अपेक्षा अस्ति यत् ५ सितम्बर् तः ७ पर्यन्तं बीजिंगतः बहिः विमानस्थानक-द्रुत-मार्गे अस्थायी-यातायात-प्रबन्धन-उपायाः बहुधा कार्यान्विताः भविष्यन्ति तथा च ईशान्य-द्वितीय-रिंग-मार्गस्य बाह्य-रङ्गस्य अस्थायी-यातायात-प्रबन्धन-उपायाः कार्यान्विताः भविष्यन्ति, पूर्वोत्तर-तृतीय-रिंग-मार्गे। guomao area, and dongdan area इत्यत्र यात्रायां उपर्युक्तक्षेत्राणि परिहरन्तु। राजधानीविमानस्थानकं प्रति गन्तुं गन्तुं च भवान् विमानस्थानकद्वितीयद्रुतमार्गं, जिंगपिङ्ग-द्रुतमार्गं, जिंगमीमार्गं, राजधानीविमानस्थानकसेवामार्गं, विमानस्थानकउत्तरद्रुतमार्गं च बाईपासं कर्तुं शक्नोति ।
सार्वजनिकसुरक्षायातायातनियन्त्रणविभागः अस्थायीयातायातप्रबन्धनपरिपाटानाम् आधारेण मार्गस्य स्थितिसूचनाः, चक्करमार्गस्य युक्तयः च पूर्वमेव प्रकाशयिष्यति, सार्वजनिकयानविभागः च बससञ्चालनमार्गसमायोजनसूचनाः पूर्वमेव प्रकाशयिष्यति। नागरिकान् "बीजिंग यातायातपुलिस" वेइबो द्वारा विमोचितायां वास्तविकसमययातायातस्मरणसूचनायां ध्यानं दातुं, मेट्रोयात्रां प्राधान्यं ददति, अथवा चरमसमये यात्रां कर्तुं चयनं कर्तुं, यात्रासमयस्य, पद्धतीनां, मार्गाणां च यथोचितरूपेण व्यवस्थां कर्तुं कथ्यते भवतः अवगमनाय, समर्थनाय, सहकार्याय च।
प्रतिवेदन/प्रतिक्रिया