समाचारं

२०२४ चेङ्गडु-वाहनप्रदर्शनम् : नवीनं लैण्डरोवर-डिफेण्डर्-इत्यस्य घरेलु-पदार्पणं कृतम्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम नवीन कार २०२४ तमे वर्षे चेङ्गडु-नगरस्य वाहनप्रदर्शनस्य समये नूतनं लैण्ड्-रोवर-डिफेण्डर्-इत्येतत् आन्तरिकरूपेण पदार्पणं कृतवान् । नवीनं कारं अद्यापि दबंगं कठिनं च बाह्यविन्यासशैलीं निरन्तरं करोति, तथा च sedona red बॉडी रङ्गं योजयति तथा च x-dynamic appearance kits अधिकेषु मॉडलेषु योजिताः सन्ति पक्षाः । शक्तिस्य दृष्ट्या नूतनं लैण्ड रोवर डिफेण्डर् ३०० अश्वशक्तिः, ४०० अश्वशक्तिः, ५२५ अश्वशक्तिः च इति त्रीणि संस्करणाः प्रदाति, तथा च द्वितीयपीढीयाः बुद्धिमान् सर्वभूमिप्रतिक्रिया अनुकूलनप्रणाली, एटीपीसी सर्वभूभागप्रक्रियानियन्त्रणं, समायोज्यसर्वक्षेत्रं च सुसज्जितम् अस्ति मोड् ।

रूपस्य दृष्ट्या नूतनं लैण्ड रोवर डिफेण्डर् अद्यापि अधिकं वर्गाकारं कठिनं च डिजाइनभाषां निरन्तरं कुर्वन् अस्ति । अग्रे मुखस्य उपरि बैनर-प्रकारस्य वायु-सेवन-जालम्, उभयतः प्रतिष्ठित-गोल-एलईडी-हेडलाइट् च अत्यन्तं ज्ञातुं शक्यन्ते । तस्मिन् एव काले, कारः विकल्परूपेण sedona red शरीरस्य वर्णं अपि योजयति, अपि च अधिकेषु मॉडलेषु matrix led headlights, x-dynamic appearance kits च योजयति

नूतनकारस्य पार्श्वे बहूनां ऋजुरेखाभिः सह डिजाइनं कृतम् अस्ति, समग्रः दृश्यानुभवः च कठिनपुरुषवातावरणेन परिपूर्णः अस्ति । तस्मिन् एव काले नूतनं लैण्ड् रोवर डिफेण्डर् चक्रभ्रूः, खिडकीचतुष्कोणम् इत्यादीन् विवरणानि अपि कृष्णानि करोति, वैकल्पिकरूपेण भिन्नवर्णीयं छतम् अपि स्थापयितुं शक्नोति कारस्य पृष्ठभागे उभयतः लम्बवत् व्यवस्थिताः आयताकाराः एलईडी-पुच्छप्रकाशाः, बाह्य-स्पेयर-टायरः, विस्तृतः पृष्ठभागः च अपि दृढं परिचयं जनयति

नवीनस्य लैण्ड रोवर डिफेण्डरस्य आन्तरिकभागः अपि तुल्यकालिकरूपेण सरलं डिजाइनशैलीं निरन्तरं करोति पूर्णं एलसीडी-यन्त्रं विशालेन केन्द्रीयनियन्त्रणपर्दे चतुःस्पोक् बहुकार्ययुक्तेन सुगतिचक्रेण सह युग्मितम् अस्ति, यत् अत्यन्तं व्यावहारिकम् अस्ति तदतिरिक्तं, कारः केन्द्रकन्सोलस्य नियन्त्रणक्षेत्रे भौतिकयान्त्रिकबटनम् अपि धारयति, तथा च विलासपूर्णैः उड्डयन-पक्ष-शिरः-आश्रयैः, केन्द्र-बाहु-आरामस्य उभयतः भण्डारण-कक्षैः, झुकावयुक्तेन मोबाईल-फोन-ताररहित-चार्जिंग-पटलेन च सुसज्जितः अस्ति .

उल्लेखनीयं यत् नूतनं लैण्ड रोवर डिफेण्डरं हल्के बेजवर्णे अथवा गहरे बेजवर्णे विण्डसरविलासिताचर्मसीटाः, तथैव गहरे बेजवर्णे/अबनसकृष्णवर्णे विन्डसरविलासिताचर्म/सशक्तक्वाड्राट्प्रौद्योगिकीवस्त्रसीटानि इत्यादीनि बहुविधविकल्पानि प्रदाति। नव उन्नयनं कृतं मैट् ब्लैक मेटल-लेपितं उजागरितं मैग्नीशियम मिश्रधातुपुञ्जं सुन्दरं कार्यात्मकं च अस्ति तथा अन्ये अनुप्रयोगाः।

शक्तिस्य दृष्ट्या नूतनं लैण्ड् रोवर डिफेण्डर् इति त्रयः संस्करणाः उपलभ्यन्ते : ३०० अश्वशक्तिः, ४०० अश्वशक्तिः, ५२५ अश्वशक्तिः च । तस्मिन् एव काले नूतनकारः terrain response® द्वितीयपीढीयाः बुद्धिमान् सर्व-भूभाग-प्रतिक्रिया-अनुकूलन-प्रणाली, atpc-सर्व-भूभाग-प्रक्रिया-नियन्त्रणं, समायोज्य-सर्व-भूभाग-मोड् च सुसज्जितम् अस्ति

(नव रेन्ज रोवर) २.

(न्यू रेन्ज रोवर एस वी) .

(नवीनया रेन्ज रोवर स्पोर्ट् एसवी एडिशन वन लिमिटेड् एडिशन)

नूतनस्य लैण्ड् रोवर डिफेण्डर् इत्यस्य अतिरिक्तं चेङ्गडु-आटो शो इत्यस्मिन् रेन्ज रोवर, डिस्कवरी, जगुआर ब्राण्ड् इत्यस्य सर्वेषां मॉडल्-इत्यस्य अपि अनावरणं कृतम् । तेषु लैण्ड् रोवर ब्राण्ड् मॉडल् मध्ये नूतनं रेन्ज रोवर, नूतनं रेन्ज रोवर एसवी, नूतनं रेन्ज रोवर स्पोर्ट्, नूतनं रेन्ज रोवर स्पोर्ट् एसवी एडिशन वन सीमितसंस्करणं च सन्ति तदतिरिक्तं नूतनस्य डिस्कवरी स्पोर्ट् ३५ तमे वर्षे सीमितसंस्करणस्य अपि आधिकारिकरूपेण अनावरणं कृतम् अस्ति, यत् ३५ तमे वर्षे संस्करणस्य बिल्लाभिः, ब्रिटिश-प्रेरितेन हरितशरीरस्य वर्णेन, अनेकैः विन्यास-उन्नयनैः च सुसज्जितम् अस्ति

(jaguar f-type 75th anniversary collector’s edition)

जगुआर-ब्राण्ड् २०२५ तमे वर्षे जगुआर-एफ-पेस्, २०२४ तमे वर्षे जगुआर-एफ-टाइप् ७५ तमे वर्षे कलेक्टर्-संस्करणेन, २०२४ तमे वर्षे जगुआर-एक्सएफएल-इत्यनेन, २०२४ तमे वर्षे जगुआर-एक्सेएल-इत्यनेन च आटो-प्रदर्शने प्रारम्भं कृतवान् तेषु २५ वर्षीयं जगुआर-एफ-पेस-इत्येतत् स्मार्ट-प्रौद्योगिक्याः, आरामदायक-विन्यासस्य, गतिशील-निर्माणस्य च दृष्ट्या उन्नयनं कृतम् अस्ति; इन्धनयुगं प्रति ।

(तस्वीरः/झाङ्ग जिओयी टेक्स्टनेट् न्यूज एजेन्सीतः)